________________ सिद्धि 852 - अभिधानराजेन्द्रः - भाग 7 सिद्धिया ('केवल्ल' शब्दे तृतीयभागे 668 पृष्ठे ऽस्य व्याख्या गता।) 1 श्रु०६ अ01 असाचास्मयश्चैव, स्थितावुपनिमन्त्रणे / सिद्धिगइनामधेज-त्रि०(सिद्धिगतिनामधेय) सिद्ध्यन्ति-निष्ठितार्था बीजं पुनरनिष्टस्य, प्रसङ्ग स्यात्किलान्यथा // 16 // भवन्त्यस्यां प्राणिनः इति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव गम्यमाअसङ्गश्चेति- उपनिमन्त्रणे उक्तसमाधिस्थस्य देवैर्दिव्यस्त्रीर नत्वादतिः सिद्धिगतिरेव नामधेयं यस्य स तथा। सिद्धिगत्याख्ये, सायनाद्युपढोकननं भोगनिमन्त्रणेऽसङ्गश्वारमयश्चैव स्थितौ बीजम्। - ध०२ अधि० जी० / ल०। कल्प० / सङ्गकरणे पुनर्विषयप्रवृत्तिप्रसङ्गात् स्मयकरणेच कृतकृत्यमात्मानं- सिद्धिगइपञ्जवसाण-त्रि०(सिद्धिगतिपर्यवसान) मोक्षान्ते सिद्धिगतिः मन्यमानस्य समाधावुत्साहभङ्गात्। एतदेवाह-अन्यथा-ऽसङ्गास्मया- पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिगति पर्यवसानः / जीवे, करणे पुनः किलेति सत्येऽनिष्ठस्य प्रसङ्ग इति / तदिद-मुक्तम्- स्था०५ ठा०३ उ०। "स्थित्युपनिमन्त्रेण सङ्गस्मयाकरणे पुनरनिष्टप्रसङ्गादिति" (3- सिद्धिगंडिया-स्त्री०(सिद्धिगण्डिका) सिद्धिस्वरूपप्रतिपादनपरायां 51)||16 (द्वा०।) वाक्यपद्धतौ, औ० ! भ० / तारकं सर्वविषयं, सर्वथा विषयाक्रमम् / सिद्धिजम-पुं०(सिद्धियम) चतुर्थयमे, द्वा० / "परार्थसाधिकात्वेषा, शुद्धिसाम्येन कैवल्यं, ततः पुरुषसत्त्वयोः // 21 // सिद्धिः शुद्धान्तरात्मनः। अचिन्त्यशक्तियोगेन, चतुर्थो यम उच्यते तारकमिति-तच विवेकजं ज्ञानं तारयत्यगाधात्संसारपयोधेर्यो- // 28 // " द्वा० 16 द्वा० / ('जम' शब्दे चतुर्थभागे 1361 पृष्ठे गिनमित्यान्वर्थिक्या संज्ञया तारकमुच्यते / तथा सर्वविषयं सर्वाणि व्याख्यातमिदम् / ) तत्त्वानि महदादीनि विषयो यस्य तत्तथा / तथा सर्वथा सर्वैः प्रकारैः सिद्धिजोग-पुं०(सिद्धिजोग) अष्टाङ्गयोगसाधनसिद्धे, अष्ट० 10 अष्ट० / सूक्ष्मादिभेदैर्विषयो यस्य तच तदक्रमं च निःशेषनानाव-स्थापरिण सिद्धिणगर-न०(सिद्धिनगर) मोक्षपुरे, जी० 11 अधि०। तत्वतः आर्थिकभावग्रहणे क्रमरहितं चेति कर्मधारयः / इत्थं चास्य संज्ञाविषयस्वभावा व्याख्याताः / तदुक्तम्- "तारकं सर्वविषयं सिद्धिणाह-पुं०(सिद्धिनाथ) निर्वाणस्वामिनि, हा० 32 अष्ट० / सर्वथा (वार्थ) विषयमक्रमं चेति (विवेकजं ज्ञानम्)" (3-54) / सिद्धिदूय--पुं०(सिद्धिदूत) सिद्धिसमागमहेतौ, यो० बिं० / ततस्तस्मात् ज्ञानात् पुरुषसत्त्वयोः शुद्धिसाम्येन कैवल्यं भवति / तत्र | सिद्धिपडागा-स्त्री०(सिद्धिपताका) सिद्धिसुखहेतुत्वादाराधनायाः पुरुषस्य शुद्धिरुपचरिता भोगाभावः / सत्त्वस्य तु सर्वथा कर्तृ- पताकेव पताका, सिद्धिरेव पताका / मोक्षपताकायाम, संथा। त्वाभिमाननिवृत्त्या स्वकारणेऽनुप्रवेश