________________ सिद्धपुर 548 - अभिधानराजेन्द्रः - भाग 7 सिद्धाइया अस्त-भवतु, इत्येन यथार्थज्ञानगृहीतात्मरसमग्नानां नित्यं दीपोत्सव | सिद्धसेणिय-पुं०(सिद्धसेनीय) सिद्धसेनदिवाकरशिष्ये, आ०म०१ अ०। एवास्ति / / 13 / / अष्ट 32 अष्ट० / सिद्धसेणियापरिकम्म-न०(सिद्धश्रेणिकापरिकर्मन्) दृष्टिवादासिद्धपुरिस-पुं०(सिद्धपुरुष) विद्यासिद्ध पुरुषे, 'तप्पहावेणं सो महासि न्तर्गतपरिकर्मसूत्रभेदे, स० / स्था० / 'एगट्ठियपयसिद्ध-सेणियाद्धिहिं अलंकियो सिद्धपुरिस त्ति विक्खाओ।' ती० 54 कल्प। परिकम्म' श्रुतविशेषे, स०। सिद्धभाव-पुं०(सिद्धभाव) सिद्धत्वे, पं० सू० 4 सूत्र० / सिद्धसोक्ख-न०(सिद्धसौख्य) मुक्तस्य सुखे, औ०। (एतच 'सिद्ध सिद्धभूमि-पुं०(सिद्धभूमि) ईषत्प्राग्भारायां पृथिव्याम्, आ० म० 1 अ०।। शब्दे दर्शितम्।) सिद्धमग्ग-पुं०(सिद्धमार्ग) हितप्राप्तिपथे, उपा० 2 अ० / सिद्धिशब्देन | सिद्धहेमचंद-न०(सिद्धहेमचन्द्र) हेमचन्द्रविरचिते व्याकरणभेदे, कल्प० श्रमणधर्मस्य वशीकारस्तस्य मध्यं लक्षणया प्रकर्षः / कल्प० 1 1 अधि०१क्षण / पुं०। स्वनामख्याते आचार्ये, है01 (अत्रत्यविस्तरः अधि०५ क्षण। 'हेमचंद' शब्दे वक्ष्यते।) सिद्धमणोरम-पुं०(सिद्धमनोरम) द्वितीयदिवसे, जं०७ वक्ष / सिद्धाइगुण-पुं०(सिद्धादिगुण) आदौ गुणाः आदिगुणाः युगपद्भाविनो; सिद्धराय-पुं०(सिद्धराज) चौलुक्यवंशे अणहिलपट्टनराजे जयसिंहदेवे, | न क्रमभाविनः, सिद्धानामादिगुणाः सिद्धादिगुणाः / आभिनिबोधि"तस्यान्वये समजनि प्रबलप्रतापतिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः / कावरणादिक्षयस्वरूपेषु सिद्धत्वप्रथमसमयेषु सिद्धसहभाविगुणेषु, स० येन स्ववंशसवितर्यपयाचिते च, श्रीसिद्धराज इति नाम निज व्यलेखि 34 सम० / आ० चू०। // 1 // " (मूलराजस्य) प्रा० 4 पाद / एकतीसं सिद्धाइगुणा पण्णत्ता,तं जहा-खीणे आमिणिबोहियसिद्धवरसासण-न०(सिद्धवरशासन) सिद्धानां-निष्ठितार्थानां वरशा णाणावरणे, खीणे सुयणाणावरणे, खीणे ओहिणाणावरणे, सनप्रधानाज्ञा सिद्धवरशासनम् / सर्वज्ञाऽऽज्ञायाम्, प्रश्न०१ संव० खीणे मणपज्जवरणाणावरणे, खीणे केवलणाणावरणे, खीणे द्वार। चक्खुदंसणावरणे, खीणे अचक्खुदंसणावरणे, खीणे ओहिदंससिद्धसक्खिय-त्रि०(सिद्धसाक्षिक) सिद्धाः मुक्तिपदप्राप्ताः साक्षिणो णावरणे, खीणे केवलदसणावरणे, खीणे निद्वावरणे०, खीणे दिव्यज्ञानभावेन समक्षभाववर्तिनो यत्र तत् सिद्धसाक्षिकम् / सिद्धं णिवाणिद्दा०, खीणे पयला, खीणे