________________ सिद्ध 837- अमिधानराजेन्द्रः - भाग 7 सिद्ध शेषणार्थः न खल्पभव्यकर्म सर्वथामायते ततोऽयमर्थः, दीर्धकालरजो उत्ताणओ ब पासि-ल्लओ व अहवा निसन्नओ चेव / यद्भव्यकर्मेति शेषितं शेषीकृतं स्थित्यादिभिः प्रभूतं सत् जो जइ करेइ कालं, सो तह उववजए सिद्धो // स्थित्यनुभावासंख्यापेक्षया अनाभोगसदर्शन-ज्ञानचरणाद्युपायतः उत्तानको वा पृष्ठतो वा अविनतादिस्थानतः पार्श्वस्थितो वा, शेषमल्पं कृतमिति भावः / प्राक्किंभूतं सत् शेषितमित्यत आह-अष्टधा तिर्यक् स्थितो वा, अथवा-निषण्णश्चैवेति प्रकटार्थम्, किं बहुना यो ज्ञानावरणादिभेदेनाष्टप्रकारं सत् सितं--सितवर्ण 'सित' वर्णबन्धन- यथा येन प्रकारेणावस्थितः सन् कालं करोति स तथा तेन प्रकारेणोयोरिति वचनात्, "षिञ्' बन्धने इति वचनात् वा, बद्ध कर्म ध्मातं पपद्यते सिद्ध इति। 'ध्मा' शब्दाग्नि संयोगयोरिति वचनात् ध्यानानलेन दग्धं महाग्गिना किमित्येतदेवमित्यत आहलोहमलवत् येन सिद्धः / आ० म०१ उ०! इह भवभिन्नागारो, कम्मवसाओ भवंतरे होई। कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया / नय तं सिद्धस्स जओ, तम्मी तो सो तयागारो / / कहिं बोदि चइत्ता णं, कत्थ गंतूण सिज्झई ||1|| इहभवादधिकृतभावात् भिन्नाकारः इहभवभिन्नाकारो जीवः कर्मवव प्रतिहता:- क प्रतिस्फालिताः सिद्धा- मुक्ताः, तथा व | शेन भवान्तरे स्वर्गादौ भवति तदाकारभेदस्य कर्मभेदनिबन्धनत्वात्, सिद्धास्तथा प्रतिष्ठिता-व्यवस्थिताः बोन्दिस्तनु शरीरमित्यनर्थान्तरं न च तत्कर्म आकारभेदनिबन्धनं यतो यस्मादस्ति ततस्तस्मिन्नपवर्गे क्व बोदिं त्यक्त्वा- परित्यज्य व गत्वा सिद्धयन्ति निष्ठितार्था ततोऽसौ सिद्धस्तदाकारः पूर्वभवाकारः / आ० म० 1 अ०। औ०। भवन्ति / अत्रानुस्वारलोपो द्रष्टव्यः / अथवा-एकवचनोऽप्येवमुपन्यासः साम्प्रतमुत्कृष्टादिभेदभिन्नामवगाहनामभिधित्सुराहसूत्रशैल्या अविरुद्ध एव ततोऽन्यत्राऽपि प्रयोगः, 'वत्थगन्धमलङ्गारं, तिन्नि सया तित्तीसा, धणुत्तिभागो य होइ बोद्धव्वा / इत्थीओ सयणाणि य / अच्छंदा जे ण भुञ्जन्ति, न से चाइ त्ति वुचई एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया / / // 1 // " इति / त्रीणि धनुषां शतानि त्रयस्त्रिंशदधिकानि धनुस्त्रिभागस्य बोद्धव्या, इत्थं चोदकेनोक्ते सति प्रतिसमाधानमाह एषा एतावत्प्रमाणा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थकरअलोए पडिहया सिद्धा, लोयग्गे य पइट्टिया। गणधरैः / ननु भगवती मरुदेव्यपि सिद्धा सा च नाभिकुलकरपत्नी इहं बों दि चइत्ता णं, तत्थ गंतूण सिज्झई // नाभेश्च शरीरप्रमाणं पञ्चधनुः- शतानि पञ्चविंशत्यधिकानि यावश्य अलोके केवलाकाशास्तिकाये प्रतिहताः प्रतिस्फालिताः सिद्धा इह शरीरप्रमाणं तावदेव तत्पत्नीनामपि 