________________ सीओसणिज्ज ८९४-अमिधानराजेन्द्रः - भाग 7 सीमंधर जे मायादंसी से लोभदंसी, जे लोभदंसी से पिज्जदंसी, जे | सीधु-न० (सीधु) मद्यभेदे, उपा० 8 अ० / जं०। पिज्जदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी सीभर-त्रि० (सीभर) मुखेन सी इति शब्दं कुर्वनि, व्य० 3 उ० / से गन्मदंसी, जे गन्मदंसी से जम्मदंसी, जे जम्मदंसी से सीमंकर-त्रि० (सीमङ्कर) सीमा-मर्यादां करोति यमा एवं वर्तितव्यमेवं मारदंसी, जे मारदंसी से नरयदंसी,जे नरयदंसी से तिरिय नेति सीमङ्करः / रा० / मर्यादाकारिणि, स्था० 6 0 3 उ०। सूत्र० / दंसी, जे तिरियदंसी से दुक्खदंसी। से मेहावी अभिणिवट्टिज्जा ज्ञा० जम्बूद्वीपे आगामिन्यामवसर्पिण्यामैरवते वर्षे भविष्यति द्वितीयंकोहं च माणं च मायं च लोभं च पिजं च दोसं च मोहं च गभं -कुलकरे, स० जम्बूद्वीपे भारते वर्षेऽस्यामवसर्पिण्यां जाते पञ्चदशानां च जम्मं च मारं च नर यं च तिरियं च दुक्खं च / एयं पासगस्स कुलकराणां चतुर्थे कुलकरे, जं०२ वक्ष०। जम्बूद्वीपे भरतक्षेत्रे आगादंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा मिन्यामुत्सर्पिण्या भविष्यति प्रथमे तीर्थकरे, स्था० 10 ठा०३ उ०। सगडन्मि, किमत्थि ओवाही पासगस्स? न विजइ ? नऽस्थि सीमंत-पुं० (सीमन्त) प्रथमपृथिव्यां प्रथमप्रस्तट मध्यभागवर्त्तिनि वृत्ते त्ति बेमि / (सू० 125 ) नरकेन्द्रे, स०। यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति सीमन्तए णं णरए पणयालीसं जोयणसहस्साई आयामविक्खंभेणं च स मानमपि पश्यति परिहरति चेति / यदिवा:-. यः क्रोधं पण्णत्ते / (स०४५ सम० / स्था० / पश्यत्याचरति स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः, एवमुत्तर सीमंतगो णरगो रयणप्पभाए पुढवीए पढमो / नि० चू० 1 उ०। त्रापि आयोज्यं, यावत्स दुःखदर्शीति, सुगमत्वान्न विवियते / साम्प्रतं सीमंतगप्पम-पुं० (सीमन्तकप्रभ) रत्नप्रभायां पृथिव्यां सोममन्तकस्य क्रोधादेः साक्षान्निवर्त्तनमाह-'से' इत्यादि, स मेधावी अभिनिवर्तयेद् नरकेन्द्रकस्य पूर्वास्यां दिसि नरकेन्द्रके, "सीमन्तगप्पभो खलु व्यावर्त्तयेत्, किं तत् ? 'क्रोधमि' त्यादि यावद् दुःखं सुगमत्वाव्या निरओ सीमन्तगस्स पुव्वेणं" स्था०६ ठा० 3 उ०। ख्यानाभावः, स्वमनीषिकापरिहारार्थमाह 'एय' मित्यादि, एतद्अनन्तरोक्तमुद्देशकादेरारभ्य पश्यकस्य- तीर्थकृतो दर्शनम्-अभि सीमंतगमज्झिमअ-पुं० (सीमन्तकमध्यमक) सीमन्तस्य नरकेन्द्रप्रायः, किम्भूतस्य ? उपरतशस्त्रस्य पर्यन्तकृतः, पुनरपि स्योत्तरनरकेन्द्रके, स्था०। किम्भूतोऽसौ ? 