________________ सिद्ध 540- अभिधानराजेन्द्रः - भाग 7 सिद्ध रया० जाव अट्ठ कम्मपयडीओ खवइत्ता उप्पि लोगग्गपइट्ठाणां हवंति' ति-लोकाग्रप्रतिष्ठानाश्च सन्तो यादृशास्ते भवन्ति तदर्शयितुमाह- 'ते णं तत्थ सिद्धा हवंति त्ति-ते पूर्वोद्दिष्टावशेषणा मनुष्याः, तत्र-लोकाग्रे निष्ठितार्थाः स्युरिति अनेन च यत्केचन मन्यन्ते, यदुत'रागादिवासनामुक्त, चित्तमेव निरामयम् / सदाऽनियतदेशस्थ, सिद्ध इत्यभिधीयते॥१॥" यच्चापरे मन्यन्ते- ''गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः / मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः // 2 // " तदनेन निरस्तम्, यचोच्यते-सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत- "अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा / मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् // 1 // " इति तदपाकरणायाहअशरीरा-अविद्यमानपञ्चप्रकारशरीराः, तथा 'जीवघण' त्तियोगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवघना इति, दंसणनाणोवउत्त' त्ति-ज्ञान- साकारं दर्शनम्-अनाकारं तयोः क्रमणोपयुक्ता ये ते तथा, "निट्ठियट्ट' ति-निष्ठितार्थाः-समाप्तसमस्तप्रयोजनाः 'निरयण' त्ति निरेजनाः- निश्चलाः 'नीरय' तिनीरजसो-वध्यमानकर्मरहिता नीरया वा-निर्गत्सुिक्याः 'निम्मल' त्तिनिर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवर्जिता वा 'वितिमिर' त्ति विगताज्ञानाः 'विसुद्ध' त्ति-कर्मविशुद्धिप्रकर्षमुपगताः ‘सासयमणागयधं कालं चिट्ठति शाश्वतीम् - अविनश्वरी सिद्धत्वस्याविनाशाद्, अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति 'जम्मुप्पत्ती' ति-जन्मनाकर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा, जन्मग्रहणेन परिणामान्तररूपात्तदुत्पत्तिर्भयतीत्याह, प्रतिक्षणमुत्पादव्य-यध्रौव्ययुक्तत्वात्सद्भावस्येति, 'जहण्णेणं सत्त रयणीए' त्ति-सप्तहस्ते उच्चत्वे सिध्यन्ति महावीरवत्, 'उयोसेणं पंचधणुस्सए' त्ति-ऋषभस्वामिवद्, एतच द्वयमपि तीर्थङ्करापेक्षयोक्तम्, अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण न व्यभिचारो न वा मरुदेव्या सातिरेकपञ्चधनुः--शतप्रमाणयेति, 'साइरेगट्ठवासाउए' त्ति-सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच तदायुश्चेति तत्र सातिरेकाधवर्षायुषि, तत्र किलाष्टवर्षवयाश्चरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, 'उक्कोसेणं पुव्वकोडाउए' त्ति-पूर्वकोट्यायुर्नरः पूर्वकोट्या अन्ते सिध्यतीति न परतः / 'ते णं तत्थ सिद्धा भवंति' ति- प्राक्तनवचनाद् यद्यपि लोकाग्रं सिद्धानां स्थानमित्यवसीयते, तथापि मुग्धविनेयस्य कल्पितविविध-लोकाग्रनिरासतो निरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नोत्तरसूत्रमाह'अस्थि ण' मित्यादि व्यक्तम्, नवंर यदिदं रत्नप्रभाया अधस्तदेव लोकाग्रमिति तत्र सिद्धाः परिवसन्तीति प्रश्नः, तत्रोत्तरम्-- मायमर्थः समर्थ इति, एवं सर्वत्र, 'से कहिं खाइणं भंते !' त्ति--इत्यत्र 'से' त्तिततः 