________________ सीओसणिज्ज 556 - अभिधानराजेन्द्रः - भाग 7 सीओसणिज्ज विगृह्य कर्मधारयः, क एवम्भूतः ? वीरः-- कपिनयनशक्त्युपेतः, मारस्तदभिशडी-मरणादुद्विजस्तत्करोति येन मरणात् प्रभुच्यते / किं एवम्भूतश्च त्वं वीर ! आत्मानं परं वा दुःखाद् दुःखकारणाद्वा कर्मणः तत्करोतीत्याह-- 'अप्पमत्त' इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तो प्रमोक्ष्यसीति / यश्च यथोक्ताद्विपरीतः आवर्तश्रोतसोः सङ्गमुपगतोऽ- भवेत् / कश्चाप्रमत्तः स्याद् ? यः कामारम्भकेभ्यः पापेभ्य उपरतो जागरः स किमाप्नुयादित्याह-- जरा च मृत्युश्च ताभ्यामात्मवशमुप- भवतीति दर्शयति- उवरओ' इत्यादि, उपरतो मनोवाक्कायैः, कुतः? नीतो नरः-प्राणी सततम्-अनवरतं मूढो-महामोहमोहितमतिधर्म- पापोपादानकर्मभ्यः, कोऽसौ ? वीरः, किम्भूतो ? गुप्तात्मा, कश्च स्वर्गापवर्गमार्ग नाभिजानीते-नावगच्छति तत् संसारे स्थानमेव नास्ति 1. गुप्तो भवति ? यः खेदज्ञो, यश्च खेदज्ञः स कं गुणमवाप्नुयादित्याहयत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न, तत्राप्युपान्त्य- 'जे पज्जव' इत्यादि' शब्दादीनां विषयाणां पर्यवाः- विशेषास्तेषुकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेः, अस्त्येव च तेषामपि जरा- तन्निमित्तं जातं शस्त्रं पर्यवजातशस्त्रं - शब्दादिविशेषोपादानाय सद्भावः, उक्तं च- "देवा णं भंते ! सव्वे समवण्णा ? नो इणढे समठे, यत्प्राण्युपधातकार्यनुष्ठानं तत्पर्यवजातशस्त्रं तस्य पर्यव-जातशस्त्रस्य से केणऽडेणं भंते ! एवं वुच्चइ ? गोयमा ! देवा दुविहा-पुव्वोववण्णगा यः खेदज्ञो- निपुणः सोऽशस्त्रस्य- निरवद्यानुष्ठानरूपस्य संयमस्य य, पच्छोववण्णगा य / तत्थ णं जे ते पुव्योववण्णगा ते णं अविसुद्ध- खेदज्ञः, यश्वाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्वस्य खेदज्ञः। वण्णयरा, जे णं पच्छोववण्णगा ते णं विसुद्धवण्णयरा'' एवं लेश्याद्य- इदमुक्तं भवति-यः शब्दादिपर्यायानिष्टानिष्टात्मकान्तत्प्राप्तिपरिहारापीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा- "माल्यम्लानिः नुष्ठानं च शस्वभूतं वेत्ति साऽनुपघातकत्वात्संयममप्यशस्वभूतमात्मकल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः / दैन्यं तन्द्रा काम परोपकारिणं वेत्ति शस्त्राशस्त्रे च जानानस्तत्प्राप्तिपरिहारौ विधत्ते, रागाङ्गभड़ौ, दृष्टिभ्रान्तिवैपथुश्चारतिश्च।।१।।" यतश्चैवमतः सर्व जरा एतत्फलत्वात् ज्ञानस्येति। यदिवा-शब्दादिपर्यायेभ्यस्तजनितरागमृत्युपशोपनीतभभिसमीक्ष्य 'किं कुर्यादित्याह द्वेषपर्यायभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्र पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइम, पास दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य आरंभजं दुक्खमिणं ति णचा, माई पमाई पुण एइ गम्भ, संयमस्यापि खेदज्ञः, पूर्वोक्तादेव देतोः, हेतुहेतु मद्भावाच योऽशस्वस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च संयमउवेहमाणो सहरूवेसु उज्जू मारामिसंकी मरणा पमुबई, तपःखेदज्ञस्यास्रवनिरोधादनादिभवोपात्तकर्मक्षयः। कर्मक्षयाच यद्भअप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, वति