'आयाण' मित्यादि, आदान- कर्मोपादानां निषेध्य सीमन्तगमज्झिमओ उत्तरपासे मुणेयव्यो / स्था० 6 ठा० 3 उ० / पूर्वस्वकृतकर्मभिदसाविति / किं चास्य भवतीत्याह- "किमत्थी' | सीमंतगावसिट्ठ-पुं० (सीमन्तकावशिष्ट) रत्नप्रभायां प्रथमनरकेन्द्रत्यादि, पश्यकस्य - केवलिनः उपाधिः- विशेषणं उपाधीयत इति कस्य दक्षिणपार्श्ववर्तिनि नरकेन्द्रके, स्था० 6 ठा० / वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकारं कर्म, स द्विविधोऽप्यु- | सीमंतावत्त-पुं० (सीमन्तावत) सीमन्तस्य नरकेन्द्रकस्य पपश्चिमदिशि पाधिः किमस्त्याहोस्विन्न विद्यते ? नास्तीति, एतदहं ब्रवीमि, | नरकेन्द्रके, स्था०। सुधर्मस्वामी जम्बूस्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया सीमन्तावत्तो पुण निरओ सीमन्तगस्स अवरणं। स्था०६ ठा० 3 उ०। भवगत्पादारविन्दमुपास(य) ता सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानु सीमंतिऊण-अव्य० (सीमान्तयित्वा) विक्रीयेत्यर्थे, इति बृहत्कल्पसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति / गतः चूर्णिकारः / बृ० 3 उ०। सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः / तत्समाप्तौ चातीतानाग सीमंतिणी-स्त्री० (सीमन्तिनी) सीमन्तः पासोऽस्या अस्तीति तनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनमिति / आचा० 1 सीमन्तिनी.। प्रवरयोषिति, आचा० 1 श्रु० 2 अ०४ उ०। श्रु० 4 अ० 1 उ०। सीमंधर-त्रि० (सीमन्धर) सीमां-मर्यादां पूर्वपुरुषकृतां धारयति नात्मना सीओसिणचाइन्-त्रि० (शीतोष्णत्यागिन्) सुखदुःखानभिलाषुके, विलोपयति यः स तथा / कृतमर्यादापालके, स्था० 6 ठा० 3 उ०। शीतोष्णरूपं वा परिसहमसहमाने, आचा० 1 श्रु०३ अ०१ उ० / ज्ञा०। रा० / औ० / जम्बूद्वीपे भरतक्षेत्रे आगामिन्यामुत्सर्पिण्यां सीओसिणफाससह-त्रि० (शीतोष्णस्पर्शसह) शीतं चोष्णं च शीताष्ण भविष्यति द्वितीयकुलकरे, स्था० 10 ठा० 3 उ० / जम्बूद्वीपे ऐरवते तयोः स्पर्शस्ते सहते इति शीतोष्णस्पर्शसहः / शीतस्पर्णोष्णस्पर्श भविष्यति तृतीयकुलकरे, स०। महाविदेहस्य पूर्वविदेहे वर्तमाने तीर्थकरे, जनितवेदनामनुभवति, आचा० 1 श्रु० 3 अ० 1 उ०। आ० के०४ अ०। सीमन्धरस्वामिमातृनामादि, तथा महाविदेहे श्रीसीसीओसिणा-स्त्री० (शीतोष्णा) शीतोष्णरूपोभयस्पर्शपरिणामाया मन्धरस्वामिस्थाने यस्तीर्थकर उत्पत्स्यते तस्य किं नाम ? तथा तत्र वेदनायाम, प्रज्ञा०६ पद / प्रज्ञा०। वस्त्र-वर्णादिविधिः कथं ? तथा विहरमाणविंशतितीर्थकृतां मातापितृसीतंत-त्रि० (सीदत) संयमापसन्ने, “सीतंतो णाम जो थिरसंघ-यणो / ग्रामादिनामानि कुत्र शास्त्रे सन्तीति ? ||1|| अत्र महाविदेहे श्रीसीमन्धरधितिसंपण्णां हट्ठो पण उज्जमति खमणादि / नि० चू०१ उ०। स्वामिस्थाने उत्पत्स्यमानतीर्थकरनाम शास्त्रे दृष्ट नास्ति, तथा तत्र वस्त्र