________________ सिरिकता 856 - अमिधानराजेन्द्रः - भाग 7 सिरिपम नो भार्यायां सुलभकुमारमातरि, ध० 20 2 अधि० / मरुदेवस्य भागे उक्तः / ) ऐरवतेऽस्यामवसर्पिण्यां जातेऽष्टमे तीर्थकारे, प्रव० षष्ठकुलकरस्य भार्यायाम, आ० म०१ अ० / स्था० / स० / 7 द्वार। स्वनामख्यातायां सार्थवाह्याम्, आव०४ अ० 1 आ० म० / आ० सिरिदाम-न०(श्रीदामन्) शोभावन्मालायाम्, ज्ञा० 1 श्रु०८ अ० / क०। ('अलोभया' शब्दे प्रथमभागे 785 पृष्ठे कथोक्ता।) स्वनाम- अनेकरत्नस्वचिते दर्शनसुभगे आभरणविशेषे, आ० म० 1 अ० / ख्यातायां नगर्याम्, यत्र विजयसेनो नाम राजा श्रीकान्ताख्यश्च मथुरायां नन्दिवर्द्धनस्य नन्दिषेणस्य विपाकश्रुतोक्तस्य पितरि, स्था० व्यवहार्यासीत् / कल्प० 1 अधि० 1 क्षण / जम्ब्वाः सुदर्शनाया 10 ठा०३ उ०। विपा० / एकादशदेवलोकविमाने, स०२१ सम० / अपरस्यां दिशि नन्दापुष्करिण्याम, जी०३ प्रति०४ अधि०। जं० / सिरिदामगंण्ड-पुं० [श्रीदाम(गण्ड)काण्ड] श्रीदाम्नां शोभावचित्ररत्नपुरिमतालनगरराजस्य उदितोदयस्य भार्यायाम, नं० / आ० म०। ___ मालानां गण्डं गोलवृत्ताकारत्वात्, काण्डं वा समूहः श्रीदामगण्डम् / आ० चू० / चम्पायां नगर्यां दत्तराजस्य पुत्रमहाचन्द्रराजभार्यायाम, श्रीदामकाण्डं वा। अथवा-गण्डो दण्डस्तद्वद्यत्तद् एवोच्यते श्रीदाम्नां विपा०२ श्रु०६ अ०। गण्डः श्रीदामगण्डः / श्रीदामसमूहे, जं०५ वक्ष० / स्था० / ज्ञा० / सिरिकंदल-पुं०(श्रीकन्दल) एकखुरजीवविशेष, प्रज्ञा० 1 पद। सिरिदेवी-स्त्री०(श्रीदेवी) दीर्घदशानां चतुर्थाध्ययनोक्तायां सौधर्मसिरिकूड-पुं०-न०(श्रीकूट) श्रीदेवतानिवासभूते हिमवर्ष धरस्य षष्ठे / कल्पदेव्याम्, स्था०१० ठा० 3 उ०। (अस्याः कथा 'सिरि' शब्देऽकूटे, स्था० 2 ठा० 4 उ० / जं०। स्मिन्नेव भागे उक्ता।) सिरिखंड-न(श्रीखण्ड) मलयजे, आ० म०१ अ०। स्था०। / सिरिदही-(देशी) पक्षिपानपात्रे, दे० ना० 8 वर्ग 32 गाथा। सिरिगुप्त-पुं०(श्रीगुप्त) आर्यसुहस्तिनः शिष्ये अन्तरञ्जिकायां नगर्यां | सिरिधम्म-पुं०(श्रीधर्म) स्थविरस्यार्यसुहस्तिनः काश्यपगोत्रस्य शिष्ये त्रैराशिकाचार्यस्य रोहगुप्तस्य गुरौ दशपूर्विण्याचार्ये, विशे० / दशपूर्विणि स्थविरे, कल्प०२ अधि०८ क्षण। उज्जयिन्यां मुनिसुव्रतउत्त०। आ० म० / आ० चू० / कल्प० / विन्ध्याद्री पार्श्वनाथे, ती० स्वामिशिष्यसुव्रताचार्यस्य बन्धनकर्तरि राजनि, ती० 20 कल्प० / 43 कल्प०। सिरिधर पुं०(श्रीधर) स्वनामख्याते नैयायिके, स्या०। सिरिवर-न०(श्रीगृह) भाण्डागारे, ज्ञा०२ श्रु०२ अ०। विशे०। ज्ञा०।। सिरिपभ-पुं०(श्रीप्रभ) स्वनामख्याते, राज्ञि, ध० 20 / भ० / आ० म० / पार्श्वनाथस्य षष्ठे गणधरे, स्था० 8 ठा० 3 उ०। श्रीप्रभमहाराजकथा चेयम्सिरिघरपडिरूवय-त्रि०(श्रीगृहप्रतिरूपक) रत्मयत्वाद्भाण्डागारतुल्ये, "सौधोज्ज्वलप्रभाभि- निरन्तरप्रसृतधूपधूम्याभिः / भ० 11 श० 11 उ०। जितसुरसरिदर्कसुता-सङ्गाऽस्ति पुरी विशालेति / / 1 / / सिरिघरिय-पुं०(श्रीगृहिक) श्रीगृहं भाण्डागारं तदस्या-स्तीत्यतोऽनेक- सुरलोकावधिविदल-द्विचकिलकलिकामलं यशो यस्य / स्वरादीतीकप्रत्ययः / आ० म० 1 अ० | भाण्डागारिके, विशे०। प्रबलबलशत्रुसंहति-कूलक्षयावधि सदा शौर्यम् // 2 // भाण्डागारनियुक्ते, व्य०३ उ० / आ० म०। त्यागस्त'कजनवा-ञ्छितावधिः सागरावधिर्वसुधा / सिरिचंद-पुं० श्रीचन्द्र) ऐरवते वर्षे उत्सर्पिण्या भविष्यति षष्ठे तीर्थकरे, श्रीजिनपतिपदकमल-द्वयप्रमाणावधिर्भक्तिः // 3 // स० / ति०। प्रव० / भारते वर्षे भविष्यति तृतीयचक्रवर्तिनि, ती० 20 शेषः पुनर्गुणगणो, निरवधिरवधीरितान्यदोषभरः / कल्प01 मलधारिश्रीहेमचन्द्रसूरिशिष्ये, विक्रम् 1121 वर्षे भृगुकच्छ- स श्रीचन्द्रनरेन्द्र--स्ता नगरी पालयामास ||4|| नगरश्रेष्ठिनो धवलशाहनाम्नः प्रार्थनया मुनिसुव्रतस्वामिचरित्रकारके क्षितिपतिहृदयकुशेशय-शया सदाचरणरागपरिकलिता। आचार्ये च / जै० इ०। शुद्धोभयपक्षाऽजनि, हंसी हंसीव तस्य जनी // 5 // सिरिचंदा-स्त्री०(श्रीचन्द्रा) जम्ब्वाः सुदर्शनाया अपरोत्तरस्यां दिशि तनयौ तयोरभूतां, परिभूताखिलविपक्षसंदोहौ। नन्दापुष्करिण्याम, जी० 3 प्रति० 4 अधि० / ज्येष्ठः श्रीप्रभसंज्ञ-स्तथा कनिष्ठः प्रभाचन्द्रः / / 6 / / सिरिजगसूरि-पुं०(श्रीजगत्सूरि) सत्यपुरनगरे नाहकारितश्रीवीर- तत्र ज्येष्ठो गम्भी-र्यसागरो रूपविजितरतिकान्तः / प्रतिमाप्रतिष्ठापके स्वनामख्याते सूरी, ती० 15 कल्प० / सौम्याकृति, प्रकृत्या, लोकप्रियगुणमणिकरण्डः / / 7 / / सिरिङ-पुं०(श्यान्य) स्थविरस्यार्यमहागिरेरेलापत्यसगोत्रस्य स्वनाम- अक्रूरचित्तपरिणति-निर्जरजम्बालिनीहिमानीभृत् / ख्याते शिष्ये, कल्प०२ अधि० 8 क्षण / शिवसुखघातकपातक-भीरुत्वसरोजदिननाथः ||8|| सिरिणामिनजिण-पुं०(श्रीनाभेयजिन) नाभेरपत्यं नाभेयः / श्रीयुतो शठतालतालवित्रं, दाक्षिण्यहिरण्यमेरुगिरिसदृशः। नाभेयः श्रीनाभेयः स चासौ जिनश्च श्रीनाभेयजिनः / ऋषभदेवे, संततमकार्यलज्जा-स्फुरदलिनीकमलिनीतुल्यः / / 6 / / द्रव्या० 10 अध्या०। जीवदयाकैरविणी-शशभृत् माध्यस्थ्यहस्तिविन्ध्याद्रिः / सिरिणिलया-स्त्री०(श्रीनिलया) जम्ब्वाः सुदर्शनाया अपरोत्तरस्यां गुणरागजनवतंसः, साधुकथाकथनपथपान्थः / / 10|| विशि नन्दापुष्करिण्याम्, जी०३ प्रति०४ अधि० / जं० / स्था०। जिनधर्मदक्षसत्प-क्षकक्षसेवनपयोधरप्रतिमः। सिरिदत्त-पुं०(श्रीदत्त) कुल्लाकसन्निवेशवासिनि स्वनामख्याते श्रेष्ठिपुत्रे, स्फूर्जदुरुदीर्घदर्शि-त्वतारकातारकामार्गः // 11 // ध० 202 अधि०। (श्रीदत्तवदिति तदृष्टान्तश्च 'संसार' शब्देऽस्मिन्नेव जिनपरिवृढगदितागम-विशेषविज्ञत्वकेलिधामसमः /