________________ सीवण 902 - अभिधानराजेन्द्रः - भाग 7 सीस सीवण-न०(सीवन) सूच्या वस्त्रखण्डसन्धाने, नि० चू० 12 उ० / कश्चित्तु तद्व्यवस्थितग्रामनगरादिभेदेन, अपरस्तु समस्तत दुत्थगुण. आचा०। (अचेलस्य स्फुटितवस्त्रस्य वस्त्रसीवनार्थं सूच्यादियाचनम् दोषाख्यानद्वारेणापितमुपदिशति। दान्तिकयोजना तथैव। एवमेतानि 'अचेलपरिसह शब्दे प्रथमभागे १८१पृष्ठे उक्तम्।) भाषकविभाषकव्यक्तीकरविषयाण्युदाहरणानि प्रतिपादितानि / इति सीस-धा०(शिष) विशेषणे, "रुषादीनां दीर्घः"||२३६॥ इति / नियुक्तिगाथासंक्षेपार्थः / स्वरस्य दीर्घः / सीसइ। शिष्यते। प्रा०४ पाद। विस्तारार्थ भाष्यकारः प्राह - *शीर्षन्-न० "सर्वत्र लरामचन्द्रे" ||8/276 / / इति रलोपः / पढमो रूवागारं, थूलावयवोवदसणं बीओ। "लुप्तयरवशषसांशषसां दीर्घः"||११४३।। इति स्वरस्य दीर्घः। तइओ सव्वावयवे, निहोसे सव्वहा कुणइ / / 1426|| प्रा० / शिरसि, आ० चू०१ अ०। मस्तके, दर्श० 4 तत्त्व / प्रज्ञा०। कट्ठसमाणं सुत्तं, तदत्थरूवेगमासणं भासा। आचा०। उत्त०। थूलत्थाण विभासा, सय्वेसिवत्तियं नेयं / / 1427|| *शिष्य-त्रि० शासितुं शक्यः शिष्यः। उत्त० / शिक्षाधारके, उत्त० 20 प्रथमगाथायां प्रथम-द्वितीय तृतीयशब्दवाच्यो रूपकारः, द्वितीय अ० स्वदीक्षिते, व्य०। उपाध्यायस्योपासके, जी०३ प्रति०४ अधि०। गाथायांतुदाान्तिकयोजना। तत्र काष्ठस्थानीयं सूत्रम्। तदत्थरूवेगशिष्ययोग्यतायां गोण्यादयो दृष्टान्ताः। विशे०।। भासणं' त्ति तस्य च सूत्रस्यार्थस्तदर्थस्तस्यचानन्तरूपत्वायदेकरूपअथ भाषक-विभाषक वार्तिकविद एवान्यथाप्रतिपिपादयिषुराह भाषणं सा भाषासभाषकव्यापार इत्यर्थः, स्थूलार्थानां तु कियतामपि ऊणं सममहियं वा, भणियं भासंति भासगाईया। भाषणं विभाषा, सर्वेषां तु निरवशेषाणामर्थानां भाषणं वार्तिकं ज्ञेयमिति। अहवा तिण्णविसाहे-ज कट्टकम्माइनाएहिं।।१४२४|| पुस्तदृष्टान्तं व्याख्यातुमाहअनुयोगाचार्येण यद् भणितं- व्याख्यातंतस्मादून योऽन्यस्य भाषते-- पोत्थं दिहागारं, दिहावयवं समत्तपज्जायं / व्याचष्ट स भाषक उच्यते। तद्व्याख्यातस्य समंतुभाषमाणो विभाषकः / जह तह सुत्तं भासा, विभासणं वत्तियं चेव / / 1428|| प्रज्ञातिशयवांस्तदधिकं भाषमाणो वार्तिककृदिति / अथवा-किमेतेन यथा पुस्तं लेप्यं प्रथममिन्द्रादिसंबन्धिरूपस्य दृष्टाकारमानं भवति। बहुना ? त्रीनप्येतान् भाषकादीननन्तरवक्ष्यमाणकाष्ठकर्मादिभिर्जा ततः क्रमेण दृष्टतदवयवम्, ततोऽपि क्रमाद् निर्वर्तितानिः शेषतत्पर्याय तैरुदाहरणैः साधयेत् कथयेदिति। अनन्तरनियुक्तिगाथाप्रस्तावनेयम्। संपद्यते, तथा सूत्रमाश्रित्य भाषा, विभाषा, वार्तिकंचजघन्य-मध्यमो___ तान्येव काष्ठकर्माद्युदाहरणान्याह त्तमव्याख्यानरूपं यथासंख्यं ज्ञेयमिति। कट्ठ पोत्थे चित्ते, सिरिघरिए पॉड-देसिए चेव। ___ चित्रदृष्टान्तं विवरीषुराहभासग-विभासए वा, वत्तीकरणे य आहरणा।।