________________ सिद्धगुण 547- अमिधानराजेन्द्रः - भाग 7 सिद्धपुर प्रादुर्भवति नाङ्कुरः / कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः / / 1 / / कस्मिन्नावश्यकेऽन्तभाव इति ? प्रश्ने, अत्रोत्तरम्- श्रुतस्तवसिद्तदेवमष्टाविंशतिसख्यानां संस्थानादीनां निषेधादकायत्वासङ्गत्वा- / धस्तवयोः कायोत्सर्गावश्यकेऽन्तर्भाव इत्यावश्यकबृहद्वृत्त्यनुसारण रुहत्वविधानाच सिद्धानामेकत्रिंशद्गुणा भवन्ति, संस्थानाधभावा- ज्ञायते // 3 // सेन० 1 उल्ला०। ऽकायत्वादिसद्भावौ च सिद्धानां सुप्रसिद्धावेव, तथा चाचाराङ्गम्- "से सिद्धत्थवण-न०(सिद्धार्थवन) ऋषभदेवस्य निष्क्रमणवने, आ० म० न दोहे,"० (सू० 170+) इत्यादि सूत्र लोगसार' शब्दे षष्ठभागे 1 अ० / कल्प० / आ० चू० / गतम्।) एतच्च सिद्धगुणप्रतिपादकं द्वारम् / प्रव० 276 द्वार / सिद्धत्थसारहि-पुं०(सिद्धार्थसारथि) सिद्धार्थनरेन्द्रसारी, सिद्धघोष-पुं०(सिद्धघोष) ऐरवते वर्षे भविष्यति द्वितीयतीर्थकरे, प्रव० | सिद्धार्थसारथिदेवेन गृहीतहरिशवो बलदेवः प्रतिबोधित इति। सूत्र० 7 द्वार। 1 श्रु०१ अ० 1 उ०। सिद्धजत्त-पुं०(सिद्धयात्र) सुरभिपुरपार्श्वे स्वनामख्याते नाविके, आ० सिद्धत्थसुअ-पुं०(सिद्धार्थसुत) सिद्धार्थनरेन्द्रस्य सुतोऽपत्यम् / क० 1 अ० / आ० म० / (तत्कथा 'कंबल शब्दे तृतीयभागे 176 पृष्ठे गता।) वर्धमानस्वामिनि, क० प्र० 1 प्रक० / सिद्धजोगि(ण)-पुं०(सिद्धयोगिन) रागद्वेषाभावेनोपशमीकृतार्थे, अष्ट० सिद्धत्था-स्त्री०(सिद्धार्था) संवरराजभार्यायामभिनन्दनजिनमातरि, ति०। "तिन्नेव सयसहस्सा, अभिणंदणजिणवरस्स सीसाणं / सव्व६ अष्ट। वीरियधयस्स, सिद्धत्था संवर सुयस्स'' ति०। आव० / अभिनन्दनसिद्धजोगिसंसरणजोग-पुं०(सिद्धयोगिसंस्मरणयोग) सिद्धाः प्रतिष्ठिता जिनस्य निष्क्रमणशिविकायां सर्षपप्रमाणसुवर्णकरणरचितसुवर्णलब्धात्मलाभा ये योगिनस्तेषां संस्मरणयोगः- स्मरणव्यापारः / मणिमयकण्ठिकायाम, औ०।। इष्टफलसिद्धये यो हि यत्र कर्मणि सिद्धन्तनुस्मरणे, षो० 15 विव० / सिद्धपय-न०(सिद्धपद) सिद्ध-प्रतिष्ठितं चालयितुमशक्यमित्येसिद्धट्ठाण-न०(सिद्धस्थान) स्थीयतेऽस्मिन्निति स्थानमित्यधिकरणसाधनोऽयं शब्दस्ततश्च सिद्धस्य स्थानं सिद्धस्थानम् / सिद्धपत्तने, कोऽर्थः, ततः सिद्धानि पदानि येषु ते सिद्धपदाः / कर्मप्रकृतिविशे०। निश्चितप्रामाण्ये, स० 25 सम०। प्राभृतादिषु, न हि तेषां पदानि कैश्चिदपि चालयितुं शक्यन्ते, तेषां सर्वज्ञोक्तानुसारित्वात्स्वसमये जीवस्थानगुणस्थानरूपेषु पदेषु, कर्म० सिद्धत्थ-पुं०(सिद्धार्थ) सिद्धा अर्था अस्मिन्निति सिद्धार्थः / षो०६ 5 कर्म विव० / सर्षपे, अनु० / श्वेतसर्षपे, कल्प० 1 अधि०३ क्षण / ग० / रा०1 श्रमणस्य भगवतो महावीरस्य