________________ सिव 871 - अमिधानराजेन्द्रः - भाग 7 सिवभद्द भैण सगर्भो यः कलशकः स हस्ते गतो यस्य स तथा 'जलमजणं ति- लाभ' शब्द पञ्चमभागे 238 पृष्ठे तत्कथा गता।) जलेन देहशुद्धिमानं 'जलकीड' ति-देहशुद्धावपि जलेनाभिरतं, 1 सिवकुमार- पुं०(शिवकुमार) अपरविदेहे पुष्कलावतीविजये वीत'जलाभिसेयं' ति-जलक्षरणम् 'आयते' त्ति-जलस्पर्शात् 'चोक्खे' शोकानगरीराजस्य पद्मरथस्य पुत्रे, ध० 202 अधि०। (शिवकुमार.. त्ति-अशुचिद्रव्यापगमात् / किमुक्तं भवति ? 'परमसुइभूए' त्ति- कथा 'गिहवास' शब्दे तृतीयभाग 867 पृष्ठे गता।) 'देवयपिइकयकछे' त्ति-देवतानां पितृणां च कृतं कार्यंजलाजाल- सिवकोट्ठग-पुं० (शिवकोष्ठक) तगरायां नगर्यां सुव्यवहारित्वेन प्रसिद्धे, दानादिकं येन स तथा, 'सरएणं अरणिं महेइ' त्ति-शरकेन - ___ स्वनामख्याते पुष्पमित्रादीनां सुव्यवहारिणामन्यतमे, व्य०३ उ० / निर्मन्थनकाष्ठेन अरणिं-निर्मन्थनीयकाष्ठं मथ्नातिवर्षयति, 'अग्गिस्स सिवग-पुं० (शिवग) महादेवे, नि० चू०१ उ०। दाहिणे' इत्यादि साद्धः श्लोकस्तद्यथाशब्दवर्जः, तत्र च 'संत्तगाई' सिवगइ-स्त्री० (शिवगति) सिद्धगतौ, पुं० / सिद्धगतिप्राप्ते, विशे० / सप्ताङ्गानि समादधाति-- संनिधापयति सकथां 1 वल्कलं 2 स्थानं 3 भारतातीते चतुर्दशे जिने० प्रव०७ द्वार। शय्याभाण्डं 4 कमण्डलुम् 5 दण्डदारु 6 तथाऽऽत्मान 7 मिति, तत्र सकथा- तत्समयप्रसिद्ध उपकरणविशेषः स्थानं-ज्योतिः स्थानं सिवगय-पुं० (शिवगत) परमपदं प्राप्ते, प्रव० 44 द्वार / पात्रस्थानं वा शय्याभाण्ड- शय्योपकरणं दण्डदारु-दण्डकः आत्मा सिवतित्थ-न० (शिवतीर्थ) काश्याम, प्रा० 1 पाद / प्रतीत इति, 'चरुं साहेति' त्ति- चरुः भाजनविशेषस्तत्र पच्यमान- सिवदत्त-पुं० (शिवदत्त) इन्द्रपुरवास्तव्ये स्वनामख्याते ब्रह्मदत्तपितरि, द्रव्यमपि चरुरेव तं चरुं बलिमित्यर्थः साधयति-रन्धयति 'बलिवइ- | उत्त०१३ अ०। श्रावस्त्यां नगर्या स्वनामख्याते नैमित्तिके, आ०म० स्सदेवं करेइ' त्ति- बलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहिपूयं 2 अ०। करेइ' त्ति- अतिथेः-- आगन्तुकस्य पूजां करोतीति। ‘से कहमेयं मन्ने | सिवदेव-पुं० (शिवदेव) 'पामिच्च' शब्दे पञ्चमभागे उदाहृते एवं' ति- अत्र मन्येशब्दो वितर्थिः 'बितियसए नियंठुद्देसए' ति- | सम्मतसाधुभागन्यै तैलारूपऋणप्रदे वणिजि, पिं०। द्वितीयश्ते पञ्चमोद्देशक इत्यर्थः 'एगविहिविहाण' त्ति- एकेन विधिना- सिवपह-न० (शिवपथ) शिवो-मोक्षः पारमार्थिकनिरुपमद्रव्यस्थानं प्रकारेण विधान- व्यवस्थानं येषां ते तथा, सर्वेषां वृत्तत्वात्, तस्य पन्था मार्गः शिवपथः / मोक्षाध्वनि, दर्श०३ तत्त्व / वित्थराओ अणेगविहिविहाण' त्ति- द्विगुण 2 