________________ सिद्ध 538 - अभिधानराजेन्द्रः - भाग 7 सिद्ध लैरधिक इत्यर्थः / एषा एतावत्प्रमाणा खलु सिद्धानां जघन्यतोऽवगाहना भणिता / एषा बद्धहस्तिप्रमाणानां कूर्मी-पुत्रादीनामवसातव्या / अन्ये त्वेवं ब्रुवते सप्तहस्तानामेव यन्त्रपालनादिना संवर्तितगात्राणि सतां सिद्धानामवगन्तव्या, नन्वागमे सिद्धिर्जघन्यपदे सप्तहस्तोच्छ्रितानामभिहिता ततः कथमुच्यते द्विहस्तप्रमाणानां कूर्मीपुत्रादीनामिति ? उच्यते- सा जघन्यपदे सिद्धिस्तीर्थकरानधिकृत्योक्ता शेषाणां तु केवलिनां सिद्धिर्द्विहस्तप्रमाणानामप्यविरुद्धेत्यदोषः / उक्तं च-"सत्तूणिएसु सिद्धी, जहन्नतो किहमिहं विहत्थेसु। सा किर तित्थयरेसुं, सेसाणमियं तु सिद्धाणं / / 1 / / ते पुण होजा विहत्था, कुम्मीपुत्तादयो जहन्नेणं / अन्ने संवट्टियसत्तहत्थेसिद्धस्स हीण ||2|| त्ति' || अथवा-यदिदं सूत्रे जघन्यं मानमुक्तं सप्तहस्तम्, उत्कृष्टं पञ्चधनुः शतानि तत् बाहल्यमधिकृत्याक्तमन्यथाऽङ्गुलपृथक्त्वैजघन्यपदे धनुःपृथक्त्वे उत्कृष्टपदे यथाक्रम हीनमभ्यधिकं यावद्वेदितव्यं तेन कूर्मी पूत्रमरुदेव्यादिभिर्न कश्चिद्विरोधः / न खल्वाश्चर्यादिकं किञ्चित् सामान्यश्रुतं सर्वमुक्तमस्ति / अथवानिबद्धमपि तदस्तीति श्रद्धायातपञ्चशतादेशवचनवत् तथेदमपि सिद्धं गच्छतां द्विहस्तमानं सपादपञ्चधनुःशतमानं श्रद्धीयतामिति / उक्तं च- "बाहल्लतो य मुत्तम्मि सुत्तपंचय जहन्नमुक्कोसं / इह राजीणमहियं, होजंगुलधणुपुहत्तेहिं ||1|| अत्थिरयादी किं ची, सामन्नसुए न देसियं सव्वं / होज्ज व अनिबद्धं वि य, पञ्च सया देसवयणं च / / 2 / / " आ० म०१ अ०। भंते ति भगवं गोयमे समणं भगवं महावीरं बंदइ नम सह वंदित्ता नमंसित्ता एवं वयासी-जीवा णं भंते ! सिज्झमाणा कयरम्मि संघयणे सिझंति ? गोयमा ! वयरोसभणारायसंधयणे सिझंति, एवं जहेव उववाइए तहेव संघयणं संठाणं उच्चतं आउयं च परिवसणा, एवं सिद्धिगंडिया निरवसेसा भणियव्वा० जाव अव्वाबाहं सोक्खं, अणुहवं (हुंती) ति सासया सिद्धा। सेवं भंते ! भंते ! ति। (सू०४१९) भंते ति- इत्यादि अथ लाघवार्थमतिदेशमाह- 'एवं जहेवे' त्यादि एवम् –अनन्तरदर्शितेनाभिलापेन यथौपपातिके सिद्धानधिकृत्य संहनानाद्युक्तं तथैवेहापि वाच्यं, तत्र च संहननादिद्वाराणां, संग्रहाय गाथापूर्वार्द्धम्- 'संघयणं संठाणं उच्चत्तं आउयं च परिवसणं' ति। तत्र संहननमुक्तमेव, संस्थानादि त्वेवम्-तत्र संस्थाने षण्णां संस्थानानामन्यतरस्मिन् सिद्ध्यन्ति, उच्चत्वे तु जघन्यतः संप्तरत्निप्रमाणे, उत्कृष्टतस्तुपञ्चधनु शतके, आयुषि पुनर्जघन्यतः सातिरेकाष्टवर्षप्रमाणे उत्कृष्टतस्तु पूर्वकोटीमाने, परिवसना पुनरेवम्- रत्नप्रभादिपृथिवीनां सौधर्मादीनां चेषत्प्राग्भारान्तानां