________________ सिसुमारिया 880- अमिधानराजेन्द्रः - भाग 7 सिहरि सिसुमारिया--स्त्री० (शिशुमारिका) वाद्यविशेषे, रा० / गथं विहाय इह सिक्खमाणो, सिस्स-पुं० (शिष्य) प्रव्रज्यां शिक्षां च ग्राहिते, सूत्र०२ श्रु०७ अ01 उहाय सुबंभचेरं वसेजा। आचा० / जं० / आव० / आ० चू० / शिक्षणायोपाध्यायस्योपासके, ओवायकारी विणयं सुसिक्खे, जं०२ वक्षः। जे छेय विप्पमायं न कुजा // 1 // गंथो पुटवुद्धिट्ठो, दुविहो सिस्सो य होति णायव्यो। 'इह' प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोत्थितो ग्रथ्यते पव्वावण सिक्खावण, पगयं सिक्खावणाए उ॥१२७।। आत्मा येन स ग्रन्थो-धनधान्यहिरण्यद्विपदचतुप्पदादि- विहायसो सिक्खगो य दुविहो, गहणे आसेवणाऐं णायव्वो। त्यक्त्वा प्रव्रजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामा सेवनारूपां गहणम्मि होति तिविहो, सुत्त अत्थे तदुभए य // 128|| चशिक्षा (च) कुर्वाणः- सम्यगासेवमानः सुष्टु शोभनं नवभिर्ब्रह्मचर्यगुप्ति भिर्गुप्तमाश्रित्य ब्रह्मचर्य वसेत् तिष्ठेत्, यदिवा-सुब्रह्मचयमितिआसेवणाएँ दुविहो, मूलगुणे चेव उत्तरगुणे य / संयमस्तद् आवसेत्-तं सम्यक् कुर्यात् आचार्यान्तिके यावज्जीव मूलगुणे पंचविहो, उत्तरगुणे बारसविहो उ / / 126|| वशमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातोआयरिओऽवि य दुविहो, पव्वावंतो व सिक्खवंतो य / निर्देशस्तत्कार्यवपातकारी वचननिर्देशकारी सदाऽऽज्ञाविधायी, सिक्खावंतो दुविहो, गहणे आसेवणे चेव // 130 / / विनीयतेअपनीयते कर्म येन स विनयस्तं सुष्ठ शिक्षेद्-विदध्यात् गाहावितो तिविहो, सुत्ते अत्थे य तदुभए चेव / ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेदिति / तथा यः छेकोमूलगुण उत्तरगुणे, दुविहो आसेवणाए उ // 131|| निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, (गंथो० इत्येतद् 127 गाथाव्याख्या 'सिक्ख' शब्देऽस्मिन्नेव भागे यथा हि आतुरः सम्यन्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं गता।) साधुरपि सावद्यग्रन्थपरिहारीपापकर्मभेषजस्थानभूतान्याचार्यवचनानि अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः शिष्यो ज्ञातव्यो बिदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति // 1 // सूत्र० भवति, तत्रापि ग्रहणपूर्वकमासेवनमिति कृत्वाऽऽदावेव ग्रहणशिक्षामाह 14 अ०। शिक्षाया ग्रहणे--उपादानेऽधिकृते त्रिविधो भवति शैक्षकः, तद्यथा शीर्षन्-न० उत्तमाङ्गे, नं०।। सूत्रे, अर्थे, तदुभये च / सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको | सिस्सिणी-स्त्री० (शिष्या) स्वहस्तदीक्षितायाम, व्य०२ उ०। आव०। भवतीति भावः / साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधि- | सिह-धा० (काक्ष) काङ्क्षायाम् "का राहाहिलवाहिलककृत्याह- यथावस्थितसूत्रानुष्ठानमासेवना तथा करणभूतया द्विविधो वचबम्फमहसिहविलुम्पाः " ||4|192 / / इति काङ्गतेः सिह भवति शिक्षकः, तद्यथा-मूलगुणे- मूलगुणाविषय आसेवमानः- इत्यादेशः / सिहइ / कासते / प्रा० 4 पाद / सम्यगमूलगुणानामनुष्ठानं कुर्वन् तथा उत्तरगुणे च- उत्तरगुणविषयं स्पृहि-धा० स्पृह णिच् / इच्छायाम, "स्पृहेः सिहः" ||8||34|| सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवनाशिक्षको भवति, तत्रापि मूलगुणे इति ण्यन्तस्य स्पृहेः सिह इत्यादेशः / सिहइ। स्पृहयति / इच्छति। पञ्चप्रकार:- प्राणातिपादिविरतिमासेवमानः पञ्चमहाव्रतधारणात्प- प्रा०४ पाद। विधो भवति मूलगुणेष्वासेवनाशिक्षकः, तथोत्तरगुणविषये सम्यक् सिहंडइल्लो-(देशी) बालदधिसरमयूरेषु, दे० ना० 8 वर्ग 54 पिण्डविशुद्ध्यादिकान् गुणानासेवमान उत्तरगुणा-सेवनाशिक्षको भवति, गाथा। ते चामी उत्तरगुणाः- "पिंडस्स जा विसोही, समिईओ भावणा तवो सिहंडि-त्रि० (शिखण्डिन्) शिखाधारिणि, भ०६ श० 33 उ० / दुविहो / पडिमा अभिग्गहावि य, उत्तरगुणमो वियाणाहि // 1 // " दशा०। यदिवा-सत्स्वप्यन्येषूतरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगणत्वेनाधिकृत्याह-उत्तरगुणे- उत्तरगुणविषये तपो द्वादश सिहर-न० (शिखर) पर्वतोपरिवर्त्तिकूटेषु, ज्ञा०१ श्रु०१ अ०। स्था०। भेदभिन्नं यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति / शिष्यो नि० चू०।"चूलं ति वा विभूसणं ति वा सिहरं ति वा एते एगट्ठा" नि० ह्यचार्यमन्तरेण न भवत्यत आचार्यनिरूपणमा (णाया) ह-शिष्यापेक्षया चू०१ उ० जी० / सू० प्र०। उपरितने भागे, आ० म०१ अ०। हि आचार्यो द्विविधो- द्विभेदः, एको यः प्रव्रज्यां गाहयत्यपरस्तु यः शिखराणि ऋतुपक्षे वृक्ष सम्बन्धीनि पर्वतपक्षे कूटानि / ज्ञा०१ श्रु० शिक्षामिति, शिक्षयन्नपि द्विविधः-- एको यः शिक्षाशास्त्रं ग्राहयति अ० / प्रश्न०। पाठयत्यपरस्तु तदर्थं दशविध-चक्रवालसमाचार्यनुष्ठानतः सेवयति सिहरभूअ-त्रि० (शिखरभूत) शिखरकल्पे, प्रश्न०५ संव० द्वार / सम्यगनुष्ठानं कारयति / तत्र सूत्रार्थतदुभयभेदाद् ग्राहयन्नप्याचार्यस्विधा सिहरि-पुं० (शिखरिन्) जम्बूद्वीपस्य षष्ठवर्षधरपर्वते, जं० दो भवति / आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद् द्विविधो भवति / गतो ___ सिहरिकूडा। स्था० 2 ठा०३ उ० / नामनिष्पन्नो निक्षेपः, तदनन्तरं किं तत् सूत्रानुगमेऽस्खलितादिगुणोपेतं . अथ षष्ठवर्षधरावसरःसूत्रमुचारयितव्यम्। कहिणं भन्ते ! जम्बूद्दीवे दीवे सिहरी णामं वासहरतच्चेदम् - पटवए पण्णते ? गोअमा! हरण्णवयस्स उत्तरेणं एरावयस्स