________________ सीमंधर 895 - अमिधानराजेन्द्रः - भाग 7 सीयपरिसह वर्णादिविधिरिहत्याजितादिद्वाविंशतितीर्थकृतामनुसारेणेति तथा-- | शिष्ये स्वदीक्षिते 'कुलचिए' त्ति स्वकुल सम्बन्धिनि संघसंबन्धिनि विहरमाणविंशतितीर्थकृतां मातापितृग्रामादिनामानि छुटितपत्रादौ व्यवहारे समदर्शी, किमुक्तं भवति-शिष्याणां कुलगण सघसम्बन्धिनां कथितानि सन्तीति। ही० 3 प्रका० / आव० / आ० क० / जम्बूद्वीपे च परस्परं व्यवहारे जाते समदर्शी तथा संस्तवेषु पूर्वसंस्तुतेषु भारते वर्षे जातानां पञ्चदशानां कुलकराणां चतुर्थे कुलकरे, जं०२ पश्चात्संस्तुतेषु चान्यैः समं व्यवहारे जाते समदर्शी अतः स संघः वक्ष०। सीतगृहोपमः यथा शीतगृहमाश्रितानां स्वपरविशेषाकरणतः सीमच्छेय-पुं० (सीमाच्छेद) मर्यादाकरणे, बृ० / सीमाच्छेदो नाम परितापहारि तथा व्यवहारार्थमागतानां संघोऽपि स्वपरविशेषाकरणतः साहिकानामार्द्धवाटकादिविभजनं यथा अस्यां साहिकायां भवद्भिः परितापहारीति भावः / व्य०३ उ० / पं० चू० / पर्यटनीयम् अस्यां पुनरस्माभिरित्यादि / यद्धाये तत्र क्षेत्रे समकं सीयच्छाय-त्रि० (शीतच्छाय) सर्वाविसंवादितया शीतत्वे, छायाशब्द प्राप्तास्तैः समच्छेदेन वक्तव्यं यथा युष्माकं सचित्तम् अस्माकम्, आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः / रा०। अचित्तम् अथवा-युष्माकमन्तः अस्माकं बहिः युष्माकं स्त्रियः अस्माकं सीयजोणिय-त्रि० (शीतयोनिक) शीतां वेदनां वेदयन्ति किं तु-उष्णा पुरुषाः, युष्माकं श्राद्धाः अस्माकम् अश्राद्धाः। अथवा-यो यल्लप्स्यते वेदना न वेदयन्ति ते हि शीतयोनिकाः / शीतयोनिस्थानिषु नारकेषु, तत्तस्यैव, न दातव्यम् / बृ० 3 उ० / व्य० / केवलं हिमानीप्रख्यशीतप्रदेशात्मत्वात्तदुत्पत्तिस्था-नानाम् / जी० सीमा-स्त्री० (सीमन्) पूर्वपुरुषकृताया मर्यादायाम्, स्था० 6 ठा०३ / 3 प्रति० 1 अधि० 2 उ०। उ०। सीमा मेरा मर्यादा इत्यनर्थान्तरम् / आ० चू० 1 अ०। रा०। सीयपरि(री)सह-पुं० [शीतपरि)(री)षह] शीतं शिशिरस्पर्शस्तदेव सीमागार-पुं० (सीमाकार) ग्राहभेदे, जी०१ प्रति०। प्रज्ञा० / परीषहः शीतपरीषहः / शीताधिसहने, प्रव० / शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि गृह्णाति शीतत्राणाय, सीमाधर-सीमाधर--सीमां--मर्यादांधरतीति सीमाधरः। ध०२अधि०।। आगमोक्तेन विधिना एषणीयमेव कल्प्यादि गवेषयेत् परिभुजीत वा। ज्ञानादीनामविराधनाधारके श्रुतधर्मे, आव० 5 अ० / आ० चू०। नापि शीतार्तो ज्वलन, ज्वालयेत् अन्यज्वालितं वा नासेवेत एवमनुसीमाविक्खंभ-पुं० (सीमाविष्कम्भ) पूर्वापरतश्चन्द्रस्य नक्षत्र- तिष्ठता शीतपरीषहजयः प्रतो भवति। प्रव० 86 द्वार० / उत्त० / स०। मुक्तिक्षेत्रविस्तारे, स० 67 सम० / ('णक्खत्त' शब्दे चतुर्थभागे शीतादिसहनेऽपि यतिस्त्वग्व स्त्रत्राणवर्जितो यासोऽकल्प्यं न गृह्णीया१७७८ पृष्ठे