पयलापयला०, खीणे साक्षिणं कृत्वा कृते, पा०। थीणद्धी०,खीणे सायावेयणिजे,खीणे असायावेयणिज्जे, खीणे सिद्धसरण-न०(सिद्धशरण) सिद्धाश्रयणे, "कम्मट्ठक्खयसिद्धा, दंसणमोहणिजे, खीणे चरित्तमोहाणिज्जे, खीणे नेरइआउए, सहटिया नाणदंसणसमिद्धा / सव्वट्ठलट्ठसिद्धा, ते सिद्धा सतु मे सरणं खीणे तिरिआउए, खीणे मणुस्साउए, खीणे देवाउए, खीणे // 1 // " द०प०। उचागोए, खीणे नीचागोए, खीणे सुभणामे,खीणे असुभणामे, सिद्धसूरि-पुं०(सिद्धसूरि) स्वनामख्याते गर्गाचार्यशिष्ये, माघकविपि- खीणे दाणंतराए, खीणे लाभंतराए, खीणे भोगंतराए, खीणे तृव्यपुत्रः सिद्धनामा निर्वेदाद् गर्गाचार्यसमीपे दीक्षां गृहीत्वा सिद्धसूरि- उवभोगंताराए, खीणे वीरिअंतराए // 31 // स०३१ सम०। नामा जातः / अनेन धर्मदासगणिकृताया उपदेशमालायाष्टीका उप प्रकारान्तरेणमितभवप्रपञ्चकथा चेति ग्रन्था रचिताः / विक्रम- 592 संवत्सरेऽयं स्वर्गतः, अपरश्च सिद्धसूरिः उकेशगच्छीया देवगुप्तसूरिशिष्यः तेन एकतीसाए, सिद्धादिगुणेहिं सिद्धाणं आदीए गुणा सिद्धादिगुणा विक्रम-११९२ संवत्सरे बृहत्क्षेत्रसमासवृत्तिनामा ग्रन्थो रचितः / सिद्धेहिं सह भाविन इत्यर्थः। ते य अपज्जवसिया ते य इमे, तं जहाजै० इ०। से ण परिमंडले न वट्टे 2 न तंसे 3 ण चतुरंसे 4 ण आयते 5 ण किण्हे 6 ण णीले ७न लोहिए 8 न हालिद्दे ह न सुकिल्ले 10 न सुब्भिगंधे सिद्धसेणदिवागर पुं०(सिद्धसेनदिवाकर) समयोद्भूतसमस्तजन-ताहाईतमोविध्वंसकत्वेनावाप्तयथार्थाभिधानः सिद्धसेनदिवा-करः / सम्म० 11 न दुब्भिगंधे 12 न तित्ते 13 न कडुए 14 न कसाए 15 न अंबिले 1 काण्ड। सम्मत्यादि-विविधग्रन्थकारके स्वनामख्याते आचार्ये, पं० 16 न मधुरे 17 न कक्खडे 18 न मउए 16 न गुरुए 20 न लहुए व०४ द्वार। नं० / आ० म०। नि० चू० / आव० ।('कुटुंबेसर' शब्दे 21 न सीते २२न उण्हे 23 न निटे 24 न लुक्खे 25 न संगे 26 न तृतीयभागे 576 पृष्ठे एतन्नमस्कारेण महाकाललिङ्गभञ्जनं दर्शितम् / ) रुद्दे 27 काउ 28 न इत्थी 26 न पुरिसे 30 न नपुंसके 31 / आo सिद्धसेणसूरि-पुं०(सिद्धसेनसूरि) चन्द्रगच्छे श्रीदेवगुप्तसूरिशिष्ये, तेन चू० 4 अ०। विक्रम-११६२ संवत्सरे प्रवचनसारोद्धारटीका कृता / जै० इ० / इति सिद्धाइया-स्त्री०(सिद्धायिका) वीरजिनशासनदेव्याम् , श्रीसिद्ध सेनसूरिविरचिता प्रवचनसारोद्धारवृत्तिः समाप्ता / प्रव० | श्रीवीरजिनस्य सिद्धायिका देवी हरितवर्णा सिंहवाहना चतुर्भुजा 76 द्वार। पुस्तकाभययुक्त दक्षिणकरद्वया बीजपूरकवीणाभिरामवामक