पितरिक्षत्रियकुण्डग्रामराजे, | सिद्धपाहुड-न०(सिद्धप्राभृत) स्वनामख्याते सिद्धाधिकारप्रतिस०। आव० / आचा०। दर्श०। आ० / म०। कल्प०। ति०। प्रव०। पादके, ग्रन्थे, नं०। अस्थिग्रामे वीरं प्रत्युपसर्ग कुर्वतः शूलपाणेर्यक्षस्य निग्राहके स्वनाम- सिद्धपुत्त-पुं०(सिद्धपुत्र) मुण्डे सशिखाके सभार्यक गृहस्थे, बृ०३ ख्याते यक्षे, स्था० 10 ठा० 3 उ० आ० क०। ('उउंबरदत्त' शब्दे उ०। 30 / ग० / सभार्यकोऽभार्यको बा णियमासुक्कंवरधरो खुरमुंडो द्वितीयभागे 683 पृष्ठे कथा गता।) पाटलिखण्डनगरराजनि, विपा० ससिही असिही वा णियमा अडंडगो अपत्तगो य सिद्धपुत्तो भवति / 1 श्रु०६ अ०। मण्डिकग्रामे स्वनाख्याते वणिजि, आ० चू०१ अ०। नि० चू०१ उ० / जी० / नं०। आ० म०। वीराङ्गदस्य प्रव्राजके स्वनामख्याते आचार्य, ति० दशमकल्प- सिद्धपुर-न०(सिद्धपुर) गुर्जरधरित्र्यां स्वनाख्याते पुरे, अष्ट० / विमानभेदे, स० 60 सम० / जम्बूद्वीपे ऐरवते वर्षे उत्सर्पिण्यां अथ श्रीमद्यशोविजयोषाध्यायैः, एवद् ज्ञानसाराभिधं शास्त्र रचितं भविष्यति द्वितीये तीर्थकरे, स०। रुद्रे, दे० ना० 8 वर्ग 31 गाथा / तत्क्षेत्रादिप्रतिपादकं वृत्तमुच्यतेसिद्धत्थग-पुं०(सिद्धार्थक) सर्षपे, पञ्चा० 4 विव० / भ० ! ज्ञा० / सिद्धिं सिद्धपुरे पुरन्दरपुरस्पर्धावहे लब्धवान, अनु० / स्था० चिद्दीषोऽयमुदारसारमहसा दीपोत्सवे पर्वणि। सिद्धत्थमजाल-न०(सिद्धार्थकजाल) सिद्धार्थाः- सर्षपाः येन जालेन एतद्भावनभावपावनमनश्चञ्चचमत्कारिणां, गृह्यन्ते तस्मिञ्जाले, नि० चू० 11 उ०। तैस्तैर्दीपशतैः सुनिश्चयमतैर्नित्योऽस्तु दीपोत्सवः // 13|| सिद्धत्थग्गाम-पुं०(सिद्धार्थग्राम) सिद्धार्थप्रधाने ग्रामे, यत्र वीरप्रभुर्गोशालेन सह विहृतवान् / भ०६ श०१ उ० / सिद्धिं सिद्धपुर इति / अयं ग्रन्थः सिद्धपुरे नगरे सूत्ररचनया सिद्धिं लब्धवान् उदारसारमहसा-प्रधानसारतेजसा दीपोत्सवे सिद्धत्थणिव-पुं०(सिद्धार्थनृप) श्रीमहावीरस्वामिपितरि, प्रति०।। पर्वणिदीपालिकादिने संपूर्णतां गतः, कथंभूतोऽयं ग्रन्थः ? चिद्दीपः-- सिद्धत्थपुर-न०(सिद्धार्थपुर) सिद्धार्थग्रामे, 'ततो अणारियदेसातो ज्ञानप्रदीपः एतद्भावनभावपावनमनश्चञ्चचमत्कारिणां जीवानाम् एतस्य णिग्गया पढमसरए सिद्धत्थपुरं गया' आ० म०१ अ० / कल्प० / ग्रन्थस्य भावना आत्मतन्मयता तस्या भाया अर्थप्राप्तसमाध्यवसायाः तैः 'संघा० / यत्र गोशालस्तिलसतम्बं दृष्टवान् / आ० चू० 1 अ० / पावनं--पवित्रं मनः- चित्तं तत्र चञ्चन् मनोहारी चमत्कारो येषां ते तेषां तैः आ० म०। तैः निर्मलोपयोगलक्षणैः दीपशतैः सुष्ठ निश्चयो वस्तुधर्मः तस्य यद् ज्ञानं सिद्धत्थव-न०(सिद्धस्तव) सिद्धानां स्तवे, श्रुतस्तवसिद्धस्तवयोः / तदेव मतम् इष्ट तैः, तेषां ज्ञानचमत्कारिणां दीपोत्सवः नित्यः निन्तरः