________________ सिप्पसिद्ध 854 - अभिधानराजेन्द्रः - भाग 7 सियकमल अपाहरत्प्रतिदिनं, कोष्ठागारान्नरेशितुः // 20 // नियुक्तैः कथिते राज्ञा-ऽऽनाय्य कोकासवर्धकिः / रथकारपदे चक्रे, पूज्याः कुत्र गुणा न वा // 21 // चक्रे काष्ठमयस्तेन, गरुडो नपतेः कते। यः कीलिकाप्रयोगेण, व्योमगामी सजीववत् / / 22 / / अथ राजा सराज्ञीकः, कोकासेन समं सदा। व्योम्रा गरुडमारूढः, सर्वा संचरते महीम् / / 23 / / मारयिष्याम्यहं युष्मान्, व्योम्नागत्य वदन्निति / भापयित्वा परान्सर्वान्, भूपतीन् करदान् व्यधात् // 24 // तां देवीमपराः प्राहु:- रेष कीलिकया कया। गरुत्मान् चलते ब्रूहि, साऽऽर्जवादाख्यदेतया // 25 // ईययकाऽऽददे राज्ञी, तन्निवर्तनकीलिकाम् / तथैवागान्नृपस्तेन, चाहितस्तु न सोऽचलत् // 26 // अथोद्दामं व्रजस्ताक्ष्यो, महावाताभिघाततः। कलिङ्गेषु तडागान्ते, भग्नपक्षः पपात सः // 27 // तस्य सघटनाहेतो-स्यिाद्यानेतुमुत्सुकः / कोकासो नगरेऽयासी- त्तत्रान्यो रथकृत्तदा // 28|| काष्ठकर्मालये राज्ञो, रथं कुर्वन्समस्ति सः। तेनैकं निर्मितं चक्र-मन्यदस्त्यर्द्धनिर्मितम् // 26 // कोकासेनार्थि तत्रैत्य, तक्षोपकरणानि सः। सोऽभ्यधादर्पयिष्यामि, गृहादानीय तान्यहम् // 30 // इतो नैतानि लभ्यन्ते, नेतुमित्यगमद् गृहे / कोकासेनाद्धनिष्पन्नं, तचक्रं घटिकं क्षणात् // 31|| प्रक्षिप्तं याति वेगेन, स्खलितेऽपि पतेन्न तत् / किं तु पश्चान्मुखं याति, स्खलिते त्वितरत्पतत् // 32 // आगतः सोऽथ तचकं, दृष्ट्वा गत्या सपद्यपि / राज्ञो विज्ञापयामास, यथा कोकास आययौ // 33 // यद्गलात्काकजङ्ग्रेन, नृपाः सर्वे वशीकृताः। धृतोऽसौ ताडनाचाख्य-द्धृतो राजाऽथ सप्रियः // 34 // दण्डिताः स्मो वयमिति, तयोर्भक्तं निवारितम् / नागरैरयशोभीतैः, काकपिण्डी प्रवर्तिता // 35 // कोकासं च स राजोचे, प्रासादं शतभूमिकम्। मम पुत्रशतस्य त्वं, कुरु मध्ये च मत्कृते // 36|| पश्चादाज्ञापयिष्यामि, राजकं सर्वमप्यहम् / कोकासो ज्ञापयामास, काकजङ्घतनूरुहम् // 37 / / सपुत्रं संहरिष्यामि, नृपमेतं दिनेऽमुके / आगन्तव्यं त्वयाऽवश्य-मत्र तद्धिवसोपरि // 38 // कृत्वा प्रासाद कोकासो, नृपमारुह्य सात्मजम् / संजहे कीलिकापातात, संपुटीकृत्य तं जवात् // 36 // काकजतनूजेन, तत्र तत्कालमीयुषा। नगरं जगृहेऽमोचि, पिता माता च वर्द्धकिः / / 40 / / विधायाथ महोत्साह, सर्वेऽपि स्वपुरं ययुः। शिल्पसिद्ध इति ख्याति प्राप कोकासवर्द्धकिः // 41 // " आ००१ अ०। सिप्पं (देशी) पलाले, दे० ना०८ वर्ग 28 गाथा / सिप्पा-स्त्री०(शिप्रा) स्वनामख्यातायामुज्जयिन्यां महानद्याम्, आ० म०१ अ० आ० चू०। सिप्पाजीव-पुं०(शिल्पाजीव) शिल्पं तूर्णनादि साचार्यकं वा कर्म तेन जीवति जीविकां कल्पयतीत्यर्थः / शिल्पोपजीविनि, स्था० 5 ठा० 1 उ०। प्रज्ञा०। सिप्पायरिय-पुं० (शिल्पाचार्य) तुन्नकादिषु शिल्पिषु, प्रज्ञा० 1 पद। ('आयरिय' शब्दे द्वितीयभागे 303 पृष्ठे गतमेतत् / ) सिप्पि-पुं०(शिल्पिन्) चित्रकारसूत्रधारलोहकारस्वर्णकार-स्थपतिप्रभृतिषु, उत्त० 15 अ० / औ० / रा० / ज्ञा०। *शुक्ति-स्वी० द्वीन्द्रियजीवविशेष, प्रज्ञा० 1 पद। "सिप्पिपुडग सठाणसंठिय" उपा०२ अ०। सिप्पिय-न०(शिल्पिज) तृणविशेषे, प्रज्ञा० 1 पद। सिप्पिसंपुड-त्रि०(शुक्तिसंपुट) संपुटरूपासु शुक्तिषु, प्रज्ञा० 1 पद। औ० / नि० चू० / जी०। सिप्पोवडय-त्रि०(शिल्पोपगत) शिल्पं क्रियासु कौशलमुपगतः प्राप्तः। रा०। शिल्पसमन्विते, 'निउणसिप्पोवगए' अनु०। सिप्पोवदेसमइ-स्त्री०(शिल्पोपदेशमति)आचार्यस्य शिल्पोपदेश दातुरुप-देशाज्जायमानायां बुद्धौ, औ०। सिफा-स्त्री०(शिफा)"फोभ-हौ" ||1 / 236|| इति फस्वभहौ। सिफा। सिभा / वृक्षाणां जटाकारे, मूले, प्रा० 1 पाद / सिमिण-पुं०(स्वप्न) "स्वप्न-नीव्योर्वा" ||१।२५६इति वस्य मो वा / सिमिणो / सिविणो / स्वापावस्थायाम्, प्रा० / सिम्मिअं-(देशी) भूतगृहीते, दे० ना० 8 वर्ग 40 गाथा / सिम्बाडी-(देशी) नासिकानादे, दे० ना० 8 वर्ग 26 गाथा। सिम्बीरं-(देशी) पलाले, दे० ना० 8 वर्ग 28 गाथा। सिम्म पुं०(श्लेष्मन्) "सर्वत्र लवरामचन्द्रे" ||27|| इति ललुक। हस्वः संयोगे दीर्घस्य ||१८४इत्येकारस्येकारः। "शषोः सः" / / 1 / 260 // इति शस्य सः।"पक्ष्म-श्म-मस्म-झां म्हः" ||2|74 / / इति क्वाचित्कत्वादत्र म्भः / शिम्भो। कफे, प्रा०। अपभ्रंशे तु-पक्ष्म-श्मेति म्हादेशे-"अम्भो वा" प्रा० ढुं० 1 पाद / इति म्हेत्यस्य स्थाने मकाराक्रान्तो भकारः / प्रा०। सिय-त्रि०(शित) अतितेजिते, रा० / बद्धे परिग्रहेच्छारम्भेष्वासक्ते, सूत्र०१ श्रु०१ अ०४ उ० / विशे० स्था० / पुत्रकलत्रादिभिर्बद्धे, आचा० / सूत्र०। भ० / ('कम्मसेसियमट्ठा' इति 'सिद्ध' शब्दे सितशब्दार्था उक्ताः / ) थामरे, दश० 4 अ० / आचा० / सूत्र० / *सित-त्रि० शुक्ले, चं० प्र०१८ पाहु० / सूत्र० / संथा०। आचा०। / सितवर्णे, "षिम्' बन्धने इति वचनात् / सितपट्टे, प्रश्न० 3 आश्र० द्वार ! आ० म०। आ० चू० स०। *श्रित-त्रि० सम्बद्धे, सूत्र०१ श्रु०१ अ०२ उ०। आश्रिते, स०३३ समा *स्यात्-अव्य० प्रशंसास्तित्वविवादविचारणानेकान्तसंशयप्रश्नादिषु, प्रज्ञा० 5 पद / अनेकान्तद्योतने, स्था०। भ० / रत्ना० / सियंबर-पुं०(श्वेताम्बर) जैने, आव०६ अ०। सियंबुज-न०(श्वेताम्बुज) पुण्डरीके, आ० म०१ अ०। सियकमल-न०(सितकमल) पुण्डरीके, औ० /