________________ सिव 566 - अभिधानराजेन्द्रः - भाग 7 सिव सहे तेणेव उवागच्छद उवागच्छित्ता भंडनिक्खेवं करइ भंड० त्ता हत्थिणापुरे नगरे सिंघाडगतिग० जाव पहेसु बहुजणस्स एवमाइक्खइ० जाव एवं परूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए० जाव दीवा य समुद्दा य। तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमटुं सोचा निसम्म हत्थिणापुरे नगरे सिंगाडगतिग० जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ० जाव परूवेइ-एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवं आइक्खइ० जाव परूवेइ अस्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे, जाव तेण परं वोच्छिन्ना दीवा य, समुद्दा य, से कहमेयं मन्ने एवं? तेणं कालेणं तेणं समएणं सामी समोसढे परिसा० जाव पडिगया / तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी जहा बितियसए, नियंतुद्देसएक जाव अडमाणे बहुजणसह निसामेइ बहुजणो अन्नमन्नस्स एवं आइक्खइ एवं जाव० परूवेइ-एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवं आइक्खइ० जाव परूवेइ-अस्थिणं देवाणुप्पिया! तंचेव० जाव वोच्छिन्ना दीवा समुदाय, से कहमेयं मन्ने एवं ? तएणं भगवं गोयमे बहुजणस्स अंतियं एयमढं सोचा निसम्म० जाव सङ्ग्रे जहा नियंठुद्देसए० जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य, से कहमेयं मंते ! एवं ? गोयमादिसमणे भगवं महावीरे भगवं गोयम एवं वयासी-जन्नं गोयमा ! से बहुजणे अन्नमन्नस्स एवमातिक्खइ तं चेव सवं भाणियव्वं० जाव भंडनिक्खेवं करेति हत्थिणापुरे नगरे सिंघाडग० तं चेव० जाव वोच्छिन्ना दीवा य समुद्दा य / तए णं तस्स सिवस्स रायरिसिस्स अंतिए एयमटुं सोचा निसम्म तं चेव सव्वं भाणियध्वं० जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य तण्णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि० जाव परूवेमिएवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा संठाणओ एगविहिविहाणा वित्थारओ अणेगविहिविहाणा एवं जहा जीवाभिगमे० जाव सयंभूरमणपज्जवसाणा अस्सि तिरियलोए असंखेज्जे दीवसमुद्दे पन्नत्ते समणाउसो !! अस्थि णं भंते ! जंबुद्दीवे दीवे दव्वाई सवन्नाइं पि अवन्नाई पि सगंधाई पि अगंधाई पि सरसाई पि अरसाई पि सफासाइं पि अफासाई पि अन्नमनबद्धाइं अन्नमन्नपुट्ठाइं० जाव घडताए चिट्ठति ? हंता अस्थि / अत्थि णं भंते ! लवणसमुद्द दवाइं सवन्नाइं पि अवनाई पि सगंधाई पि अगंधाई पि सरसाइं पि अरसाई पि | सफासाई पि अफासाई पि अन्नमन्नबद्धाइं अन्नमन्नपुट्ठाई० जाव घडताए चिटुंति ? हंता अत्थि अत्थि णं भंते ! धायइसंडे दीवे दव्वाइं सवन्नाइं पि० जाव एवं चेव एवं० जाव सयंभूरमणसंमुद्दे? जाव हंता अत्थिातएणं सामहतिमहालिया महचपरिसा समणस्स भगवओ महावीरस्स अंतियं दयम8 सोचा निसम्म हट्ठतुट्ठा समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जामेव दिसं, पाउन्भूया तामेव दिसं पडिगया। तए णं हत्थिणापुरे नगरे सिंघाडग० जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ० जाव परूवेइ-जन्नं देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खइ० जाव परूवेइअत्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणे० जाव समुद्दा य तं नो इणढे समढे, समणे भगवं महावीरे एवमाइक्खइ० जाव परूवेइ-एवं खलु एगस्स सिवस्स रायरिसिस्स छठें छटेणं तं चेव० जाव भंडनिक्खेवं करेइ भंडनिक्खेवं करेत्ता हस्थिणापुरे नगरे सिंधाडग० जाव समुद्दा य / तए णं तस्स सिवस्स रायरिसिस्स अतियं एयमढे सोचा निसम्म० जाव समुद्दा य तण्णं मिच्छा, समणे भगवं महावीरे एवमाइक्खइ० जाव परूवेइ एवं खलु जंबुद्दीवादिया दीवा लवणादिया समुद्दा तं चेव जाव असंखेज्जा दीवसमुद्दा पन्नत्ता समणाउसो ! / तए णं से सिवे रायरिसी बहुजणस अंतियं एपमटुं सोचा निसम्म संकिए कंखिए बितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यावि होत्था / तए णं तस्स सिवस्स रायरिसिस्स संकियस्स कंखियस्स० जाव कलुससमावन्नस्स से विभंगे नाणे खिप्पामेव परिवडिए / तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अन्मतिथए० जाव समुप्पजित्था-एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे० जाव सय्वन्नू सव्वदरिसी आगासगएणं चक्केणं० जाव सहस्सऽम्बवणे उजाणे अहायडि-रूवं० जाव विहरइ, तं महाफलं खलु तहारूवाणं अरहताणं भगवंताणं नामगोयस्स जहा उववाइए० जाव गहणयाए, तं गच्छामि णं समणं भगवं महावीरं वदामि० जाव पञ्जवासामि, एयं णे इहभवे य परभवे य० जाव भविस्सइ त्ति कटु एवं संपेहेति एवं संपेहित्ता जेणेव तावसावसहे तेणेव उवागच्छइ तेणेव उवागच्छित्ता तावसावसह अणुप्पविसति अणु० सित्ता सुबई लोहीलोहकडाह० जाव किढिणसंकातिगं च गेण्हइ किढि० गेण्हित्ता तावसावसहाओ पडिनिक्खमति तावत्ता परिवडियविन्मंगे हथिणागपुरं नगरं मन्झं मझेणं निग्गच्छ। निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे जेणेव समणे भ