'संघयणं संठाणं उच्चत्तं चेव प्रतिस्खलनं तत्र धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेय द्रष्टव्यं न तु कुलगरेहि सम' मिति वचनात् ततो मरुदेव्या अपि शरीरप्रमाणं सम्बन्धे सति भित्तौ लोष्टस्येव विधातः अमूर्तत्वात, तथा लोकाग्रं पञ्चधनुःशतानि पञ्चविंशत्यधिकानि यावच शरीरप्रमाणं तावदेव पञ्चास्तिकायात्मकलोकमूर्टिन च प्रतिष्ठिताः; अपुनरागमवृत्त्याः; तत्पत्नीनामपि / तस्य विभागे पातिते सिद्धावस्थायाः सार्धानि व्यवस्थिता इत्यर्थः तथा इह अद्धतृतीयद्वीपसमुद्रमध्ये बोदि-तनुं त्रीणि धनुःशतानि अवगाहना प्राप्नोति, कथमुक्तप्रमाणा सिद्धानामुमुक्त्वापरित्यज्य सर्वथा किं तत्र लोकाग्रे गत्वा समयप्रदेशान्तर- त्कृष्टाऽवगाहनेति, नैष दोषः नाभिकुलकरमानाद् हि प्रमाणतोऽसौ मस्पृशन्तो गत्वा सिध्यन्ति-निष्ठितार्था भवन्ति सिद्धयति वेति किञ्चिन्न्यूना तथा संप्रदालात्ततः साऽपि पञ्चधनुःशता प्रमाणवेत्यगाथार्थः / आ० म०। (ईषत्प्राग्भागस्वरूपम्, 'ईसिपब्भारा' शब्दे दोषः / यश्च 'कुलगरेहिं सम' मित्यतिदेशः सोऽपि कियता न्यूनाधिद्वितीयभागे 654 पृष्ठे उक्तम् / ) क्येऽपि अतिदेशानामागमे दर्शनादबाधकः / अथवा-भगवती हस्ति स्कन्धाधिरूढा सती सिद्धा हस्तिस्कन्धाधिरूढा च सङ्कुचिताङ्गीति अस्याश्वोपरि योजनचतुविंशतिभागे सिद्धास्तथा चाह यथोक्तावगाहनाया अविरोधः। उक्तं च-किह मरुदेवा(वी) माणं, ईसीपन्भाराए, उवरि खलु जोअणस्स जो कोसो / नाभीओ जेण किंचिदूणा सा। तो किर पंचसय चिय, अहवा संकोयओ कोसस्स य छन्माए, सिद्धाणोगाहणा मणिया / / सिद्धा // 1 // " ईषत्प्राग्भारायाः पृथिव्या उपरि यत् खलु योजनं तस्य योजनस्य अधुना मध्यमावगाहनामानमाहउपरितने क्रोशोगव्यूतं तस्य कोशस्योपरितने षङ्भागे सिद्धानाम चत्तारि य रयणीओ, रयणितिभागूणिया य बोद्धव्वा / वगाहना तीर्थकरगणधरैर्भणिता, 'लोकाग्रे च प्रतिष्ठिता' इति वचनात् / एसा खलु सिद्धाणं, मज्झिमओगाहणा भणिया / / अमुमेवार्थं समर्थयमान आह मध्यमा ननु जघन्याजघन्यत्वनिषेधपरं सूत्रमिदम् / नन्वेतावदेव तिन्नि सया तेत्तिया, धणुत्तिभागो य कोसछब्भागो। मध्यमावगाहनामानं हस्तद्वयादूर्ध्वं पञ्चधनुःशतेभ्योऽर्वाक् सर्वत्रापि जं परमोगा हो यं, तो ते कोसस्स छन्माए॥ मध्यमावगाहनाभावात् / यस्मात् परम उत्कृष्टः सिद्धानामवगाहो वर्तते त्रीणिधनुषां शतानि सम्प्रति जघन्यावगाहनाप्रतिपादनार्थमाह'त्रयस्त्रिंशदधिकानि धनुषस्त्रिभागश्च क्राशम्य षङ्भागः, ततस्तम्मात्, एगाइ होइ रयणी, अहेव य अंगुलाई साहीया। क्रोशस्य षड्भागे सिद्धा इत्युक्तम् / एसा खलु सिद्धाणं, जहन्न ओहणा मणिया / / अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना चेत्यत आह एको रत्निः अष्टावेव चाङ्गुलानि साधिका अष्टभिरड्गु