________________ सिवभूइ 876 - अभिधानराजेन्द्रः - भाग 7 सिसुपाल त्ति' तया गणिकया 'बद्धोरसेगवत्थ त्ति' बद्धमुरस्येकं वस्त्रं यस्याः सा इद् भवति / प्रा० / स्वपावस्थायां गजादिदर्शने, आ० क० 1 अ०। तथेति / 'तत्तो परंपरेत्यादि' ततः परम्परया योऽसौ स्पर्शो सिविया--स्त्री० (शिविका) उपरिच्छादिते, कोष्ठाकारे जम्पानविशेषे, गुरुशिष्यसंबन्धस्तस्माद् बोटिकसंतानवर्तिनोऽवशेषा बोटिकाः जी० 3 प्रति० 4 अधि० / ज्ञा० / सूत्र० / अनु०। औ० / आ० म० / समुत्पन्ना इति / एतासां च बोटिकव्यतिकरसंबद्धानां सर्वासामपि जं० / दशा० / भ० / रा० / आचा० / अन्त० / गाथानामर्थं संक्षिप्य 'इह यो यदर्थी न स तन्निमित्तोपादानं प्रत्यनावृतः सिवोवएस-पुं० (शिवोपदेश) मोक्षसाधनप्ररूपणे, पञ्चा० 15 विव०। यथा घटार्थी मृत्पिण्डोपादानं प्रति, चारित्रार्थिनश्च यतयः, तन्निमित्तं च चीवरमिति, न चास्यासिद्धत्वम्, इत्यादिना सूत्र वस्त्र- पात्रपरि सिव्वण-न० (सीवण) परिकर्मणि, नि० चू० 16 उ० / ग्रहविषयं वादस्थानकं वृद्धैर्विरचितमास्ते, तचोत्तराध्ययनेषु द्वितीये सिव्विणी-(देशी) -सूच्याम, दे० ना० 8 वर्ग 26 गाथा। परीषहाध्ययने आचेलक्यपरीषहे बृहट्टीकायां तदर्थनाऽन्वेषणीयम् / सिय्वी-(देशी) सूच्याम्, दे० ना० 8 वर्ग 26 गाथा। तथा, 'इह खलु यस्य यत्रासंभवो न तस्य तत्र कारणवैकल्यम्, यथा | सिसिर-पुं० (शिशिर) लोकोत्तरसंज्ञया माधे मासे, ज्यो०४ पाहु०। शुद्धशिलायां शाल्यकुरस्य, अस्ति च तथा-विधस्त्रीषु मुक्तेः कारणा- चं० प्र०। जं०। सू० प्र०। शीतकाले, नि० चू०१ उ०। दध्नि, दे० वैकल्यम्, न चायमसिद्धो हेतुः, इत्यादिना विरचितं स्त्रीनिर्वाणविषय- ना० 8 वर्ग 31 गाथा। मपि वादस्थानकं तत्रैव षट्त्रिंशत्तमाध्ययने द्रष्टव्यम् // इति सिसिरकाल-पुं० (शिशिरकाल) शीतकाले, प्रश्न०५ सव० द्वार / षष्टिगाथार्थः / विशे० / आ० क० / आद्यदिगम्बरे, ध० 20 / आ० सिसिररत्त-पुं० (शिशिररात्र) पौषमाघमासद्वयात्मके ऋतुभेदे, स्था० चू० / श्रावस्तीनवरीवास्तव्यश्रीभद्रात्मजे, आ० चू० 1 अ० / स्था० / 6 ठा०३ उ०। सिवमग्ग-पुं० (शिवमार्ग) दर्शनज्ञानचारित्रलक्षणे मोक्षमार्गे, विशे०। सिसिरली-स्त्री० (शिशिरली) अनन्तकायकन्दभेदे, भ० 5 श० सिवय-पुं० (शिवक) उदकाभासनामकस्य वेलन्धरनागराजस्य 8 उ० / साधारणवनस्पतिकायविशेषे, जी०१ प्रति०। आवासपर्वते, स्था० 4 ठा०२ उ०। ('लवणसमुद्द' शब्दे वक्तव्यता।) सिसु-पुं० (शिशु) बालके, विशे० / नि० चू०। *सिवद-पुं० शिवं ददातीति शिवदः / मोक्षप्रदे, षो०६ विव०। सिसुनाग-पुं० (शिशुनाग) अलसे, सर्पाकृतौ मृद्रक्षके