तदप्यतिदिशति (आचा०) 'कम्ममुणा' इत्यादि, उपाधीयतेजे पनवजायसत्थस्स खेयण्णे से असत्थस्स खेयन्ने, जे व्यपदिश्यते येनेत्युपाधिः-विशेषणं स उपाधिः कर्मणा ज्ञानावरणीअसत्थस्स खेयपणे से पज्जवञ्जायसत्थस्स खेयन्ने, अकम्मस्स यादिना जायते, तद्यथा- मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीववहारो न विजइ, कम्मुणा उवाही जायइ, कम्मं च पडि क्ष्णो वेत्यादि, चक्षुर्दशनी अचक्षुर्दर्शनी निद्रालुरित्यादि, सुखी दुःखी लेहाए। (सू० 106) वेति, मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान्नपुंसकः कषायीत्यादि, स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमान-सैदुःखैरातुरान् सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक किंकत्तय॑तामूढान् दुःखसागरावगाढान् प्राणान्-अभेदोपचारात् एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो प्राणिनो दृष्ट्वा-ज्ञात्वा अप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं नीचैर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः, इत्येवं कर्मणा विदध्यात्। अपि च-- 'मंता इत्यादि, हे मतिमन् ! -- सश्रुतिक ! भाव संसारी व्यपदिश्यते। यदि नामैवं ततः किं कर्तव्यमित्याह- 'कम्मंच' सुप्तातुरान् पश्य, मत्वा चैतजाग्रत्सुप्तगुणदोषापादनं मा स्वापमति इत्यादि, कर्म-ज्ञानावरणीयादि तत्प्रत्युपेक्ष्य बन्धं वा प्रकृतिस्थिकुरु। किं च- 'आरंभज' मित्यादि, आरम्भः- सावधक्रियानुष्ठानं त्यनुभावप्रदेशात्मकं पर्यालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा तस्माजातमारम्भजं, किं तद् ? दुःखं तत्कारणं वा कर्म ! 'इद' भावनिद्रया शेरते तथाऽवगम्याकर्मतोपायें भावजागरणे यतितव्यमितिप्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् मिति / तदभावश्चानेन प्रक्रमेण भवति, तद्यथा- अष्टविधसत्कर्माज्ञात्यापरिच्छिद्य निरारम्भो भूत्वाऽऽत्महितेजागृहि। यस्तुविषयकषा- पूर्वादिकरणक्षपक श्रेणिप्रक्रमेण मोहनीयक्षयं विधायान्तर्मुहूर्तमजघन्योयाच्छादितचेता भावशायी स किमाप्नुयादित्याह- 'माई' इत्यादि, त्कृष्ट कालं सप्तविधसत्का , ततः शेषधातित्रये क्षीणे चतुर्विधममध्यग्रहणाचाद्यन्तयोर्ग्रहणं, तेन क्रोधादिकषायवान् - मद्यादिप्रमाद- वोपग्राहिसत्कर्माजधन्यतोऽन्तर्मुहूर्तमुत्कृष्टतो देशोनां पूर्वकोटि यावत्, वान्नारकदुःखमनुभूय पुनस्तिर्यक्षुगर्भमुपैति। ग्रस्त्वकषायी प्रमादरहितः पुनरूद्धर्व पञ्चहस्वाक्षरोदिरणकालीयां शलेश्यवस्थामनुभूयाऽकर्मा स किम्भूतो भवतीत्याह- 'उवेह' इत्यादि, बहुवचननिर्देशादाद्यों भवति। साम्प्रमुत्तरप्रकृतीनां सदसत्कर्मताविधानमुच्यते-तत्र ज्ञानागम्यते, शब्दरूपादिषु यौरागद्वेषो तावुपक्षमाणः-- अकुर्वन् ऋजुर्भवति- वरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि जीवस्थानकेषु यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः स्त्र्यादि- गुणस्थानकेषु च मिथ्यादृष्टरारभ्य केवलिगुणस्थानादारतोऽपरविपदार्था-न्यथाग्रहणाद्वक्रः किं च-स ऋजुः शब्दादीनुपेक्षमाणो मरणं | कल्पा, भावात् पञ्चविधसत्कर्मता दर्शनावरणस्य त्रीणि सत्कर्म