________________ सील 601 - अभिधानराजेन्द्रः - भाग 7 सीलेस परपीडाए जणगं, विसेसओ उत्तमट्ठम्मि।।४।। सीलगुण-पुं०(शीलगुण) शीलं समाधानं तदेव गुणः शीलगुणः / ता तस्स तुमं दुम्मा-सियस्स गिण्हाहि भह ! पच्छित्तं। समाधानरूपे गुणे, प्रश्न०१ संव० द्वार। आचा०। तत्तो तहत्ति भणिउं,गोयमसामी तहिं पत्तो ||4|| सीलगुणोववेय-त्रि०(शीलगुणोपपेत) शीलं चारित्रं तदेव गुणो, यद्वाकहिओ पहुआएओ, संवेगगओ तओ महासयगो। गुणः पृथगेव ज्ञानं, ततः शीलगुणने शीलगुणाभ्यां वा चारित्रज्ञानावंदित्तु गोयमपहुं, आलोयइ तं अईयारं / / 4 / / भ्यामुपपेताः शीलगुणोपपेताः। ज्ञानिषु संयतेषु, उत्त०१अ०। पडिवजइ पच्छित्तं, तो पत्तो गोयमो पहुसमीवे / सील-त्रि०(शीलाढ्य) अष्टादशसहस्रब्रह्मचर्यभेदैः शीलैः पूर्णे, उत्त० इयरो वि समाहिजुओ, सुमरंतो वीरपयकमलं // 46 // १६अ। कयसट्ठिभत्तछेओ, विहिणा मरिलं सुहम्मकप्पम्मि। सीलपरिघर-न०(शीलपरिगृह) चारित्रस्थाने, प्रश्न०२ संव० द्वार / अरुणामम्मि विमाणे, चउपलियठिई सुरो जाओ||७|| सीलमंग-पुं०(शीलभङ्ग) ब्रह्मव्रतनाशे, व्य०७ उ०। (संयतीनां तत्तो चविय विदेहे, विसिट्ठदेहो लहित्तु चारित्तं / ब्रह्मव्रतभङ्गः 'खयायारशब्दे' तृतीयभागे 715 पृष्ठे उपापादि।) समहासयगस्स जिओ, अफरुसभासी सिवं गमिही॥४८|| सीलभद्द-पुं०(शीलभद्द) स्वनामख्याते आचार्ये, यच्छिष्येण चन्द्रसूरिणा संवत् 1174 वर्षे निशीथचूर्णेविंशतितमोद्देशकस्य व्याख्या निर्ममे। नि० महाशतक आलपन् पुरुषबाक्यमालोचनां, चू०२ उ०। गणाधिपतिगौतमाद, भुवनभानुना ग्राहितः। सीलभूय-त्रि०(शीलभूत) शीलं चारित्रं भूतः प्राप्तो यः स शीलभूतः / इति स्फुटमवेत्य भो विमलशीलभाजो जनाः!, शीलयुक्ते, उत्त०२७ अ०1 सुधामधुरमुत्तमं वदत संगतं तद्वचः ||4 // " सीलमंत-त्रि०(शीलवत्) शीलमस्यास्तीति शीलवान् ! आव०३ अ०। समर्थितः शीलवतः परुषवचनाभियोगत्याग इति षष्ठो भेदः। ध०र० आयतनसेवादिषविधशीलयुक्ते श्रावके, ध०२ अधि०11०र०। 2 अधि० 2 लक्ष० / स्था० / "कुरंडरंडत्तणदुब्भगाई, वंज्झत्ततिं (शीलवत्स्वरूपं द्वितीयलक्षणं 'सावग' शब्दे अस्मिन्नेव भागे दुव्विसकन्नगाई। जम्मतरे खंडियसीलभावा, नाऊण कुजा दढसीलभावं प्रतिपादितम्।) सदाचारे, उत्त०७ अ० / शीलयुक्ते, पं० व० 1 द्वार / ||1||" कल्प० 1 अधि० 4 क्षण / शीलं च सदाचाररूप अष्टादशशीलाङ्गसहस्रधारिणि, आचा०२ श्रु०१ चू०१ अ०६ उ०। मष्टादशशीलाङ्गलक्षणम्, ब्रह्मवत् रूपं चेति त्रिविधं यदुच्यते / ग०२ सामान्येन लाघवयोगविरतो वा शीलवान्भण्यते / सूत्र०७ अ०। सः अ० / स्वभावे, उत्त०१३ अ०। प्रकृतौ, पं० चू०२ कल्प०। सं०। प्राशुकमुद्गमादिदोषरतिमाहारं भुङ्क्ते तं शीलवन्तं वदन्ति तज्ज्ञाः। फलानपेक्षप्रवृत्तौ, स०।। सूत्र०१श्रु०७ अ०। सीलंग-न०(शीलाङ्ग) शील-समाधानं तस्याङ्गानि करणानि / दर्श० सीलरयणसूरि-पुं०(शीलरत्नसूरि) पाञ्चालगच्छीयजयकीर्ति४ तत्व / चरणांशेषु, पञ्चा० 14 विव० / पृथिवीकायसमारम्भपरि सूरिशिष्ये, तेनच संवत्-१४६१ वर्षे श्रीमेरुतुङ्गसूरिकृतमेघदूतस्य टीका त्यागादिषु, आव० 4 अ०। (शीलाङ्गानां परिमाणम् 'अट्ठारससील- | कृता। जै० इ०। गसहस्स' शब्दे प्रथमभागे 251 पृष्ठे उक्तम् / ) "जोए करणासन्ना, इंदियभोगाइसमणधम्मे य। सीलङ्गसहस्साणं, अट्ठारसगस्स निप्फत्ती सीलवाइ-पुं०(शीलवादिन) शीलवन्तमात्मानं वादयितुं शीलं यस्य स ॥१॥"ध०२०३अधि०७लक्ष०ासंधा०।दर्श०। (अत्रत्या स्थापना शीलवादी। कुशले शीलवत्त्वख्यापके, सूत्र०१ श्रु०७ अ01 'गुरुकुलवास' शब्दे तृतीयभागे६४० पृष्ठे उक्ता।) सीलवित्ति-स्त्री०(शीलवृत्ति) हिंसानृतादत्ताब्रह्मपरिग्रहविरमणसीलंगजुय-त्रि०(शीलाङ्गयुत) चरणांशयुते, पञ्चा०४ विव०। कुशलानुष्ठानवर्तने, हा०२५ अष्ट01 सीलंगायरिय-पुं०(शीलाङ्गाचार्य) तत्त्वादित्याऽपरनानि आचार्य, येन सीलव्वय-न०(शीलव्रत) अणुव्रते, आ० क० 1 अ० / स० / दशा०। सं०७६८ वर्षे आचाराङ्गटीका वाहरिगणिसाहाय्येन कृता। आचा०२ भ०। औ०। श्रु० 4 चू०। सूत्रकृताङ्गटीकाऽपि तेनैव बाहरिसाधुसहाय्येन चक्रे। | सीलसागर-पुं०(शीलसागर) शीलेन सागर इव शीलसागरः / शीलवतां आचा० / अयं श्रीजिनभद्रगणिक्षमाश्रवणस्य शिष्य आसीत्, अस्य प्रधाने, आ० म०१ अ०। कोट्याचार्येत्यपर नाम / जै० इ०। I सीलायार-पुं०(शीलाचार) शीलं समाधिस्तत्प्रधानस्तस्यवाऽऽचारोऽसीलकरण-न०(शीलकरण) अनुष्ठानसेवने, प्रश्न०४ संव० द्वार०। / नुष्ठानम्। शीलेन वा स्वभावेन वा आचरणे, स्था०४ ठा०१ उ०। सीलकलिय-त्रि०(शीलकलित) सुशीलतया परिहारविरते, प्रश्न०२ | सीलायारसमण्णिय-त्रि०(शीलाचारसमन्वित) शीलदोषरहिते, व्य० आश्र० द्वार! १उ०। सीलखलियपण्णवणा-स्वी०(शीलस्खलितप्रज्ञापना) शीलस्खलि- | सीलेस-पुं०(शीलेश) शीलं समाधनं तच्च निश्चयतः प्रकर्षप्राप्तः समाधान-- तानां व्यामोहितानां यथावस्थितार्थप्ररूपणायाम, सूत्र० 1 श्रु० रूपत्वात् सर्वसंवरस्ततस्तस्य सर्वसंवररूपस्य शीलस्येशः शीलेशः। ३अ०१ उ०। शैलेशीमवस्थां प्रतिपन्ने, विशे०।