SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ सीओसणिज्ज 892 - अमिधानराजेन्द्रः - भाग 7 सीओसणिज द्विधा- रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्य वा, कोकालोकप्रपञ्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं च वमिता' टुंवम् यदिवा-द्वाभ्यां-रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं / उद्गिणे' इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे च षष्ठ्याः प्रतिषेधे कुर्याद् ? जीवितस्य कदलीग निःसारस्य तडिल्लतासमुल्लसित- क्रोधशब्दाद् द्वितीया, लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी चञ्चलस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्त्तते, परिवन्दनं- सोऽचिरात् क्रोधं वमिष्यति, 'एवमुत्तरत्रापि यथासम्भवमायोज्यम् / परिसंस्तवस्तदर्थमाचेष्टते,लावकादिमांसोपभोगपुष्टं सर्वाङ्गोपाङ्गसुन्दर- | तत्राऽऽत्माऽऽत्मीयो पघातकारिणि क्रोधकर्मविपाकोदयात्क्रोधः, मालोक्य मा जनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान् जीयास्त्वं बहूनि |..जातिकुलरूपबलादिसमुत्थो गर्वो मानः, परवञ्चनाध्यवसायो माया, वर्षशतसहस्राणीत्येवमादि परिवन्दनं, तथा माननार्थं कर्मो-पचिनोति, तृष्णापरिग्रहपरिणामो लोभः, क्षपणोपशमक्रममाश्रित्य च क्रोधादिदृष्टौ रसबलपराक्रमं मामन्येऽभ्युत्थानविनया सनदानाञ्जलि- क्रमोपन्यासः, अनन्तानुबन्ध्य प्रत्याख्यानप्रत्याख्यानावरणसञ्ज्वप्रग्रहैमानयिष्यन्तीत्यादि माननं, तथा पूजनार्थमपि प्रवर्त्तमानाः लनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः, चशब्दस्तु पर्वत-पृथ्वीरेणुकर्मास्रवैरात्मानं भावयन्ति, मम हि कृताबिद्यस्योपचितद्रव्यप्राग्भारस्य जलराजिलक्षणलक्षणः क्रोधस्य, शैलस्तम्भास्थिकाष्ठतिनिशलतापरो दानमान-सत्कारप्रणामसेवाविशेषैः पूजां करिष्यतीत्यादि पूजनं, लक्षणलक्षको मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकतदेवमर्थ कर्मोपचिनोति / किं च- 'जंसि एगे' इत्यादि, यस्मिन् लक्षणलक्षको मायायाः, कृमिराग-कईमखञ्जनहरिद्रालक्षणसूत्र को परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने लोभस्य, तथा यावजीव-संवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति। हिताः। तदेवं क्रोध-मानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, न एतद्विपरीतं त्वाह -- तत्सम्भवे, सति, यत उक्तम् - 'सामण्णमणुचरंत-स्स कसाया जस्स सहिओ दुक्खमत्ताए, पुट्ठो नो झंझाए, पासिमं दविए उक्कडा हुंति। मन्नामि उच्छुपुप्फ, व निप्फलं तस्स सामण्णं ॥१।जं लोकालोकपवंचाओ मुच्चइ त्ति बेमि / (120) अज्जिअं चरितं, देवसूणाए वि पुव्वकोडीए। तं पि कसाइयमेत्तो, हारेइ नरो मुहत्तेणं // 2 // " / स्वमनीपिकापरिहारार्थ गौतमस्वाम्याह- 'एय' सहितो-ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया मित्यादि, एतद्- यत्कषायवमन-मनन्तरमुपादेशि तत् पश्यकस्य व्याध्युद्भवया वा स्पृष्टः सन् नो झंझाए' त्ति-नो व्याकुलितमतिर्भवेत्, दर्शनं - सर्वं निरावरण-त्वात्पश्यति-उपलभत इति पश्यः स एव तदपनयनाय नोद्यच्छेद्, इष्टविषयावाप्तौ रागझञ्झा, अनिष्टावाप्तौ च पश्यक:- तीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनम्- अभिप्रायः, द्वेषझञ्झेति, तामुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः / यदिवा-दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-- उपदेशो, न किं च- 'पासिम' मित्यादि, यदुक्तमुद्दशकादेरारभ्यानन्तरसूत्रं यावत् स्वमनीषिका / किम्भूतस्य पश्यकस्य दर्शनमित्याह- "उवरय' तमिममर्थं पश्य-परिच्छिन्धि कर्तव्याकर्तव्यतया विवेकेनावधारय, इत्यादि, उपरतं द्रव्यभावशस्त्रं, यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः कोऽसौ ? द्रव्यभूतो- मुक्तिगमनयोग्यः, साधुरित्यर्थः / एवंभूतश्च कं शस्त्रोपस्तः, भावे शस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः / इदमुक्तं गुणमवाप्नोति ? आलोक्यत इत्यालोकः, कर्मणि घञ् , लोके भवति- तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थचतुर्दशरज्ज्चात्मके आलोको लोकालोकस्तस्य प्रपञ्चः-पर्याप्तकापर्या ग्राहिपरम-ज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, सकसुभगादिद्वन्द्वविकल्पः, तद्यथा- नारको नारकत्वेनावलोक्यते, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना-तन्मार्गानुयायिना कषायवमनं एकेन्द्रियादिरेकेन्द्रिय (यादि) त्वेन, एंव पर्याप्तकापर्याप्तकाद्यपि वाच्यं, विधेयमिति। शस्त्रोपरमकार्य दर्शयन् पुनरपि तीर्थकरविशेषणमाहतदेवम्भूतात्प्रञ्चान्मुच्यते चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न 'पलियंतकरस्स'पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति भवतीति यावद् / इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् / इति, पर्यन्तकरस्तस्यैतद्दर्शनमिति सण्टङ्कः। यथा च तीर्थकृत् संयमापकाशीतोष्णीयाध्ययने तृतीयोद्देशकटीका समाप्ता। रिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभि- (आचा०) तीर्थकरोपदेशेनापि परकृतकर्माक्षपणोपायाभावात् स्वकृतसम्बन्धः- इहानन्तरोद्देशके पापकर्माकरणतया दुःखसहनादेव ग्रहणं, तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, केवलाच्छ्मणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येत- तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनावस्थानात्। त्प्रतिपादितं, निष्प्रत्यूहता च कषायवमनाद्भवति, तदधुना, प्रागुद्देशा ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ न सर्वज्ञ, इति ाधिकारनिर्दिष्ट प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्य सङ्गिरामहे, एतावतैव परोपकारकर्तृत्वेन तीर्थकरत्वोपपत्तेः, तदेतन्न सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तचेदम् सतां मनांस्यानन्दयति, युक्तिविकलत्वात्, यतः सम्यग्ज्ञानमन्तरेण से बंता कोहं च माणं च मायं च लोभं च, एयं पासगस्स हिताहितप्राप्तिपरिहारोपदेशासम्भवो यथावस्थितैकपदार्थपरिच्छेदश्चन दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडम्भि। सर्वज्ञतामन्तरेणेति दर्शयितुमाह(सू० 121) जे एगंजाणइसे सव्वं जाणइ, जे सध्वं जाणइसे एग जाणइ। स-ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो | (सू० 122)
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy