________________ सियवाय 856 - अमिधानराजेन्द्रः - भाग 7 सिया त्सकलादेश इत्युच्यते, प्रमाणप्रतिपन्नसम्पूर्णार्थकथनमिति यावदित्यादि तस्मादस्मदुक्कैव प्रमाणनयव्यवस्था समीचीना, यथा यो नाम नयो नयान्तरसापेक्षः परमार्थतः स्यात्पद-प्रयोगमभिलषन् सम्पूर्ण वस्तु गृह्णातीति प्रमाणान्तरभावनीयम्, नयान्तरनिरपेक्षस्तु यो नयः स च नियमान्मिथ्यादृष्टिरेव सम्पूर्णवस्तुग्राहकत्वाभावादिति / आ० म०१ अ०। "स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः। लोकद्वितयभाविन्यो, नैव साङ्गत्यमासते॥१॥" स्था०६ठा०ा सकलनयसमूहात्मकवचने, द्वा०६ द्वा०।"नयास्तव स्यात्पदलाञ्छना इमे, रसोपविद्धा इव लोहधातवः / भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः / / 1 / / " आ० म०१ अ० / अनु० / सूत्र०।। सियवायमंजरी-स्त्री०(स्याद्वादमञ्जरी) हेमचन्द्रसूरिविरचितायाः वर्द्धमानजिनस्तुतिलक्षणाया अन्ययोगव्यवच्छेदद्वात्रिंशिकाया व्याख्यानरूपे मल्लिषेणसूरिविरचिते ग्रन्थविशेषे, स्या०। "येषामुज्जवलहेतुहेतिरुचिरः प्रामाणिकाध्वस्पृशां, हेमाचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा। तेषां दुर्नयदस्युसम्भवभयाऽस्पृष्टात्मनां संभवत्यायासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा // 1 // चातुर्विध्यमहोदधेर्मगवतः श्रीहेमसूरेगिरां, गम्भीरार्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम / द्राधीयः समयादराग्रहपराभूयप्रभूतावमं / तन्नूनं गुरुपादरेणुकणिकासिद्धाञ्जनोर्जितम् // 2 // अन्यान्यशास्त्रतरुसङ्गत्तचित्तहारि, पुष्पोपमेयकतिनिचितप्रमेयैः। दृब्धां मयाऽन्तिमजिनसतुतिवृत्तिमेना, मालामिवामलहृदो हृदये वहन्तु // 3 // प्रमाणसिद्धान्तविरुद्धमत्र, यत्किञ्चिदुक्तं मतिमान्द्यदोषात् / मात्सर्यमुत्सार्य तदार्यचित्ताः, प्रसादमाधाय विशोधयन्तु // 4 // उमिष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणो, यत्रेयं प्रतिभाभरादनुमितिर्निर्दम्भमुज्जृम्भते / किं चामी विबुधाः सुघेति वचनोरारं यदीयं मुदा, शंसन्तः प्रथयन्ति तामतितमां संवादमेदस्विनीम् // 5 // नागेन्द्रगच्छगोविन्द- वक्षोऽलङ्कारकौस्तुभाः / ते विश्ववन्द्या नन्द्यासु-रुदयप्रभसूरयः // 6 // युग्मम् / श्रीमल्लिषेणसूरिभि-रकारि तत्पदगगनदिनमणिभिः / वृत्तिरियं मनुरविमित-शाकाब्दे दीपमहसि शनौ / / 7 / / श्रीजिनप्रभसूरीणां, साहाय्योद्भिन्नसौरभा / श्रुतावुत्तंसतु सतां, वृत्तिः स्याद्वादमञ्जरी / / 8 / / बिभ्राणे किल निर्जयाजिनतुलां श्रीहेमचन्द्रप्रभौ, तदृब्धस्तुतिवृत्तिनिर्मितिमिषाद्भक्तिर्मया विस्तृता / निर्गतुं गुणदूषणे निजगिरा तन्नार्थये सजनान्, तस्यास्तत्त्वमकृत्रिमं बहुमतिः साऽस्त्यत्र सम्यग् यतः // 6 // " स्या०1 सियवायमुद्दानइभेइ-त्रि०(स्याद्वादमुद्रानतिभेदिन) स्याद्वादः--अने कान्तवादो नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत्।' तस्य मुद्रा- मर्यादा तां नाऽतिभिनत्तिनातिक्रामति स्याद्वादमुद्रानतिभेदी। अनेकान्तवादमर्यादाव्यवस्थिते, स्या०। ('अणेगंतवाय' शब्दे प्रथमभागे 423 पृष्ठे विस्तरो गतः / ) सियवायरयणागर-पुं०(स्याद्वादरत्नाकर) देवसूरीभिर्विरचिते प्रमाणनयतत्त्वालोकालङ्कारटीकाग्रन्थे, रत्ना० / "सिद्धये वर्धमानः स्तात्, ताम्रा यन्नखमण्डली / प्रत्यूहशलभप्लोषे, दीप्रदीपाकुरायते // 1 // यैरत्र स्वप्रभया, दिगम्बरस्यार्पिता पराभूतिः / प्रत्यक्षं विबुधानां, जयन्तु ते देवसूरयो नव्याः // 2 / / स्याद्वादमुद्रामषनिद्रभक्त्या, क्षमाभृतां स्तौमि जिनेश्वराणाम् / सन्न्यायमार्गानुगतस्य यस्यां, सा श्रीस्तदन्यस्य पुनः स दण्डः // 3 // " इह हि लक्ष्यमाणाऽक्षोदीयोऽर्थार्णाक्षरक्षीरनिरन्तरे, तत इतो दृश्यमानस्याद्वादमहामुद्रामुद्रितानिद्रप्रमेयसहस्रोत्तुङ्गत्तरङ्ग भङ्गिसङ्गसौभाग्यभाजने, अतुलफलभरभ्राजिष्णुभूयिष्ठागमाऽभिरामातुच्छ परिच्छेदसन्दोहशाद्वलासनकानननिकुञ्ज, निरुपममनीषामहायानपात्रव्यापारपरायणपूरुषप्राप्यमाणाप्राप्तपूर्वरत्नविशेष, वचन वचनरचनाऽनवद्यगद्यपरम्पराप्रवालजालजटिले, वचन सुकुमारकान्तालोकनीयास्तोकश्लोकमौक्तिकप्रकरकरम्बिते, क्वचिदनेकान्तवादो पकल्पितानल्पविकल्पकल्लोल्लोल्लासिलोद्दामदूषणादिद्रिविद्राव्यमाणानेकतीर्थिकनक्रचक्रचक्रवाले, क्वचिदपगताशेषदोषानुमानाभिधानोद्वर्तमानासमानपाठीनपुच्छच्छटाऽऽच्छोटनोच्छलदतुच्छशीकरश्लेषसञ्जायमानमार्तण्डमण्डलप्रचण्डचमत्कारे क्वापि तीर्थिकग्रन्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापितार्थानवस्थितप्रदीपायमानप्लवमानज्वलन्मणिफणीन्द्रभीषणे, सहृदयसैद्धान्तिकतार्किकवैयाकरणकविचक्रचक्रवर्तिसुविहितसु गृहीतनामधेयास्मद्गुरुश्रीदेवसूरिभिविरचिते स्याद्वादरत्नाकरे न खलु कतिपयतर्कभाषातीर्थमजानन्तोऽपाठीना अधीवराश्च प्रवेष्टुं प्रभविष्णवः, इत्यतस्तेषामवतारदर्शनं कर्तुमनुरूपम् / तच्च संक्षेपतः शास्त्रशरीरपरामर्शमन्तरेण नोपपद्यते / सोऽपि समासतः सूत्राभिधेयावधारणं विना न इति, प्रमाणनयतत्त्वालोकाख्यं तत्-सूत्रार्थमात्रप्रकाशनपरा रत्नाकरावतारिकानाम्नी लघीयसी टीका प्रकटीक्रियते / तत्र चेह यत्र क्वचिदपि प्रवर्तमानस्य पुरुषत्वाभिमानिनोऽनेकप्रकारतत्तद् गुणदोषदर्शनाऽऽहित संस्कारस्याऽह्रायद्वये स्मृतिकोटिमुपढौकनीया भवन्त्युपकारिणः, अपकारिणश्च, विशेषतो ये यत्र तदभिमततत्त्वावधारणेनाऽऽरिराधयिषिताः, तदुपहितदोषापसारणेन पराचिकीर्षिताश्च द्वयेऽपि चामी द्वेधापरापरभेदात्, बाह्यान्तरङ्गभेदाच इत्यस्मिन् प्रमाणनयतत्त्वपरीक्षाप्रवीणे प्रक्रमे कृतज्ञास्तत्र भवन्तस्तेषां प्रागेव स्मतये श्लोकमेकमेनमचिकीर्तत् / रत्ना०१ परि०। सिया-अव्य०(स्यात्) आशङ्कायाम्, आशङ्का नाम विभाषा, स्यादिति कोऽर्थः-- कदाचिद्भवेत्, कदाचिन्न भवेत् / व्य०१ उ० /