________________ सिया 857 - अभिधानराजेन्द्रः - भाग 7 सिरि उत्त० / दश० / अवधारणे, नि० चू० 1 उ० / भवत्यर्थे, आशङ्कायां परिभ्रमणं यस्याऽसौ / सप्तम्यलोपाच्छिरस्यावतः / भ० 2 श०१ भजनायां वा / तत्र भवत्यर्थे सुप्रसिद्धः, आशङ्कायां यथा "दव्वत्थउ उ०। शिरसिमस्तके आवर्तः प्रदक्षिणभ्रमणं यस्येति / कृतिकर्मणि भावत्थउ, दव्वत्थउ बहुगुण त्ति बुद्धि सिया" भजतायां यथा- क्रियमाणे आवृत्तेऽञ्जलौ, कर्म०१ कर्म० / जी० / औ० / रा०। ''सिया तिभागे सिय तिभागतिभागे" इत्यादि। बृ०१ उ०२ प्रक०। सिरा-स्त्री०(शिरा) धमन्याम्, जी० 1 प्रति० / तं० / सिता-स्त्री० मृद्विकादीनां संग्रहे, आचा०१ श्रु० 2 अ०५ उ०। / सिरि-स्त्री०(श्री)"ई-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यादिष्वित्" सियाणकरण-न०(श्मशानकरण) श्मशानस्थापनायोग्यप्रत्युपेक्षणे, बृ० ||1/2 / 104 / / इति संयुक्तव्यञ्जनात्पूर्व इकारः / प्रा० / लक्ष्म्याम्, १उ०२ प्रक०। ज्ञा० 1 श्रु०१ अ०1 उपा० / द्वा० / सम्पदि, ज्ञा०१ श्रु०६ अ०। सियाल-पुं०(शृगाल) गोमायौ, प्रज्ञा० 11 पद / बृ० / जम्बुके, प्रश्न० शोभायाम्, ज्ञा०१ श्रु०१ अ०। कल्प० / नि०। जम्बूद्वीपे पद्महृदा१ आश्र0 द्वार / बृ० / शृगालो वै एष जायते यस्सपुरीषा दह्या / आ० धिष्ठातृदेव्याम्, स्था० 6 ठा० 3 उ० / अन्तरञ्जिकानगरीराजे, यत्र म०१ अ०। नरकपालविकुर्विते जम्बुके, सूत्र०१ श्रु०५ अ०२ उ०1 त्रैराशिकनवाचार्यस्य रोहगुप्तस्य परिव्राजकेन सह शास्त्रार्थोऽभवत् / विशे० / सौधर्मकल्पे स्वनामख्याते विमाने, तद्दव्याञ्च / नि०। प्रज्ञा०। सियालखाइता-स्त्री०(शृगालखादिता) शृगालस्तु न्यग्वृत्त्योपात्तस्या एवं खलु जंबू तेणं कालेणं तेणं समएणं रायगिहे नगरे व्यान्यस्थानमक्षणेन वा खादिता तत्स्वभावो वेति / प्रव्रज्याभेदे, स्था गुणसिलए चेइए सेणिए राया सामी समोसढे परिसा निग्गया। तेणं कालेणं तेणं समएणं सिरिदेवी सोहम्मे कप्पे सिरिवडिंसए 4 ठा०४ उ०। विमाणे सभाए सुहम्माए सिरंसि सीहासणंसि चउहिं सियालता-स्त्री०(शृगालता) दीनवृत्तौ, स्था० 4 ठा० 3 उ०। सामाणियसाहस्सेहिं चउहि महत्तरियाहिं सपरिवाराहिं जहा सियाली-स्त्री०(शृगाली) शृगालभार्यायाम, प्रज्ञा० 6 पद 2 द्वार / बहुपुत्तिया० जावनट्टविहिं उवदंसित्तापडिगता, नवरंदारियाओ सिर-धा०(सृज) सृष्टी, "सृजोरः" ||4226 / / इत्यन्तस्य रः / नत्थि पुष्वभवपुच्छा, एवं खलु जंबू ! तेणं कालेणं तेणं सिरइ। सृजति / प्रा० 4 पाद / समएणं रायगिहे नयरे गुणसिलए चेइए जियसत्तु राया / तत्थ णं रायगिहे नगरे सुदंराणो नाम गाहावई परिवसति, अड्डे०। शिरस्-न० उत्तमाङ्गे, तं० / सूत्र० / दश० / औ०। "श्रमदामशिरो तस्स णं सुदंसणस्स गाहावइस्स पिया नाम भारिया होत्था नमः" ||1 / 32 // इत्यत्र शिरः पर्युदासात् शिरसः पुस्त्वं न / सुमाला / तस्स णं सुदंसणस्स गाहावइस्स धूया पियाए प्रा० / उपचाराच्छिरोबन्धने, औ० / मस्तके, "सिरणमियकरय गाहावतिणीए अत्तिया भूया नामंदारिया होत्था वुड्डा वुडकुमारी लेजलि' शिरसिमस्तके नमितो निवेसितः करतलयोर्हस्तयो जुन्ना जुन्नकुमारी पडितपुतत्थणीवर-परिवजिया यावि होत्था। रञ्जलिहस्तविन्यासविशेषो यत्र करणे तत्तथा कर्तव्य-मित्येतात्क्रया तेणं कालेणं तेणं समरणं पासे अरहा पुरिसादाणीए० जाव विशेषणमिदमिति / पञ्चा०४ विव०। "सीस सिरं उत्तमंगं च" पाइ० नवरयणीए वण्णओ सो चेव समोसरणं परिसा निग्गया। तते ना० 111 गाथा। णं सा धूया दारिया इमीसे कहाए लद्धट्ठा सामाणी हट्टतुट्ठा सिरपरिरय-पुं०(शिरःपरिरय) करभ्रमणाभिमन्त्रणे, पं० व० 5 द्वार। जेणेव अम्मापियरो तेणेव उवागच्छइ उवागच्छित्ता एवं सिरपाल-पुं०(शिरःपाल) विंगउल्लीदेशीयविगल्लनगरराजे, ती०५१ / वदासी-एवं खलु अम्मताओ पासे अरहा पुरिसादाणीए कल्प। ('अंतरिक्खपासणाह' शब्दे प्रथमभागे 66 पृष्ठे कथा / ) पुष्वाणुपुर्दिव चरमाणे० जाव देवगणपडिबुडे विहरति, तं इच्छामो णं अम्मयाओ तुम्भेहिं अब्मणुन्नाया समाणी पासस्स सिरमुंड-पुं०(शिरोमुण्ड) शिरसा मुण्डे, स्था० 10 ठा० 3 उ०। अरहओ पुरिसादाणीयस्स पादवंदिया गमित्तए / अहासुहं सिरय-पुं०(शिरोज) मस्तककेशे, प्रज्ञा० 1 पद / देवाणुप्पिया ! मा पडिबंधंकरेह / तते णं सा भूया दारिया सिररुह पुं०(शिरोरुह) केशे, प्रज्ञा० 1 पद। न्हाया० जाव सरीरा चेडीचकवालपरिकिना साओ गिहाओ सिरवेयणा-स्त्री०(शिरोवेदना)"ओतोद्वाऽन्योन्य-प्रकोष्ठातोद्य- | पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला शिरोवेदना-मनोहर-सरोरुहे तोच वः" ||1 / 156|| एषु तेणेव उवागच्छइ उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढा / ओत्त्वं वा भवति / तत्सन्नियोगे च यथासम्भवं ककारतकारयोर्वाऽऽदेशः / तते णं सा भूया दारिया निययपरिवारपरिवुडा रायगिह सिरवियणा / सिरोवेयणा / शिरःपीडायाम्, प्रा०। नगरं मझं मज्झेणं निग्गच्छति,त्ता जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छित्ता छत्तादीए तित्थकरातिसए सिरसंभूया-स्त्री०(श्रीसम्भूता) पक्षस्य षष्ठ्या रात्रौ, ज्यो०४ पाहु०। पासति पासित्ता धम्मियाओ जाणप्पवराओ पचोरुमिति०२ सिरसावत्त-पुं०(शिरसा(स्या)वर्त) शिरसा आवर्त आवृत्तिरावर्त्तनं / त्ता चेडी चक्कपालपरिकिन्ना जेणेव पासे अरहा पुरिसादाणीए