क्षेत्रविशेषाणामधो न परिवसन्ति सिद्धाः, किन्तु-सर्वार्थसिद्धमहाविमानस्योपरितनात्स्तूपिकाग्रादूर्ध्व | द्वादश योजनानि व्यतिकम्येषत्प्राग्भारानामपृथिवी पञ्चचत्वारिंशद्योजनलक्षप्रमाणाऽऽयामविष्कम्भाभ्याम्, वर्णतः श्वेताऽत्यन्तरम्यास्ति तस्याश्चोपरियोजने लोकान्तो भवति, तस्य च योजनस्योपरितनगव्यूतोपरितनषड्भागे सिद्धापरिवसन्तीति, ‘एवं सिद्धिगंडिया निरवसेसा, भाणियव्व' त्ति-एवमिति पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण 'सिद्धिगण्डिका' सिद्धिस्वरूपप्रतिपादनपरा वाक्यपद्धतिरौपपाकप्रसिद्धाऽध्येया / भ० 11 श०६ उ०। से णं भंते ! तहा सजोगी सिज्झिहिइ० जाव अंतं करेहिइ? णो इणढे समढे, से णं पुवामेव संण्णिस्स पंचिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेजगुणा-परिहीणं पढम मणजोगं निरंभइ, तयाणंतरं च णं बिंदियस्स पजत्तगस्स जहण्णजोगस्स हेहा असंखेज्जगुणपरिहीणं बिइयं वइजोगं निरंभइ, तयाणंतरं च णं सुहुमस्स पणगजीवस्स अपज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेजगुणपरिहीणं तईयं कायजोगं णिरंभइ, सेणं एएणं उवाएणं पढममणजोगं णिरंभइ, मणजोगं णिरुभित्ता वयजोगं णिरंभइ, वयजोगं णिभित्ता कायजोगं णिरुभइ, कायजोगं निरुभित्ता जोगनिरोहं करेइ, जोगनिरोहं करेत्ता अजोगत्तं पाउणति, अजोगत्तं पाउणित्ता इसिंहस्सपंचक्खरउबारणद्धाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ, पुटवरइयगुणसेठीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेजाहिं गुणसेढीहि अणते कम्मंसे खदेति वेयणिज्जाउयणामगुत्ते, इचेते चत्तारि कम्मसे जुगवं खवेइ वेदणिज्जा 2 ओरालियतेयाकम्माई सव्वाहि विप्पयहणाहिं विप्पजहइ / ओरालियतेयाकम्माई सव्वाहि विप्पयहणाहिं विप्पयहित्ता उज्जूसेढीपडिवने अफुसमाणगई उड्डं एकसमएणं अदिग्गहेणं गंता सागारोवउत्ते सिज्झिहिइ / ते णं तत्थ सिद्धा हवंति सादीया अपज्जवसिया असरीरा जीवघणादसणनाणोवउत्ता निट्ठियट्ठा निरयणा नीरया णिम्मला वितिमिरा विशुद्धा सासयमणागयद्धं कालं चिट्ठति / से के णतुणं भंते ! एवं वुचइ -ते णं तत्थ सिद्धा भवंति सादीया अपञ्जावसिया० जाव चिट्ठति? गोयमा ! से जहाणामए वीयाणं अग्निदड्डायां पुण-रवि अंकुरुप्पत्तीण भवइ, एवामेव सिद्धाणं कम्मवीए दड्डे पु-णरवि जम्मुप्पत्ती न भवइ, से तेणतुणं गोयमा ! एवं वुचइते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिट्ठति / जीवा णं भंते ! सिज्झमाणा कयरम्मि संघयणे सिज्झंति ? गोयमा! वइरोसभणारायसंधयणे सिझंति, जीवा णं भंते ! सिज्झमाणा कयरम्मि संठासे सिझंति ? गोयमा ! छण्हं संठाणाणं अण्णतरे संठाणे सिझंति, जीवा णं भंते ! सिज्झमाणा कयरम्मि उच्चत्ते सिझंति ? गोयमा! जहण्णेणं