________________ सिद्धिविग्गहगइ 853 - अभिधानराजेन्द्रः - भाग 7 सिप्पसिद्ध सिद्धिविग्गहगइ-स्त्री०(सिद्ध्यविग्रहगति) सिद्धावविग्रहेण अवक्रेण कोकासवडई विव, सातिसतो सिप्पसिद्धो त्ति / / गमनं सिद्ध्यविग्रहगतिः / विशिष्टसिद्धगतौ, स्था० 10 ठा०३ उ०। यः कश्चिद् निर्दिष्टस्वरूपः सर्वसिल्पेषु कुशलः यो वा यौकस्मिन्नपि सिद्धिविणिच्छय-पुं०(सिद्धिविनिश्चय) स्वनामख्याते सिद्धि-प्रतिपादके शिल्पे सुपरिनिष्ठितः साऽतिशयश्च कोकासवर्द्धकिवत् स सिल्पसिद्ध ग्रन्थे, षो०१५ विव०। इति एष गाथाक्षरार्थः / आ० म०१ अ०। आ० म० / सिद्धिसुगइगिहुत्तम-न०(सिद्धिसुगतिगृहोत्तम) सिद्धिलक्षणा-सुगतिः कथा चेयम्सिद्धिसुगतिः / अथवा-सिद्धिश्च सुगतिश्च सुदेवत्व-समानुषत्वलक्षणा "पुरं सोपारकं तत्र, रथकारोऽभवत्सुधीः / सिद्धिसुगती, तल्लक्षणं यद् गृहाणामुत्तमं गृहोत्तमं वरप्रासादः / तद्दास्याश्च द्विजाज्जातः, कोकासो नाम दारकः // 1 // सिद्धिस्वरूपसुगतिगृहे, स० 83 सम०। स चासीन्मूकभावेन, समीपेऽप्यश्रवा इति / सिद्धिसेहर-न०(सिद्धिशेखर) शत्रुञ्जयपर्वते, ती०१ कल्प। रथकारः सुशिल्पानि, शिक्षयत्यङ्गजान्निजान् / / 2 / / सिधु--पुं०(सीधु) गुडधातकीसम्भवे मद्ये, विपा० 8 अ०। न तेऽगृह्णन्किमप्यज्ञा, दासेरः सर्वमग्रहीत्। सिनात-त्रि०(स्नात) 'ये-स्न-टां-रिय-सिन-सटाः क्वचितः' रथकारे मृते राजा, दासेरे तच्छ्रियं न्यधात् / / 3 / / // 4 // 314|| इति स्न इत्यस्य स्थाने सिनादेशः / स्नातम् / इतश्चोज्जयिनीपुर्या-मार्हतः श्रावको नृपः / सिनातं / शुचीभूते, प्रा० 4 पाद / चत्वारः श्रावकास्तस्य, सन्ति कर्मसु कर्मठाः || सिन्दी (देशी)-खर्जूाम्, दे० ना० 8 वर्ग 26 गाथा। करोत्येको रसवती, तादृक् पाकवतीं, यथा / जीर्यत्यन्नं भुक्तमात्र- मथवा याममात्रतः // 5 // सिन्दुवण (देशी) अग्नौ, दे० ना० 8 वर्ग० 32 गाथा / यथा द्वित्रिचतुःपञ्च-यामेभ्यो जीयते क्रमात् / सिन्दू (देशी) रज्जवाम्, दे० ना० 8 वर्ग 28 गाथा। यथा वा कुरुते येन, सर्वथाऽपि न जीर्यति // 6 / / सिन्दूर (देशी) राज्ये, दे० ना०८ वर्ग 30 गाथा / अभ्यनक्ति द्वितीयस्तु, स तैलकुडवं प्रधीः / सिन्दोला-(देशी) खजूर्याम, दे० ना० 8 वर्ग 26 गाथा / प्रवेशयति देहान्त-स्तावन्निस्सारयत्यपि / / 7 / / सिन्धुओ-(देशी) राहौ, दे० ना० 8 वर्ग 2 गाथा / तार्तीयीको रचयति, शय्यां तादृग्विधां यथा / सिन्न-न०(सैन्य)"सैन्ये वा।१।