'कहिं तिक्क देशे 'खाइ णं' ति-देशभाषया वाक्यालङ्कारे (ईषत्प्राग्भारापृथ्वीप्रश्नोत्तरम् 'ईसिप्पन्भासा' शब्दे द्वितीयभागे 654 प्रष्ठे गतम्।) सेय' ति श्वेता, एतदेवाह-'आयसतलविमलसोल्लियमुणालदगरयतुसार-गोखीरहारवण्ण' त्ति-व्यक्तमेव, नवरम् आदर्शतलम्- दर्पणतलं वचिद्आदर्शत लमिति पाठः, आदर्शतलमिव विमलाया सा तथा, 'सोल्लिय' त्ति-कुसुमविशेषः, 'सव्वजुणसुवण्णमइ' ति-अर्जुनसुवर्ण- श्वेतकाञ्चनम् अच्छा आकाशस्फटिकमिव 'सण्ह' त्ति-लक्षणपरमाणुस्कन्धनिष्पन्ना श्लक्ष्णतन्तुनिष्पन्नपटवत् 'लण्ह' ति-मसृणा घुण्टितपटवत्, 'घट्ट' त्ति-घृष्टव घृष्टा खरशानया पाषाणप्रतिमावत्, 'मह' त्ति-मृष्टव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'णीरय' ति-नीरजाः-रजोरहिता'णिम्मला' कठिनमलरहिता 'णिप्पक' त्ति-निष्पङ्काआर्द्रमलरहिता अकलङ्का वा 'णिकंकडच्छाय' त्ति-निष्कङ्कटा-निष्कवचा; निरावरणेत्यर्थः, छाया-शोभा यस्याः सा तथा अकलङ्कशोभा वा, समरीचिय' त्ति-समरीचिका-किरणयुक्ता, अत एव 'सुप्पभ' त्ति-सुष्ठ प्रकर्षेण च भाति-शोभते या सा सुप्रभेति, 'पासादीया' त्ति-प्रासादो-मनःप्रमोदः प्रयोजनं यस्याः सा प्रासादीया 'दरसणिज्ज' त्ति-दर्शनाय-चक्षुापाराय हिता दर्शनीया, तां पश्यचक्षुर्न श्राम्यतीत्यर्थः, 'अभिरूव' त्ति अभिमतं रूपं यस्याः सा अभिरूपा, कमनीयेत्यर्थः, 'पडिरूव' त्ति द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा प्रतिरूपा, 'जोयणंमि लोगते' ति इह योजनमुत्सेधागुल-योजनमवसेयं, तदीयस्यैव हि क्रोशषङ्भागस्य सत्रिभागस्त्रयस्त्रिंशधिकधनुःशतत्रयीप्रमाणत्वादिति, 'अणेगजाइजरामरण-जोणिवेयणं, अनेकजाति-जरामरणप्रधानयोनिषु वेदना यत्र स तथा तम्, (औ०)('संसारकलंकलीभाव' पदव्याख्या संसारकलंकलीभाव' शब्देऽस्मिन्नेव भागे गता।) पाठान्तिरमिदम् - 'अणेगजाइजरामरणजोणिसंसारकलंकलीभावपुणभवगडभवासवसहिपक्चसमइवंत' त्ति-अनेकजातिजरामरणप्रधान योनयो यत्र स तथा स चासौ संसारश्चेति समासः, तत्र कलङ्कलीभावेन यः पुनर्भवेन पुनः पुनरुत्पत्त्या गर्भवासवसतीनां प्रपञ्चस्तं समतिक्रान्ता ये ते तथा // 43 // अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाहकहिं पडिहया सिद्धा, कहिं सिद्धा पडिट्ठिया / कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झइ ?||1|| अलोगे पडिहया सिद्धा, लोयग्गे य पडिट्ठिया / इहं बॉदि चइत्ता णं, तत्थ गंतूण सिज्झई / / 2 / / जं संठाणं तु इहं, भवं चयंतस्स चरिमसमयम्मि / आसीय पएसघणं, तं संठाणं तहिं तस्स ||3|| दीहं वा हस्सं वा, जं चरिमभवे हवेज संठाणं / तत्तो तिभागहीणं, सिद्धाणोगाहणा भणिया // 4 // तिण्णि सया तेत्तीसा, धणुत्तिभागो य होइ बोद्धव्वा / एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया // 5 // चत्तारि य रयणीओ, रयणितिभागूणिया य बोद्धव्वा / एसा खलु सिद्धाणं, मज्झिमओगाहणा भणिया / / 6 / / एका य होइ रयणी, साहीया अंगुलाई णट्ठ भवे / एसा खलु सिद्धाणं, जहण्णओगाहणा भणिया ||7|| ओगायणाएँ सिद्धा, भवत्तिभागेण होइ परिहीणा। .