दर्शितोऽयम् / ) दग्निं नो ज्वालयेदपि / आ० म०१ अ० / ध०। सीय-त्रि० (शीत) श्यायते- धातूतामनेकार्थत्वात्कठिनी-भवत्यस्मिन् तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाहजलादि इति शीतम्। उत्त०१ अ०। श्यैड्' गतौ इत्यस्य गत्यर्थत्वात् तं भिक्टुं सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई कतरिक्तस्ततः "द्रवमूर्तिस्पर्शतोः" इति सम्प्रसारणे स्पर्शवाचित्वात् बूया-आउसंतो समणा ! नो खलु ते गामधम्मा उव्वाहंति ? "श्योऽस्पर्श' इति नत्वाभावे शीतम्। शिशिरस्पर्श, प्रव०८६ द्वार। आउसंतो गाहावई ! नो खलु मम गामधम्मा उव्वाहंति, सू० प्र०। शृणातीति शीतम् / उत्त०२ अ०। प्रालेयाद्याश्रिते, कर्म० सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु 1 कर्म० / वेशद्यकृत्स्तम्भनस्वभावे, स्पर्शभेदे, स्था० 1 ठा० / मे कप्पइ अगणिकायं उजालित्तए वा पज्जालित्तए वा कार्य आत्यन्तिकहिमे, स्था०४ ठा०४ उ०। सूत्र० / शीतकाले, ज्ञा०१ आयावित्तए वा पयावित्ताए वा, अन्नेसिं वा वयणाओ सिया स श्रु०५ अ०। औ० / सूत्र० / उत्त० / रा० / अनुकुले, स्था०६ ठा० एवं वयंतस्स परो अगणिकायं उज्जालित्ता पजालित्ता कायं 3 उ०। ('सीओसणिज्ज' शब्देऽस्मिन्नेव भागे शीतनिक्षेप उक्तः / ) आयाविज वा पयाविज वा, तं च भिक्खु पडिलेहाए आगमित्ता सीयघर-न० (शीतगृह) चक्रवर्त्तिनस्तथाविधे मृहे, शीतगृहं नाम आणविजा अणासेवणाए त्ति बेमि / (सू० 210) वर्द्धकिरत्ननिर्मितं चक्रवर्तिगृहम्, तत्र च वर्षास्वनिर्वातप्रवातं शीतकाले तम्-अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमसोमं ग्रीष्मकाले शीतलं यथा च तच्चक्रवर्तिनः सर्वत॒क्षमं तथा / तिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वक्वाणाभावतया शीतस्पर्शपरिद्रमकादेरपि प्राकृतपुरुषस्य तत्सर्वर्तुक्षममेव भवति / बृ० 1 उ०३ वेपमानगात्रम् उपसंक्रम्य-आसन्नतामेत्य गृहपतिः- ऐश्वर्योष्मानुगतो प्रक०। मृगनाभ्यनुविद्धकश्मीरजवहलरसानुलिप्तदेहो मीनमदागुरुघनसारसीसो पडिच्छतो वा, कुलगणसंघो वएति इह लोए। धूपितरल्लिकाच्छादितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वार्तीभूतजे सचकरणजोगा, ते संसारा विमोएंति // 33 // शीतस्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उतशीतेनेत्येवं सुगमा - संशयाना ब्रूयात् भो आयुष्मन् ! श्रमण! कुलीनतामात्मन आविर्भावयन् शीतगृहसमः संघ इत्युक्तं तत्र शीतगृहसमतां व्याख्यानयति प्रतिषेधद्वारेण प्रश्नयति-नो भवन्तं ग्रामधर्माः-विषया उत्-प्राबल्येन सीसे कुलचिए य, गणचिय संघचिए य समदरिसी। बाधन्ते ? एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-अस्य हि ववहारसंथवेसु य, सो सीयघरोवमो संघो // 336 / / ग्रहपतेरात्मसवित्त्याऽऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याश