SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ सिवभूइ 577- अमिधानराजेन्द्रः - भाग 7 सिवभूइ साधकत्वादिति दशयति करणमात्रेण न पुनरचेलत्वेन; चरित्रेण त्वेषणीयाहारपरिभोगाऽनियतरोगी जहोवएसं, करेइ वेजस्स हो अरोगो य / वासादिना, न तु पाणिभोजित्वेन निरतिशयत्वेन तदयोग्यत्वादस्मन उ वेसं चरियं वा, करेइ न य पउणइ करंतो // 2586|| दादीनाम् / तस्मात् किञ्चित् साधर्म्यस्योक्तन्यायेनान्यथापि सिद्धेः तह जिणवेजाएसं, कुणमाणोऽवेइ कम्मरोगाओ। कोऽवेलताद्याग्रहो भवतः ? इति (जिनकल्पविषयः (विशे०) 'जिण कप्प' शब्दे चतुर्थभागे 1486 पृष्ठे उक्तः।) न उ तनेवत्थधरो, तेसिमाएसमकरंतो // 2587 / / यचोक्तम् ‘जं च जियाचेलपरिसहो मुणी' इत्यादि, तत्राहइह यथा रोगी वैद्यस्योपदेशं करोति, तत्करणमात्रेणैव च रोगाद् विमुच्यते, न पुनरसौ तद्वेष करोति, नापि तचरितमाचरात, न च तत् जइ चेलभोगमेत्ता-दजिआचेलयपरीसहो तेण / अजियदिन्छिाइपरी-सहो वि भत्ताइभोगाओ // 2564 // कर्वाणोऽप्यसौ प्रगुणीभवति, प्रत्युत क्षपणकादौ वैद्य नाग्न्यादिकं तद्वेष कुर्वन् सर्वरसांश्च स्वेच्छया तद्वभुजानस्तचरितानुष्ठायी संनिपातस्यैवं एवं तुह न जियपरी-सहा जिणिंदा वि सव्वहावन्नं / भियते। तस्माद् वैद्यापदेशानुष्ठानमेव रोगिणो रोगापगमहेतुः। प्रस्तुत- अहवा जो भत्ताइसु, स विही चेले वि किं नेहो ?||2565|| योजनामाह- 'तह' त्यादि तथा तेनैव प्रकारेण जिनवैद्यस्यादेश जह भत्ताइविसुद्धं, राग-दोसरहिओ निसेवंतो। कुर्वाणस्तद्वेषचरिते अनाचरन्नपि कर्मरोगादपैति-वियुज्यते, न पुनस्ते- विजियदिगिंछाइपरी-सहो मुणी सपडियारो वि / / 2566 // षामादेशमकुर्वाणस्तन्नेपथ्य-चरिते विभ्राणोऽपि तस्माद् वियुज्यते, तह चेलं परिसुद्धं, राग-दोसरहिओ सुयविहीए। केवलं तद्योग्यतारहितत्वात्तन्नेपथ्य-चरिताभ्यां प्रवर्तमान उन्मादादि- होइ जियाचेलपरी, सहो मुणी सेवमाणो वि // 2597|| भाजनमेव भवतीति। जिताचेलपरीषहो मुनिर्भवतीति वयमपि मन्यामहे / केवलमिदं किञ्च- यदि तीर्थकरवेष-चरितानुष्ठानवर्ती भवान, तर्हि किं सर्वथा प्रष्टव्योऽसि, किं चेलभोगमात्रेणाप्यजिताचेलपरीषहत्वं भवति येन तैः सह वेष-चरिताभ्यां साधर्म्यं भवतः, उत देशतः? यद्याद्यः पक्षः, भवता सर्वथा वस्त्रपरित्यागः क्रियते, आहोस्विदनेषणीयादिदोषदुष्टतर्हि यत् ते कुर्वन्ति, तत् सर्वमपि भवता कर्तव्यं प्राप्नोति; किं वस्त्रपरिभोगेण ? तत्राद्यपक्षे दूषणमाह- 'जई' त्यादि, यदि चेलभोगपुनस्तत् ? इत्याह मात्रादपि येन साधुनाऽऽचेलक्यपरीषहो न जित इति त्वया प्रोच्यते, न परोवएसवसया, न य छउमत्था परोवएस पि / तर्हि भक्तादिपरिभोगमात्रादजितदिगिंछादिपरीषहोऽपि त्वदभिप्रायेणैष दिति न य सीसवर्ग, दिक्खंति जिणा जहा सवे // 2585|| साधुः स्यात्। एतदुक्तं भवति-इह देशीवचनत्वाद् दिगिंछाशब्देन क्षुत् तह