________________ सिव ८७०-अभिघानराजेन्द्रः - भाग 7 सिव गवं महावीरे तेणेव उवागच्छइतेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमसति वंदित्ता नमसित्तानचासन्ने नाइदूरे० जाव पंजलिउडे पजुवासइ। तए णं से समणे भगवं महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहालियाए०जाव आणाए आराहए भवइ / तएणं से सिवे रायरिसी समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म जहा खंदओ० जाव उत्तरपुरच्छिम दिसीमागं अवकमाइ अव० त्ता सुबहुं लोहीलोहकडाह० जाव किढिणसंकातिगं एगंते एडेइ एकत्ता सयमेव पंचमुट्टियं लोयं करेति सयमे०त्ता समणं भगवं महावीरं एवं जहेव उसमदत्ते तहेव पव्वइओ तहेव इक्कारस अंगाई अहिज्जति तहेव सव्वं० जाव सव्वदुक्खप्पहीणे। (सू०४१८) 'तेणं कालेण' --मित्यादि, 'महया हिमवंत वन्नओ' तिअनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको वाच्य इति सूचितम्, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः- पर्वतविशेषो मन्दरो- मेरु: महेन्द्रः-- शक्रादिदेवराजस्तद्त्सारः- प्रधानो यः स तथा, सुकुमाल० वन्नओ' त्ति अनेन च सुकुमालपाणिपायेत्यादि राज्ञीवर्णको वाच्य इति सूचितम्, 'सुकुमालजहा सूरियकंते० जाव पचुवेक्खमाणे 2 विहरइ'त्ति अस्यायमर्थः'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए' इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमारः ‘पचुवेक्खमाणे 2 विहरई' इत्येतदन्तेन वर्णकन वर्णितस्तथाऽयं वर्णयितव्यः, 'पचुवेक्खमाणे 2 विहरई' इत्येतचैवमिह सम्बन्धनीयम्- ‘से णं सिवभद्दे कुमारे जुवराया यावि होत्था सिवस्स रन्नो रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च उणवयं च सयमेव पच्चुवेक्खमाणे विहरइ' त्ति / 'वाणपत्थ त्ति- वने भवा वानी प्रस्थानं प्रस्थाअवस्थितिः, वानी प्रस्था येषां ते वानप्रस्थाः / अथवा- "ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा'' इतिचत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्त्तिनो वानप्रस्थाः , 'होत्तिय' त्ति- अग्निहेत्रिकाः 'पोत्तिय' त्ति-- वस्त्रधारिणः सोत्तिय' त्ति क्वचित्पाठस्तत्राप्ययमेवार्थः 'जहा उववाइए' इत्येतस्मादतिदेशादिदं दृश्यम्- 'कोत्तिया जन्नई सडई थालई हुंवउट्ठा दंतुक्खलिया उम्मजगा सम्मजगा निमनगा संपक्खला दक्षिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया हत्थितावसा उदंडगा दिसापोक्खिणो वक्तवासिणो चेलवासिणो जलवासिणां रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंदुसोल्लिय' त्तितत्र 'कोत्तिय' त्ति-'भूमिशायिनः' 'जन्नइ त्ति-पक्याजिनः 'सड्डइ' त्ति- श्राद्धाः 'थालइ'त्ति-गृहीतभाण्डाः 'हुंवउर्ल्ड' ति-कुण्डिकाश्रमणाः 'दंतुक्खलिय' त्ति फलभोजिनः 'उम्मजग' त्ति- उन्मजनमात्रेण ये स्नान्ति 'संमजगं' त्ति-उन्मज्जनस्यैवासकृत्करणेन ये स्नान्ति 'निमज्जग' त्ति-स्थानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'संपक्खाल' त्ति-मृत्तिकादिघर्षणपूर्वकं येऽङ्ग क्षालयन्ति 'दक्खिणकूलग' त्तियैर्गङ्गाया दक्षिणकूल एव वास्तव्यम् 'उत्तरकूलग' त्ति-उक्तविपरीताः " "संखधमग' त्ति-शखं ध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग' त्ति-ये कूले स्थित्वा शब्दं कृत्वा भुञ्जत 'मियलुद्धय' त्ति-प्रतीता एव 'हत्थितावस' ति- ये हस्तिनं मारयित्वा तेनैद बहुकालं भोजनतो यापयन्ति 'उदंडग' त्ति-उर्ध्वकृतदण्डा ये संचरन्ति 'दिसापोक्खिणो' त्ति-उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति 'वकालवासिणो' त्ति- वल्कलवाससः 'चेलवासिणो' त्ति-व्यक्तं पाठान्तरे 'वेलवासिणो' त्ति--समुद्रवेलासंनिधिवासिनः 'जलवासिणो' त्ति-ये जलनिमग्नां एवासते, शेषाः प्रतीताः, नवरं 'जलाभिसेयकिढिणगाय' त्ति-येऽस्नात्वा न भुञ्जते स्नानाद्वा पाण्डुरीभूतागात्रा इति बृद्धाः, क्वचित् 'जलाभिसेयकढिणगायभूय' त्ति-दृश्यते, तत्र जलाभिषेककठिनं गात्रं भूताः- प्राप्ता ये ते तथा, 'इंगालसोल्लियं' तिअङ्गारैरिव पक्वं 'कन्दुसोल्लिय' ति कन्दुपक्वमिवेति / 'दिसाचकवालएणं तवोकम्मेणं' ति–एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते द्वितीये तु दक्षिणस्यामित्येवं दिक्वक्रवालेन यत्र तपः-कर्मणि पारणकरणं तत्तपःकर्मा दिक्चक्रवालमुच्यते तन तपःकर्मणेति ताहिं इटाहिं कंताहिं पियाहिं' इत्यत्र 'एवं जहा उववाइए' इत्येतत्करणादिदं दृश्यम्- 'मणुन्नाहिं मणामाहिं जाव० वग्गूहि अणवरयं अभिनंदता य अभिधुणंता य एवं वयासी-जय 2 नंदा ! जय 2 भद्दा जय जय नंदा ! भदं ते अजियं जिणााहि जियं पालियाहि जियमज्झे वसाहि अजियं च जिणाहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जियविग्योऽवि य वसाहि तं देव ! सयणमज्झे इंदो इव देवाणं चंदो इव ताराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूई वासाई बहूइं वाससयाई बहूई वाससहस्साई अणहसमग्गे य हट्ठतुट्ठो' त्ति, एतच व्यक्तमेवेति। 'वागलवत्थनियत्थे त्ति-वल्कलं-वल्कस्तस्येदं वाल्कलं तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः 'उडए' त्ति-उटजः- तापसगृहं 'किढिणसंकाइयगं' ति, "किदिण' तिवंशमय-स्तापसभाजन विशेषस्ततश्च तयोः साङ्कायिकं भारोगहनयन्त्रं किढिणसाङ्गायिकम् 'महाराय' त्ति-लोकपालः 'पत्थाणे पत्थियं' ति-प्रस्थाने-- परलोकसाधनमार्गे प्रस्थितं -प्रवृत्तं फलाद्याहरणार्थे गमने वा प्रवृत्तं शिवराजषिम् 'दब्भेय ' त्ति-समूलान् 'कुसे य' त्ति दर्भानव निर्मूलान् समिहाओ य' त्ति-समिधः- काष्ठिकाः 'पत्तमोडं च' तरु-शाखामोटितपत्राणि 'वेदि वड्डेइ' ति–वेदिकां-देवार्चनस्थान वर्द्धनी-बहुकरिता तो प्रयुक्ते इति वर्द्धयति-प्रमार्जयतीत्यर्थः, 'उवलेवण-संमजणं करेइ'त्ति इहोपलेपनं गोमयादिना संमार्जनं तु जलेन संमार्जनं वा शोधनं दमकलसाहत्थगए' ति-दर्भाश्च कलशच हस्ते गता यस्य स तथा 'दब्भसगब्भकलसगहत्थगए' ति-क्वचित् तत्र द