१५०।। इति सैन्यशब्दे ऐत इदा। जागर्ति प्रथमे यामेऽथवा द्वित्रिचतुर्थक ||8|| सैन्यम् / सिन्नं / सैनिके, प्रा० 1 पाद / श्रीगृहाविधकतस्तुर्य-स्तस्मै तन्मतिवैभवम् / सिप्प-न०(सिल्प) अनाचार्यके, कर्मणि, नित्यव्यापारे च / स्था० 4 प्रविष्टो ह्यपरस्तत्र, न किञ्चिदपि पश्यति // 6 // ठा०४ उ० भ० चित्रादिविज्ञाने, स्था०५ठा०३ उ० / स च क्ष्माभृदपुत्रत्वा- द्राजकार्येषु शीतलः / पिं० / क्रियासु कौशले, आ० म० 1 अ० / अङ्गमर्द्धनादिके, औ०। निर्दिण्णकामभोगोऽस्ति, यावद्व्तकृतोद्यमः ||10|| कल्प० / दश० / शिल्पशतम् / शिल्पानि कुम्भकारक्रियादीनि इतश्च पाटलीपुत्रा-जितशत्रुः क्षितीश्वरः। नैपुण्यानि वा लेख्यादिकलालक्षणानि / दश० 6 अ० 2 उ० / लङ्कापुरीं राम इव, रुरोधागत्य तत्पुरीम // 11 // शिल्पशतं च कालनिधौ वर्तते, तथा च- "घट 1 लो 2 चित्र 3 वस्त्र तदाऽवन्तीपतेः शूल- मूत्पन्नं दैवयोगतः / 4 नापितशिल्पानां प्रत्येकं विंशतिभेदात् / स्था०६ ठा० 3 उ० / विधायानशनं सोऽथ, जगाम त्रिदशालयम् / / 12 / / चित्रादिके, प्रश्न०६ आश्र० द्वार / क्रियाकौशले, रा०। सातिशये नागरैरथ तस्यैव, पाटलीपुत्रभूभुजः / आचार्योपदेशजे ग्रन्थनिबद्ध व्यापारे, आ० म०१ अ० / आ० चू०। अर्पिता नगरी तेन, श्रावकास्ते च शब्दिताः / / 13 / / अनाचार्यकं कर्म, साचार्यकं शिल्पम् / अथवा-कादाचित्कं शिल्पम्, चत्वारोऽप्यागताः पृष्टाः, पदोऽभूरोऽत्र कुत्र कः / सार्वकालिकं कर्म / नं० / आ० म०। कोशं कोशाधिकृत्तत्रा-दर्शयद्रिक्तमैक्षत // 14 / / *स्निह-धा० प्रीती.."स्निह–सिचोः सिप्यः" || 25|| शय्यापालस्तु शय्यां च, सज्जयामास तादृशीम् / अनयोः कर्मभावे सिप्प इत्यादेशो भवति क्यलुक् च / सिप्पइ / मुहूर्ते च मुहूर्ते च, यस्या उत्थीयते जवात् / / 15 / / स्निह्यते / प्रा० 4 पाद। सूदेनान्नं तथा राद्धं, येन भुङ्क्ते क्षणे क्षणे / *सिच-धा० सेचने, पूर्ववत् सिप्पादेशः / सिप्पइ / सिच्यते / प्रा०। अभ्यक्तोऽन्येन चैकस्मा- तैलमाकर्षि पादतः / / 16 / / सिप्पसत्थ-न०(शिल्पशास्त्र) यः शिल्पनिमित्तादिशास्त्राणि ग्राहयति ऊचे व्यस्तेऽस्थिमत्तुल्यः, सोऽन्यतस्तैलमाकृषेत्। स इहोपचारतः शिल्पशास्त्रम्। शिल्पशास्त्रग्राहके, विशे०। प्रावृजन्नथ सर्वेऽपि, निजस्वामिवियोगतः / / 17 / / सिप्पसय न०(शिल्पशत) भगवत आचार्योपदेशजं शिल्पमिति। तच्छुते, तेन तैलेन तस्यांहि-दह्यमानः क्रमादभूत् / कल्प०१ अधि०७ लक्ष० / काकश्यामस्ततः सोऽत्र, काकजङ्घ इति श्रुतः // 18|| सिप्पसिद्ध-पुं०(शिल्पसिद्ध) शिल्पभेदे, आ० म०। इतश्च सोपारपुरे, दुर्भिक्षमभवत्तदा। सम्प्रति शिल्पसिद्धं सोदाहरणमभिधातुकाम आह आजगाम ततोऽवन्त्या, पुर्या कोकासवर्द्धकिः / / 16 / / जो सव्वसिप्पकुसले, जो वा जत्थ सुपरिनिहितो होइ। | राज्ञः स्वज्ञापनायाथ, शालीन्काष्ठकपोतकैः /