सेसेहिं वि सवं, कजं जइ तेहिं सव्वसाहम्मं / प्रोच्यते, आदि शब्दात-पिपासादिपरिग्रहः / ततश्च योषणीयादि गुणोपेतवस्त्रपात्रपरिभोगाजिताचेलपरीषहो नेष्यते, तर्खेषणादिगुणएवं च कओ तित्थं, न चेदचेलो त्ति को गाहो // 2586|| संपन्नभक्तपानादिपरिभोगाजितक्षुत्पिपासादिपरीषहोऽपि न कश्चिजगति यदि तैर्जिनैस्तीर्थकरैः सह लिङ्गचरिताभ्यां सर्वसाधर्म्यम्, तर्हि यथा स्यात्। भवत्वेवम्, न किञ्चिद् नः सूयत इति चेत् / अत्राह- 'एवमिते स्वयंबुद्धत्वाद् न परोपदेशवशगाः- न परोपदेशेन वर्तन्ते, न च त्यादि एवं सति त्वदभिप्रायेण जिनेन्द्रा अपि भगवन्तो निरुपमधृतिछद्मस्थावस्थायां प्रतिबोधार्थ परस्याप्युपदेशं ददति, न च शिष्यवर्ग संहननाः सत्त्वैकनिधसो न जितपरीषहा इति सर्वप्रकारैरापन्नम् / दीक्षन्ते, तथा शेषैरपि, तच्छिप्यप्रशिष्यैः सर्वमेतत्, त्वदभिप्रायेण अोद्गमादिदोषविप्रमुक्तं विशुद्धमेषणीयं राग-द्वेषरहितो भक्तकार्य करणीयं प्राप्नोति। भवत्वेवं तर्हि, को दोषः? इति चेत् इत्याह पानादिकं सेवमानोऽपि जितक्षुत्पिपासादिपरीषहो मुनिर्भवति, तर्हि एवं च सति कुतस्तीर्थम्, कस्यापि प्रतिबोधाभावाद् दीक्षाद्यभावाच ? योऽयं भक्तादिषु विधिरुच्यते स चेलेऽपि वस्त्रेऽपि भण्यमानः किं नष्टः 'न चेदिति' अथ न तैः सह सर्वसाधर्म्यमित्युच्यते, तर्हि 'अचेलो क्वापि? ननु तदप्येषणीयं रागादिदोषरहितः परिभुजानो जिताचेलभवाम्यहम्' इति कस्तव ग्रहः ? अचिन्त्यत्वात् तच्चरितस्येति। परीषहो मुनिः स्यादेवेति भावः / एतदेव व्यक्तीकुर्वन्नाह- 'जह' अथ तीर्थकरैः सह सर्वसाधाभावेऽवेलताग्रहः किमिति न कर्तव्यः? इत्यादि गाथाद्वयं स्पष्टम्। नवरं 'सपडियारो वि' त्ति-विभुक्षापिपासाइत्याह शीताष्णादीनां भक्त-पान-वस्त्रादिभिः सूत्रोक्तयतनया कृतः प्रतीकारः जह न जिणिंदेहि समं, सेसाइसरहिं सव्वसाहम्म। प्रतिविधानं येन स तथा / इदं च डमरुकमणिन्यायेन गाथाद्वयेऽपि तह लिंगेणाभिमयं, चरिएण वि किंचि साहम्मं // 2590|| संबध्यते। तस्मादनेषणीयादिदोषदुष्टवस्त्रपरिभोगेणे-वाजिताचेलपरीषयथा जिनेन्द्रैः सह 'निरुवमधिइसंघयणा, चउनाणाइसयसत्तसं- हत्वं भवति, न तु सूत्रविधिना तदुपभुञ्जन इति। पण्णा।' इत्यादिना ग्रन्थेन प्रतिपादि-तैर्लिङ्गाचरिताच शेषैरतिशयैः आह-ननु यदि वस्त्रं परिभुङ्क्ते साधुः तर्हि तस्य कथमचेलपरीषसर्वसाधर्म्य नाभिमतं भवतः, किं तर्हि ? किञ्चित् साधयमेव, तथा / हसहिष्णुत्वम्, चेलासत्त्व एव तदुपपत्तेः ? तदयुक्तम्, सति, असति च तेनैव प्रकारेण लिनेन चरितेन च किश्चित् साधर्म्यमेव तैः सहाभिमत- चेलेऽवेलकत्वस्यागमे लोके च रूढकत्वात् ; एतदेवाह.... भस्माकम्, न तु सर्वसाधम्यम्, तच्च किञ्चित् साधर्म्य लिङ्गतो लोच- सदसंतचेलगोऽचे- लगो य ज लोगसमयसंसिद्धो /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy