________________ सिद्धतकहा 846- अभिधानराजेन्द्रः - भाग 7 सिद्धगुण सिद्धतकहा स्त्री०(सिद्धान्तकथा) स्वसमयकथायाम् षो० 14 विव०। | तत्सिद्धगतिनामधेयम् / सिद्धस्थाने, स० 1 सम० / रा०1 सिद्धतपडिणीय-पुं०(सिद्धान्तप्रत्यनीक) सिद्धान्तविनाशके, पं०व० | सिद्धगंडिया-स्त्री०(सिद्धगण्डिका) सिद्धानक्तव्यताप्रतिबद्धायां ग्रन्थ४ द्वार। पद्धतौ, भ० 11 श० 6 उ०। (सा च 'सिद्ध' शब्देऽस्मिन्नेव भागे सिद्धंतपरम्मुह-पुं०(सिद्धान्तपराङ्मुख) आगमोक्तानुष्ठानशून्ये, ग० [. दर्शिता।) 2 अधि०। सिद्धगुण-पुं०(सिद्धगुण) सिद्धसहभाविगुणेषु, प्रव०। सिद्धतरहस्स-न०(सिद्धान्तरहस्य) आगमगुप्तार्थे, 'आमे घडे निहत्तं, इदानीं 'सिद्धगत्तीसगुण त्ति' षट्सप्तत्यधिक जहा जलं तं घड विणासेइ / इय सिद्धन्तरहस्सं, अप्पाधार द्विशततमं द्वारमाहविणासेई" ||1|| नं०। नव दरिसणंमि / चत्ता-रि आउए 4 पंच आइमे अंते 5 / सिद्धंतसार-पुं०(सिद्धान्तसार) आगमस्य सारभूते, ध०१ अधि० / सेसे दो दो भेया 6, खीणेऽभिलावेण इगतीसं // 1607 / / सिद्धताणणुवाइ-पुं०(सिद्धान्ताननुपातिन) स्वच्छन्दबुद्धिरचितत्वेन दर्शने-दर्शनावरणीये कर्मणि, चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनजैनागमाननुसारिणि, प्रव० 2 द्वार / केवलदर्शनावरणनिद्रानिद्राप्रचलाप्रचलास्त्यानद्धिलक्षणा भेदाः, सिद्धतामयपडिपुण्णकण्णपुडअ-पुं०(सिद्धान्तामृतप्रतिपूर्णकर्ण तथाऽऽयुषि नारकतिर्यग्नरामरायुर्लक्षणाश्चत्वारः, तथादिमे ज्ञानावरपुटक) आगमसुधासम्भृतश्रवणच्छदपत्रे, जीवा०२४ अधि०। णीये मतिश्रुतावधिमनः पर्यवकेवलज्ञानावरणीयस्वरूपाः पञ्च, अन्त्येऽप्यन्तरायाख्ये कर्मणि दानलाभभोगोपभोगवीर्यान्तरायरूपाः सिद्धतिय-पुं० (सैद्धान्तिक) सिद्धान्तवेत्तरि, प्रव० 10 द्वार / पञ्चैवु भेदाः, शेषे च कर्मचतुष्के प्रत्येकं द्वौ द्वौ भेदौ, तत्र वेदनीये सिद्धतियवयण-न०(सैद्धान्तिकवचन) आगमभणिते, जी०१ प्रति०। साताऽसातात्मकौ, मोहनीये, दर्शनमोहनीयचारित्रमोहनीयलक्षणौ, सिद्धकंचणया-स्त्री०(सिद्धकाञ्चनता) सिद्धसुवर्णत्वे, पो० 8 विव०। नामकर्मणि शुभनामाशुभनामको गोत्रे चोचैर्गोत्रनीचैर्गोत्राभिधौ भेदौ भवत इति, तदेवमेते सर्वेऽपि भेदाः क्षीणाभिलापेन क्षीणशब्दसिद्धकूड-पुं० न०(सिद्धकूट) महाहिमवतः प्रथमकूटे, स्था० 8 ठा० विशेषितत्वेन प्रोच्चार्यमाणा एकत्रिंशत्संख्याः सिद्धानां गुणा भवन्ति, 3 उ०। शिखरिवर्षधरपर्वतस्य प्रथमकूटे, स्था० 2 ठा० 3 उ०। क्षीणवक्षुर्दर्शनावरण इत्यादिकश्चाभिलापः कार्यः / जम्बूद्वीपे सौमनसे वक्षस्कारपर्वतस्य गन्धमादनस्य पर्वतस्य प्रथमकूटे, स्था०७ ठा०३ उ०। रुक्मिवर्षधरपर्वतस्य प्रथमकूटे, स्था०८ ठा० अथवा प्रकारान्तरेणैकत्रिंशत्सिद्धगुणानाह३ उ० / निषधवर्षधरपर्वतस्य प्रथमकूटे, स्था०६ ठा०३ उ० / पडिसेहण संठाणे, य वनगंधरसफासवेए य / / दक्षिणभरतदीर्घवैतादयस्य प्रथमकूटे, स्था०६ ठा०३ उ०। (अस्य पण 5 पण 5 दुग 2 पण 5 ऽ8 8 तिही 3, व्याख्या 'कूड' शब्दे तृतीयभागे 618 पृष्ठे गता।) कच्छादिविजयक्षेत्र एगतीसमकाय 1 सगं 2 रुहा 3 // 160|| दीर्घवैताढ्यानां प्रथमकूटे, स्था०६ ठा०३ उ०। विद्युत्प्रभवक्षस्कार प्रतिषेधेन-निषेधेन संस्थानवर्णगन्धरसस्पर्शवेदनां क्रमेण पञ्च पञ्च पर्वतस्य प्रथमकूटे, स्था०६ ठा०३ उ०1 नीलवद्वक्षस्कारपर्वतस्य द्विपञ्चाष्टत्रिभेदानां, तथा अकायासङ्गारुहपदत्रितयेन, चैकत्रिंशत्सिद्धप्रथमकूटे, स्था० 6 ठा० 3 उ० / ऐरवते दीर्घवैताढ्यस्य प्रथमकूटे, गुणा भवन्ति, तत्र संतिष्ठन्ते एभिरिति संस्थानानि-आकाराः, तानि स्था०६ ठा०३ उ०। च पञ्च परिमण्डलवृत्तत्र्य-स्रचतुरस्रायतभेदात्, तत्र परिमण्डलं संस्थानं सिद्धकेवलनाण-न०(सिद्धकेवलज्ञान) सिद्धकेवलज्ञाने, स्था० ! बहिर्वृत्तता-वस्थितप्रदेशजनितमन्तः शुषिरं यथा वलयस्य, तदेवान्तः सिद्धकेवलणाणे दुविहे पण्णते, तं जहा-सिद्धकेवलनाणे चेव, पूर्ण वृत्तं, यथा दर्पणस्य, त्र्यत्रं-त्रिकोणं यथा शृङ्गाटकस्य, चतुरसंपरंपरसिद्धकेवलणाणे चेव / स्था०२ ठा०१ उ०। (व्याख्या स्वस्व- चतुःकोणं यथा स्तम्भावःकुम्भिकायाः, आयतं दीर्घ यथा दण्डस्य, स्थाने) घनप्रतरादिप्रतिभेदव्याख्या च वृहदुत्तराध्ययनटीकादिभ्योऽवसेया, सिद्धखेत्त-न०(सिद्धक्षेत्र) शत्रुञ्जयपर्वत, ती०१ कल्प। तथा वर्णाः पञ्च श्वेतपीतरक्तनीलकालभेदात्, गन्धो द्विधा-सुरभीतर भेदात, रसाः पञ्च तिक्तकटुकषायाम्लमधुरभेदात्, स्पर्शा अष्टौ-गुरुलघुसिद्धगइ-स्त्री०(सिद्धगति) सिद्धयन्ति-निष्ठितार्था भवन्ति यस्यामिति मृदुकर्कशशीतोष्णस्निग्धरूक्षभेदात्, वेदास्त्रयः- स्त्रीपुंन पुंसकभेदात्, सिद्धिः लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वाद्-गतिः। रा० / दश०। तथा सिद्धा अकायादिकायपञ्चकविमुक्ताः, तेषां सिद्धत्वं प्रथमसमयः एव स० / सिधैर्गम्यमानायामीषत्प्रारभारायां पृथिव्याम्, भ० 1 श०१ सर्वात्मना त्यक्तव्यात्, तथा असङ्गा बाह्याभ्यन्तर-सगरहितत्वात्, तथा उ० / स्था०1 अरुहा न रोहन्ति भूयः संसारे समुत्पद्यन्ते इत्यरुहाः, संसारकासिद्धगइनामधेजा न०(सिद्धगतिनामधेय) सिद्धगतिरितिनामधेयं यस्य रणानां कर्मणां निर्मूलकाषंकषितत्वात्, उक्तं च-दग्धे बीजे यथाऽत्यन्तं