विस्तारत्वात्तेषामिति | सिवपुर-न० (शिवपुर) शिव एव पुरं शिवपुरम्। शिवनगरे, मोक्षे, दर्श० 'एवं जहा जीवाभिगमे' इत्यनेन यदिह सूचितं तदिदम् - 'दुगुणादुगुणं ३तत्त्व / पडुप्पाएमाणा पवित्थरमाणा ओभासमाण-वीइया' अव-भासमान सिवभह-पुं० (शिवभद्र) एकादशशतनवमोद्देशकाभिहिते देवराजर्षिपुत्रे, वीचयः-शोभमानतरङ्गाः, समुद्रापेक्षमिदं विशेषणम्, 'बहुप्पलकुमु भ० 7 श० 3 उ० / ('सिव' शब्देऽस्मिन्नेव भागे कथा गता / ) दनलिणसुभगसोगंधियपुंडरीयमहा-पुंडरीयसय-पत्तसहस्सपत्त स्वनामख्याते मुनौ, ध००। सयसहस्सपत्तपप्फुल्लकेसरोववेया' बहू-नामुत्पलादीनां प्रफुल्लानां तथाहि // - विकसितानां यानि केशराणि तैरुपचिताः - सयुक्ता य ते तथा, तत्रोत्पलानि--नीलोत्पलादीनि कुमुदानिचन्द्रबोध्यानि पुण्डरीकाणि "इह कोसंबिपुरीए, पुव्वदिसुजाणभवणकयवासो। संनिहियपाडिहेरा, जक्खो निवसइ फरसुपाणी / / 1 / / सितानि शेषपदानि तु रूढिगम्यानि 'पत्तेयं पत्तेयं पउमवरबेइयापरिक्खिता पत्तेयं पत्तेयं वणसंडपरिक्खित्त' त्ति ! 'सवन्नाइं पि' त्ति अन्नदिणे तब्भवणे, सुत्तत्थविऊ सुंदसणो साहू। पुद्गलद्रव्याणि 'अवन्नाइं पि' त्ति-धर्मास्तिकायादीनि 'अन्नमन्नबद् काउस्सगेण ठिओ, विसेसपडिवन्नतवकम्मो // 2 // धाई' ति परस्परेण गाढाश्लेषाणि 'अन्नमन्नपुट्ठाई' ति-परस्परेण तचित्तखोहणत्थं, जक्खो तं डसइ भुयगरूवेणं / गाढाश्लेषाणि, इह यावत्करणादिदमेवं दृश्यम्- 'अन्न-मन्नबद्धपुट्ठाई करिवेणं पीडइ, तस्सइ अट्टहासेहिं // 3 // अन्नमन्नघडत्ताए चिटुंति' तत्र चान्योऽ-न्यबद्धस्पृष्टान्यनन्तरोक्त- तह वि हु अक्खुहियमणं, तं समणं दठु फरसुपाणिसुरो। गुणद्वययोगात्, किमुक्तं भवति? अन्योऽन्यघटतया-परस्परसम्बद्ध- नमिउं विन्नवइ इम, उच्छलियातुच्छहरिसभरो // 4 // तया तिष्ठन्ति 'तावसावसहे' त्ति तापसावसथः- तापसमठ इति / / .] उवसम्गवम्गमुर्ग, जंतुह मुणिपवर ! पावभरसज्जो। अनन्तरं शिवराजर्षेः सिद्धिरुक्ता / भ०११ श०६ उ० / आ० चू०। / सञ्जोगसालिणो वि हु, काहमहं खमसु तं भंते ! ||5|| आ० म०। इय चरणजुयलसंठवि-य मउलिकमलो खमाविउं साहुं / सिवंकर-न० (शिवंकर) शिवं-मोक्षपदं तत्करणशीलम् / शेलैश्यव- सीसो व्व समविगओ, जक्खो तं सेवए सम्मं / / 6 / / स्थागमने, सूत्र०१ श्रु०११ अ०। अह तत्थ दुवि पुरोहिय-पुत्ता सिवभद्दसिरियगभिहाणा / सिवंबतर-पुं० (शिवामृतरु) शिवो-मोक्षः आम्रतरुश्चूतद्रुमः शिवाम्र- पत्ता तं अइदुक्कर, तवकिसियंगं नियंति मुणिं // 7 // तरु / सिद्धिरसालवृक्षविशेषे, दर्श० 1 तत्त्व / तो तेहि सहासमिणं, पयंपियं जं मुणिंद ! धम्मत्थं / सिवक(ग)र-पुं० (शिवकर) स्वनामख्याते श्रेष्ठिनि, सेन०। ('पङि- | पीडिज्जइ किर अप्पा, वाढमजुत्तं तयं एयं / / 8 / /