इति / तदिदमुक्तम्- "सत्त्व- सिद्धिपत्त-पुं०(सिद्धिप्राप्त) मोक्षं गते, उत्त० 16 अ०। पुरुषयोः शुद्धिसाम्ये कैवल्यमिति" (3-55) / / 21 / / सिद्धिपत्तण-न०(सिद्धिपत्तन) निर्वाणपुरे, आव०४ अ०। इत्थमन्यैरुपदर्शिते योगमाहात्म्ये उपपत्त्यनुपपत्त्यो सिद्धिपव्वय-पुं०(सिद्धिपर्वत) शत्रुञ्जयपर्वते, ती० 11 कल्प। दिशां प्रदर्शयन्नाह-- सिद्धिपह-पुं० (सिद्धिपध) सिद्धानां सम्बन्धनीयेयमनन्तरं गतिइह सिद्धिषु वैचित्र्ये, बीजं कर्मक्षयादिकम् / रुक्ता सैवेह सिद्धिरभिप्रेता, तस्या यः पन्थाः-ज्ञानदर्शनचारित्रलक्षण: संयमश्चात्र सदस-त्प्रवृत्तिविनिवृत्तितः॥२२॥ स सिद्धिपथः / विशे० / पञ्चमतिरूपायाः सिद्धेर्गि, आ० म० इहेति- इह प्रागुक्तग्रन्थे सिद्धिषु वैचित्र्ये कर्मक्षयादिकं बीजम्, तथा 10 / ज्ञाने तथा ज्ञानावरणक्षयोपशमादेवीर्यविशेषे च बीर्यान्तरायक्षयोप सिद्धिपहप्पएसय-पुं०(सिद्धिपथप्रदेशक) सिद्धिपदस्य प्रधानाशमादेर्हेतुत्वात्। संयमश्चात्रोक्तसिद्धिषु सत्प्रवृत्त्यसन्निवृत्तिभ्यां तथा देशकाः। सिद्धिहेतुभूतसामायिकादिप्रतिपादकेषु तीर्थकृत्सु, आ० विधक्षयोपशमाद्याधानद्वारैव, बीजं न तु तत्तद्विषयज्ञानप्रणिधानादि म० 1 अ० मा रूपः अनन्तविषयकज्ञानस्य प्रतिविषयं संयमा-साध्यत्वाद्विहितानु सिद्धिपुर-न०(सिद्धिपुर) मोक्ष, आ० चू०१ अ० / आ० म०। ठानप्रणिधानमात्रसंयमेनैव मोहक्षयात्तदुपपत्तेः / चित्तप्रणिधानार्थं त्वालम्बनमात्रं क्वापि न वारयामः, केवलमात्म-प्रणिधानपयवसान सिद्धिपुरवासि(ण)-पुं०(सिद्धिपुरवासिन्) सिद्धिपुरे-लोकान्ते वस्तुं एव सर्वः सयमः फलवानित्यात्मनो ज्ञेयत्वं विना सर्व विलतशीर्ण शीलं येषां ते तेथा / मुक्तिवासिषु, पं० सू०१ सूत्र / भवेदित्यधिकं स्वयमूहनीयम् / / 22 / / द्वा० 26 द्वा० / सिद्धिबहूवरसंगलालस-पुं०(सिद्धिबधूवरसङ्गलालस) मुक्ति-कान्तासिद्धिगइ-स्त्री०(सिद्धिगति) सिद्धौ गमनं निर्विशेषणत्वाचानेन प्रधानताभिष्वङ्गलम्पटे, जीवा० 24 अधि० / सामान्या सिद्धिगतिः / स्था०१० ठा०३ उ०। गमनं गतिर्गम्यते इति सिद्धिमग्ग-पुं०(सिद्धिमार्ग) साधनं सिद्धिः- हितार्थप्राप्तिस्तस्या मार्गः वा गतिः क्षेत्रविशेषो गम्यतेऽनया कर्मपुद्गलसंहत्येति गति म सिद्धिमार्गः। आव० 4 अ०। सूत्र०। क्षपक-श्रेणिकेवलोत्पत्त्यादिरूपे कर्मोत्तरप्रकृतिरूपा सिद्धौ गतिः सिद्धिश्चासौ गतिश्चेति सिद्धिगतिः / मार्ग, बृ०१ उ०२ प्रक० / सम्यग्दर्शनादिरूपे (दश०३ अ०1) स्था० 5 ठा० 3 उ० / मोक्षगमने, प्रश्न० 4 संव० द्वार / "वंसाणं हितार्थप्राप्त्युपाये, भ०६ श० 33 उ० / आ० चू० / जिणवंसा, सव्वकुलाणं च सावगकुलाइं / सिद्धिगई वि गईणं, | सिद्धिया-स्त्री०(सिद्धिका) जितशत्रोमथुराराजस्य दुहितरि, आ० चू०१ मुत्तिसुहं, सव्वसुक्खाणं / / 6 / " संथा०। स्था०। पञ्चभ्यां गतौ, सूत्र० अ०। आ० म०।