________________ सीओसणिज्ज ५९०-अभिधानराजेन्द्रः - भाग 7 सीओसणिज्ज वा सर्वाणि च स्थानान्यशाश्वतानि, ततः किं कर्त्तव्यमित्याह- / परिज्ञया परित्यजेत्। किं च 'सोय' मित्यादि, विषयाभिष्वङ्ग संसार'अणण्ण' मित्यादि, मोक्षमार्गादन्योऽसंयमो नान्योऽनन्यः- श्रोतस्तत् ज्ञात्वा दान्त इन्द्रिय- नोइन्द्रियदमेन संयम चरेदिति / ज्ञानादिकस्तं चर 'माहण इति मुनिः। किं च- 'से न छणे' इत्यादि, किमभिसन्धाय संयमं चरेदित्याह- 'उम्मज्ज लधु मित्यादि, इह स मुनिरनन्यसेवी प्राणिनो न क्षणुयात्- न हन्यात् नाप्यपरं घातयेत् | मिथ्यात्वादिशैव-लाच्छादितसंसारहदे जीवकच्छपः श्रुतिश्चद्धासंयमघातयन्तं न समनुजानीयात् / चतुर्थव्रतसिद्धये त्विदमुपदिश्यते- वीर्यरूपमुन्मजनम् आसाद्य-लब्ध्वा अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् 'निव्विद' इत्यादि, निर्विन्दस्व- जुगुप्सस्व विषयजनितां 'नंदी' ... मानुष्येष्वित्युक्तम्, क्त्वा-प्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियाप्रमोदं, किम्भूतः सन् प्रजासु-स्त्रीषु अरक्तो-रागरहितो, भावयेच्च माह- 'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां यथैते विषयाः किम्पाकफलोपमा-स्त्रपुषीफलनिबन्धनकटवः, प्राणान्- पञ्चेन्द्रियत्रिविधबलोच्छ्वासनिःश्वासायुष्कलक्षणान् नो अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो भवेदिति / उत्तमधर्म- समारभेथाः- न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं पालनार्थमाह- 'अणोम' इत्यादि, अवमम्- हीनं मिथ्यादर्शना- भवति / इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् / शीतोष्णीयाध्ययने विरत्यादि तद्विपर्यस्तमनवमं तद्रष्टुं -शीलमस्येत्यनवमदर्शी द्वितीयोद्देशकटीका समाप्तेति / उक्तो द्वितीयोद्देशकः। सम्यग्दर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दि निर्विन्दस्वेति साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके संटङ्कः / यश्चानवमसंदर्शी स किम्भूतो भवतीत्याह-'निसन्न' इत्यादि, दुःखं तत्सहनं च प्रतिपादितं, न च त त्सहनेनैव संयमानुष्ठानरहितेन पापोपादानेभ्यः कर्मभ्यो निषण्णो-निर्विण्णः पापकर्मभ्यः पापकर्मसु पापक किरणतया या श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारवा कर्तव्येषु निवृत्त इति यावत्।। निर्दिष्टमुच्यते, ततोऽनेन सम्बन्धेना-यातस्यास्योद्देशकस्य सूत्रानुगमे किं च - सूत्रमुचारयितव्यम्, तच्चेदम्कोहाइमाणं हणिया य वीरे, संधिं लोयस्स जाणित्ता आयओ बहिया पास, तम्हा न हंता लोभस्स पासे निरयं महंतं / न विधायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेइ पावं कम्मं किं तत्थ मुणी कारणं सिया ? (सू० 115) तम्हा य वीरे विरए वहाओ। (अत्र 'सन्धि लोयस्स जाणित्ता' अस्य पदस्य व्याख्या 'संधि' छिदिज सोयं लहुभूयगामी ||1|| शब्देऽस्मिन्नेव भागे गता।) 'आयओ' इत्यादि, यथा ह्यात्मनः सुखगंथं परिण्णाय इहऽज ! धीरे, मिष्टमितरत्त्वन्यथा तथा बहिरपि- आत्मनो व्यतिरिक्तानामपि जन्तूनां सोयं परिणाय चरिज दंते / सुखप्रियत्वमसुखाप्रियत्वं च पश्च- अवधारयं / तदेवमात्मसमतां उम्मज लद्धं इह माणवेहिं, सर्वप्राणिनामवधार्य किं कर्त्तव्यमित्याह- 'तम्हा' इत्यादि, नो पाणिणं पाणे समारभिजा // 2 // यस्मात्सर्वेऽपि जन्तरो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां न हन्तात्ति बेमि - न व्यापादकः स्यान्नाप्यपरैस्तान जन्तून विविधैः-- नानाप्रकारैरुपायै र्घातयेदिति / यद्यपि कांश्चित् स्थूलान् सत्त्वान् स्वयं पाषण्डितो न क्रोध आदिर्येषां ते क्रोधादयः मीयते- परिच्छिद्यतेऽनेनेति मान घन्ति तथाऽप्यौद्देशिकसन्निध्यादिपरिभोगानुमतेरपरैर्घातयन्ति / न स्वलक्षणम् अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानं, चैकान्तेन पापकर्माकरणमात्रतया श्रमणो भवतीति दर्शयति- 'जमिण' क्रोधादि यो मानो-गर्वः क्रोधकारणस्तं हन्यात, कोऽसौ ? वीरः, मित्यादि, यदिदं- यदेतत् पापकर्माकरणताकारणं, किं तद् ? द्वेषापनोदमुक्त्वा रागापनोदार्थमाह-'लोहस्स' इत्यादि, लोभस्यान दर्शयति-- अन्योऽन्यस्य परस्परं या विचिकित्सा-आशङ्का परस्परतो न्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिमहती भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापंसूक्ष्मसम्परायानुयायित्वाद् विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान, पापोपादानं कर्मानुष्ठानं न करोति-न विधते, किंः प्रश्ने क्षेपे वा। यत आगमः- "मच्छा मणुआ य सत्तमि पुडविं" ते च महालोभा तत्र-तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात् ? किं मुनिरिति भिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः / यद्येवं ततः किं कृत्वा पापकर्म न करोति? काक्वा पृच्छति, यदिवा- यदि नामासौ कर्तव्यमित्याह-'तम्हा' इत्यादि, यस्माल्लोभाभिभूताः प्राणिवधादि- यथोक्तनिमित्तात्पापानुष्ठानविधायीन सञ्जज्ञे किमेतावतैव मुनिरसौ ? प्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहतो:-वधाद्विरतः नैव मुनिरित्यर्थः / अद्रोहाध्यवसायो हि मुनिभावकारणं, स च तत्र न स्यात् / किं च - 'छिदिज' इत्यादि, शोकं भावोतो वा छिन्द्यात् - विद्यते, अपरोपाध्यावेशात्, विनयो वा पृच्छति- यदिदं परस्पराअपनयेत्, किम्भूतो ? लघुभूतो-मोक्षः संयमो वा तं गन्तुं शीलमस्येति शङ्कया आधाकादिपरिहरणं, तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति ? लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी / आचार्य आह-सौम्य ! निरस्तापरव्यापारः शृणु- 'जमिण' मित्यादि, पुनरप्युपदशदानायाह- 'गन्थ' मित्यादि, ग्रन्थम् बाह्याभ्यन्तरभेदभिन्नं अपरोपा-धिनिरस्तहेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः / ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालानतिपातेन धीरः सन् प्रत्याख्यान- यतः शुभान्तः करणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्य