________________ सिरि 858 - अभिधानराजेन्द्रः - भाग 7 सिरिकता तेणेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो वंदति वंदित्ता० जाव निसीहियं वा चेतेति तत्थ तत्थ वि णं पुष्वामेव पाणएणं पजुवासति पञ्जुवासित्ता तते णं पासे अरहा पुरिसदाणीए अब्भुक्खेति / ततो पच्छा ठाणं वा सिजं वा निसीहियं वा भूयाए दारियाए तीसे महति महलियाए धम्मकहाए धम्म चेतेति / तते णं तातो पुप्फचूलातो अज्ञातो भूयं अझं एवं सोचा णिसम्म हद्वतुट्ठा वंदति वंदित्ता एवं वयासी-सद्दहामि वदासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओ णं भंते ! निम्गंथं पावयणं० जाव अब्भुढेमि णं भंते ! णिग्गंथं इरियासमियाओ० जाव गुत्तबंभचारिणाओ, नो खलु कप्पति पावयणं / से जहे तं तुम्मे वदह जं नवरं देवाणुप्पिया ! अम्हं सरीरपाओसियाणं होत्तए, तुमं च णं देवाणुप्पिए ! अम्मापियरो आपुच्छामि तते णं अहं० जाव व (प) व्वइत्तए सरीरपाओसिया अभिक्खणं अभिक्खणं हत्थे धोवसि० जाव अहासुहं देवाणुप्पिया ! तते णं सा भूया दारिया तमेव धम्मियं निसीहियं चेतेहि, तं गं तुमं देवाणुप्पिए एयस्स ठाणस्स जाणप्पवरं जाव दुरुहति दुरुहित्ता जेणेव रायगिहे नगरे आलोएहि त्ति, सेसं जहा सुभहाए० जाव पाडियक उवस्सयं तेणेव उवागता, रायगिहं नगरं मज्झं मज्झेणं जेणेव सए गिहे उवसंपचित्ता णं विहरति / तते णं सा भूता अजा अणाहट्टिया तेणेव उवागता, रहाओ पचोरुहिता जेणेव अम्मापितरो तेणेव अणिवारिया सच्छंदमई अभिक्खणं अभिक्खणं हत्थे धोवति० उवागता, करतल० जहा जमाली आपुच्छति / अहासुहं जाव चेतेति / तते णं सा भूया अज्जा बहूहिं चउत्थछट्ट० बहूहिं देवाणुप्पिए ! तते णं से सुदंसणे गाहावई विउलं असणं पाणं वासाइं सामण्णपरियागं पाउणित्ता तस्स ठाणस्स खाइमं साइमं उवक्खडावेति, मित्तनाति आम तेति० जाव अणालोइयपडिकंता कालमासे कालं किचा सोहम्मे कप्पे जिमियमुत्तुत्तरकाले सुईभूते निक्खमणमाणित्ता कोडुंबिय- सिरिवर्डिसए विमाणे उववायसभाए देवसयणिज्जंसि० जाव पुरिसें सद्दावेति कोडुंबियपुरिसे सद्दावित्ता एवं वदासि ओगाहणाए सिरिदेवित्ताए उववण्णा पंचविहाए पजत्तीए खिप्पामेव भो देवाणुप्पिया! भूयादारियाए पुरिससहस्सवाहि भासामणपज्जत्तीए पजत्ता / एवं खलु गोयमा ! सिरीए देवीए णीयं सीयं उवट्ठवेह० जाव पञ्चप्पिणह / तते णं ते० जाव एसा। दिव्वा देविड्डी लद्धा पत्ता, ठिई एगं पलि ओवमं सिरी पञ्चप्पिणंति। तते णं से सुदंसणे गाहावई भूयं दारियं ण्हायं० णं भंते ! देवी जाव कहिं गच्छिहिति ? महाविदेहे वासे जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरुहति सिज्झिहिति एवं खलु जंबू ! निक्खेवओ। नि०१श्रु०४ वर्ग दुरुहित्ता मित्तनाति० जाव रवेणं रायगिहं नगरं मज्झं मज्झेणं 1 अ०। जेणेव गुणसिलए चेइए तेणेव उवागते,छत्ताईए तित्थकरातिसए कुन्थुनाथस्य मातरि, प्रव० 11 द्वार / स०। वणिग्ग्रामे मित्रनामकस्य पासति सीयं ठावेति ठावित्ता भूयं दारियं सीयाओ पच्चोरहेति राज्ञो भार्यायाम्, विपा०१ श्रु०२ अ० / क्षुद्रहिम-वहेव्याम्, आ० म० पचोरुहिता, ततो णं तं भूयं दारियं अम्मापियरो पुरतो काउं 1 अ०। उत्तररुचकवास्तव्यायां दिक्कुमार्याम्, आ० चू० 1 अ० / जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागते, तिक्खुत्तो वाराणस्यां भद्रश्रेणिजीर्णश्रेष्ठितो भार्यायाः सुनन्दाया दुहितरि, आ० वंदति नमंसति वंदित्ता नमंसित्ता एवं वदासी-एवं खलु देवाणुप्पिया ! भूया दारिया अम्हं एगा धूया इट्ठा, एस णं चू० 4 अ० / देवताप्रतिमाविशेषे, ज्ञा० 1 श्रु० 1 अ० / हिमवद्वर्षधरपर्वते देवाणुप्पिया ! संसारभउविग्गा भीया० जाव देवाणुप्पियाणं स्वनामख्याते षष्ठे कूटे, स्था० 2 ठा० 3 उ० / अंतिए मुंडा० जाव पव्वयति पव्वयित्तातं एवं णं देवाणुप्पिया! सिरिअ-पुं०(श्रीक) सूर्यभद्रस्य भ्रातरि, ही०३ प्रका०। सिस्सिणी मिक्खं दलयति, पढिच्छंतु णं देवाणुप्पिया / सिरिअभिसेय-पुं०(श्यभिषेक) लक्ष्म्यभिषेके, जं० 2 वक्ष० / सिस्सिणीमिक्खं / अहासुहं देवाणुप्पिया ! तते णं सा भूता सिरिउववेय-त्रि०(श्रयुपपेत) लक्ष्योपगते, दश०१ चू०। दारिया पासेणं अरहा० एवं वुत्ता समाणी हट्ठा उत्तरपुरच्छिम सिरिंग-(देशी) विटे, दे० ना० 8 वर्ग 32 गाथा / सयमेव आभरणमल्लालंकारं उम्मुयइ, जहा देवाणंदा पुप्फचूलाणं अंतिए० जाव गुत्तबंभयारिणी / तते णं सा भूता सिरिकंत-पुं०(श्रीकान्त) अयोध्यानगरीराजस्य मिथ्यादृष्टः श्रीवीरस्य अजा अण्णदा कदाइ सरीरपाओसिया जाया यावि होत्था, पुत्रे, अष्ट० 25 अष्ट० / ('राग' शब्दे षष्ठे भागे कथा / ) षष्ठे देवलोके अभिक्खणं अभिक्खणं हत्थे धोवति, पादे धोवति, एवं सीसं विमाने, स० 14 सम० / श्रीकान्तानगरीवास्तव्ये व्यवहारिणि, धोवति, मुहं धोवति, थणगंतराइं धोवति, कक्खंतराई कल्प०१ अधि० 1 क्षण। धोवति, गुज्झंतराई जत्थ जत्थ वि य णं ठाणं वा सिजं वा | सिरिकं ता-स्त्री०(श्रीकान्ता) भोगपुरवास्तव्यस्य वरुणश्रेष्ठि