वर्षाजन्तौ, सिवलिया--स्त्री० (शिवलिका) कलायाभिधानधान्यफलिकायाम् , शिशुनागो गण्डूपदः / उत्त०५ अ०'समाहि' शब्दे उदाहृते सुदर्शनभ०७ श० 1 उ०। पुरवास्तव्ये स्वनामख्याते गृहपतौ, आ० क० 4 अ० / आव० / सिववत्त-न० (शिववर्त्मन्) शैवानां परिभाषया मोक्षे, द्वा० 24 द्वा० | मिसपाल-io सिसुपाल-पुं० (शिशुपाल) वसुदेवसुतायां माद्रयां दमघोषेण जाते पुत्रे, सिवसम्मसूरि-पुं० (शिवशर्मसूरि) शतकाख्यकर्मग्रन्थकर्तर्याचार्ये, सूत्र०। कर्म० 5 कर्म०। द्वा०। तचेदम् - सिवसोक्खद-पुं० (शिवसौख्यद) शिवं-मोक्षस्तस्य सौख्यं निराबाध "वसुदेवसुसाएँ सुओ, दमघोसणराहिवेण मद्दीये। लक्षणं ददातीति शिवसौख्यदः 1 मोक्षफलके, धं० 3 अधि० / जाओ चतुब्भुजो भुज-बलकलिओ कलहपत्तहो // 1 / / सिवहत्थ-पुं० (शिवहस्थ) आरोग्यकरहस्ते, विपा०१ श्रु०७ अ०! दठ्ठण तओ जणणी, चतुब्भुयं पुत्तमब्भुयमणग्धं / सिवा-स्त्री० (शिवा) सौर्यपुरे नगरे दशदशाराणां मध्ये ज्येष्ठसमुद्र- भयहरिसविम्हयमुही, पुच्छइ णेमित्तियं सहसा ||2|| विजयस्य राज्ञो भार्यायाम, स्था० 8 ठा० 3 उ० / उत्त० / कल्प० / णेमित्तिएण मुणिऊ-ण साहियंतीइ हट्ठहिययाए। प्रव० / आ० म० / स० / उज्जयिनीराजस्य प्रद्योतस्य भार्यायाम, जह एस तुब्भ पुत्तो, महाबलो दुजओ समरे / / 3 / / चेटकराजदुहितरि, आ० चू० 4 अ० [ "लोहजंघो लोहहारी एयस्स य जं दटू-ण होइ साभावियं भुआजुअलं / अग्निभीरुस्तथा रथः / स्त्रीरत्नं च शिवा देवी गजोऽनलगिरिः पुनः होहि ततो थिय भयं, सुतस्स ते णत्थि संदेहो // 4|| 11 // '' आ० क० 4 अ० / ति० / आव०। पञ्चदशतीर्थकरस्य प्रथमप्रवर्त्तिन्याम्, स० / प्रव० / शक्रस्य देवेन्द्रस्याग्रमहिष्याम्, भ० सा वि भयवेक्यिंगी, पुत्तं दंसेइ जाव कण्हस्स। 10 श०५ उ०। स्था०। (अस्या अग्गमहिसी' शब्दे प्रथमभागे 173 तावचिय तस्स ठियं, पयइत्थं वरभुयाजुगलं ||5|| पृष्ठे पूर्वोत्तरजन्मकथा 1) शृगाल्याम, शृगाली अशिवाप्यमाङ्ग-- तो कण्हस्स पिउच्छा, पुत्तं पाडेइ पायपीढम्मि / लिकशब्दपरिहारार्थं शिवा भण्यते / अनु० / अवराहखामणत्थं, सो वि सयं से खमिस्सामि / 6 / / सिवाणंदा-स्त्री० (शिवानन्दा) आनन्दस्य श्रमणोपासकस्य भार्यायाम, सिसुपालो वि हु जुव्वण-मएण नारायणं असब्भेहिं। उपा० 1 अ० / आ० चू०। वयणेहि भणइ सो वि हु, खमइ खमाए समत्थो वि // 7|| सिविण-पुं० (स्वप्र) "इ: स्वप्रादौ" ||6/1146 / / इत्यादेरस्य अवराहसए पुण्णे, वारिजंतो ण चिट्ठई जाहे / कण्हेण तओ छिण्णं, इत्वम् / प्रा०। "स्वले नात्" / 2 / 108|| स्वप्रशब्दे नात् पूर्व | चक्केणं उत्तमंग से // 8 // " सू०१ श्रु०३ अ०१ उ०।