१४२५॥ कुडे वत्तीलिहियं, वण्णुभिन्नं समत्तपज्जायं। जह तह सुत्तं भासा, विभासणं वत्तियं चरिमं // 1426 / / 'काष्ठे' इति काष्ठविषयो दृष्ठान्तः। यथा काष्ठेकश्चिद्पकार आकारमात्रमेवोन्मीलयति, कश्चिद् तु तत्रैव स्थूलावयवं रूपं किञ्चिद् निष्पाद यथा किञ्चिदिह मसृणं धवलं कुड्यम् / तच प्रथमं वर्तिकाभिस्तयति, अपरस्तु सुविभक्तविचित्रोत्कृष्टनिःशेषाङ्गोपाङ्गावयवयुक्त निर्वर्त दालेख्यरूपकाणां लिखिताकारमात्रं भवति। ततश्चवर्णकोद्भिन्नं संपद्यते, यति। एवं काष्ठकल्पं सामायिकादिसूत्रम्। तत्र भाषकः किञ्चिदर्थमात्रमेव हरितालादिवर्णकैरुन्मीलितं गौरवर्णादिस्वरूपं भवतीत्यर्थः / ततः व्याचष्टे / विभाषकस्तुतस्यैवानेकप्रकारैरर्थमाख्याति / वार्तिककारस्तु समस्ताः समाप्ता वा पर्याया आलेख्यधर्मा निष्पन्ना यत्र तत् समस्तनिरवशेषैरपि व्याख्याप्रकारैस्तदर्थं प्रतिपादयति / पुस्तं लेप्यम्, पर्यायम्, समाप्तपर्यायं वा भवति-सर्वात्मना निष्पन्नं भवतीत्यर्थः। तथा तदृष्टान्तेऽपि काष्ठवदेव सर्वं वाच्यम् / चित्रदृष्टान्ते तु-यथा कोऽपि च कुड्यस्थानीयं सूत्रम् / तत्र भाषा, विभाषा, वार्तिकं च चरमं तृतीयं चित्रकारो वर्तिकाभिः कुड्यादिषु रूपस्याकारमात्रं लिखति / कश्चितु भवतीति। तत्रैव हरितालादिवर्णकैौरवर्णादि-भावान्-दर्शयति। कश्चित्तु निरव श्रीगृहिकोदाहरणार्थमाह -- शेषानपि तद्गतभावान् सत्यापयति / दान्तिकयोजना तु तथैवेति। भाणे जाई-माणं, गुणे य रयणाण मुणइ सिरिघरिओ। श्रीगृहं भाण्डागारम्, तदस्यास्तीति श्रीगृहिको भाण्डागारिकः / तत्र जह तह सुयमाणे भा-सगादओ अत्थरयणाणं / / 1430|| कोऽप्यसौ 'अत्र भाजने रत्नानि सन्ति' इत्येतावन्मात्रमेव जानाति, श्रीगृहिको भाण्डागारिकः, सच यथा कश्चिद् 'रत्नान्यत्र ताम्रकरण्डिअपरस्तु तजाति-माने अपि वेत्ति, अन्यस्तु सर्वास्तद्गुणदोषानप्यव- कादिभाजने सन्ति' इत्येवं मुणतीति सोपस्कारं व्याख्येयम् / अपरस्तु बुध्यत एव। एवं प्रथम-द्वितीय-तृतीयश्रीगृहिकतुल्यायथासंख्यंभाषक- तेषामेव रत्नानां जाति मानं च जानाति ! अन्यस्तु ज्वरादिरोगाविभाषकवार्तिककरा विज्ञेयाः / पोण्डमविकसितावस्थं कमलम् / तच पहर्तृत्व-क्षुत्-पिपासा-श्रमापने -तृत्वादींस्तद्गुणानपि वेत्ति / यथेषद्विकसिताऽर्धविकसित-सर्वविकसितभेदात् त्रिधा भवति, एवं अथवा-अन्यथा योज्यते- यथा श्रीगृहिकः कश्चिद् रत्नभाजने भाषकादिव्याख्यानमपीति। देशनं देशः कथनं सोऽस्यास्तीति देशिकः, मरकतादिकां तज्जातिं जानाति, अपरस्तु माष–वल्ल-गदियाणादितत्र यथा कश्चिद्देशिकः पन्थानं पृष्टो दिङ्मात्रोपदेशेनैवतं कथयति, कादिकंतन्मानमपिबुध्यते, अन्यस्तुपूर्वोक्तांस्तद्गुणानपि समस्तान्वेत्ति,