SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ सिद्ध 836 - अभिधानराजेन्द्रः - भाग 7 सिद्ध प्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं, प्रत्यक्षविरोधात् / अथ गमनकाले स्वभावतस्तन्निबन्धनाभावेऽपि देशादिनियतैव गतिः सम्मूञ्छिमादिषूभयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः पूर्वप्रयोगेण प्रवर्तते, एवमेवध्यवहिततुशब्दस्यैवकारार्थत्वात्, सिद्धानाततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ? न मपि गतिरित्यक्षरार्थः / खलु बहियाप्तिमात्रेण हेतुर्गमको भवति, किन्तु अन्तव्याप्त्या, अधुना भावार्थः प्रयोगैर्निदर्श्यते-तत्र कर्मविमुक्तो जीवः सकृदूर्ध्वमेवाअन्तर्व्याप्तिश्च प्रतिबन्धबलेन सिध्यति न चात्र प्रतिबन्धो विद्यते, न ऽलोकाद्रच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिप्ताखलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नाप्येवमेवाविनाभाव- धोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधाप्रतिबन्धतः सप्तमपृथिवीगमनाविनाभावि निर्वाणगमनं, चरमशरीरिणां लाबुवत्, तथा छिन्नबन्धत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत्, सप्तमपृथिवीग-मनमन्तरेणैन निर्वाणगमनभावात्, न च प्रतिबन्धमन्त तथा स्वाभाविकपरिणामत्वादग्निधूमवत्, तथा पूर्वप्रयुक्ततक्रियातथारेण एकस्याभावेऽन्यस्याभावो, मा प्रापद्यस्य तस्य वा कस्यचिदेक विधसामर्थ्याधनुःप्रयत्नेरितेषुवद्, इषुः-शर इति गाथार्थः // 957 / / स्याभावे सर्वस्याभावप्रसङ्गः, यद्येवं तर्हि कथं सम्मूर्च्छिमादिषु आव०१ अ०। निवणिगमनाभाव इति ? उच्यते--तथाभव-स्वाभाव्यात्, तथाहि-ते स्फुटं भावार्थः कथानकादवसेयस्तच्चेदम्सम्मच्छिमादयो भवस्वभावत एव न सम्यग्दर्शनादिकं यथावत् प्रतिपत्तुं "एगो धिज्जाइतो दुईतो अविणयं करेइ सो ताओ थाणाओ नीणितो शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण हिंडतो चोरपल्लिमल्लिणो सेणावइणा पुत्तो गहिओ। तम्मि मयम्मि यथा-वत्सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणाभावः / अपि च भुजपरिसप्पा द्वितीयामेव पृभिवीं यावद्गच्छन्ति, न सो चेव सेणावती जाओ निक्किवं पयणइ त्ति दहप्पहारी से नामं कयं / परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां सो अन्नया सेणाए समं एगं गामं हंतुं गओ तत्थ य एगो दरिदो, तेण यावत् पक्षितः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमु पुत्तभंडाण मग्गंताण दुद्धं जाएता पायसो सिद्धो, सो य हाइउं गओ त्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषये मनोवीर्यपरिणति चोरा य तत्थ पडिया, एगेण सो तस्य पायसो दिट्ठो छुहिय त्ति तंगहाय वैषम्यदर्शनादूर्द्धगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगति पहावितो, ताणि खुड्डुगरूवाणि रोवंताणि पिउमूलं गयाणि, हिओ वैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन / तथा पुंल्लिङ्गे शरीर पायसो त्ति सो रोसेणं मोरेमि त्ति पहाविओ महिला अवसित्ता अच्छइ निर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः, एवं तह वि जाइ, जहिं सो चोरसेणावई गाममज्झे अच्छइ, तेण गन्तूण नपुंसकलिङ्गसिद्धाः, यथा स्वलिङ्गे-रजोहरणादिरूपे व्यवस्थिताः महासंगामो कओ। सेणावइणा चिन्तियं एएण मम चोरा परिभविजन्ति सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथा अन्यलिङ्गे-परिव्राजकादि ततो असिं गहाय निद्दयं छिन्नो। महिला से भणइ-हा निक्किव ! किमेयं सम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो कयं ति, पच्छा सा वि मारिया, गब्भो वि दो भागे कतो फुरुफुरेइ, ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धा तस्स किवा जाया अधम्मो कतो त्ति, चेडरूवेहिंतो दरिद्द त्ति पउत्ती मरुदेवीप्रभृतयः, तथा एकसिद्धा' इति–एकस्मिन् 2 समये एककाः उवलद्धा ततो दढयरं निव्वेयं गतो को उवाओ त्ति साहू दिट्ठा पुच्छिया सन्तो ये सिद्धास्ते एकसिद्धाः, 'अणेगसिद्धा' इति एकस्मिन् समये य? अणेण भयव ! को एत्थ उवाओ त्ति तेहि धम्मो कहियो, सो य अनेके सिद्धाः अनेकासिद्धाः अनेके चैकस्मिन् समये सिध्यन्त से उवगतो पच्छा चारित्तं पडिवञ्जिय कम्माण समुग्घायणट्ठाए धोरं उत्कर्षतोऽष्टोत्तरशतसंख्या वेदितव्याः / आह-ननु तीर्थसिद्धातीर्थ खंतिअमिग्गहं गेण्हिय तत्थेव विहरइ / ततो हीलिज्जइ हम्मइ य सो सिद्धरूपभेदद्वये एव शेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपा- सम्म अहियासेइ, घोराकारं च कायकिलेसं करेइ असणाइ वा दानम् ? उच्यते-सत्यम्, अन्तर्भवन्ति परं न तीर्थसिद्धातीर्थ अलभंतो सम्म अहियासेइ जाव अणेण कम्मं निग्धाइयं केवलं से सिद्धभेदद्वयोपादानमात्रात् शेषभेदपरि-ज्ञानं भवति, विशेषपरिज्ञानार्थ उप्पन्नं, पच्छा सो सिद्ध" त्ति / उक्तस्तपः सिद्धः / साम्प्रतं चैष शास्त्रारम्भप्रयास इति शेषभेदोपादानम् / नं० / प्रज्ञा०। औ०। कर्मक्षयसिद्धप्रतिपादनाय गाथाचरमदलमाह- 'सो कम्म' इत्यादि दश०। उत्त० / विशे० / ध० 0 / प्रव० / पं० / सू० / न० / सकर्मक्षयसिद्धो यः किं विशिष्ट इत्यत आह-सर्वक्षीणकाशः सर्वे ('केवलणाण' शब्दे तृतीयभागे 647 पृष्ठे सिद्धकेवलज्ञानप्रस्तावे निरवशेषाः क्षीणाः काशाः-- कर्मभेदाः यस्य सः तथाविध इति अनन्तरपरम्परभेदाः सिद्धस्य दर्शिताः।) माथार्थः। साम्प्रतं यदुक्तं 'शैलेशी प्रतिपद्यते सिध्यति चे' तत्रासावेकसमयेन अधुना कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयति-- लोकान्ते सिध्यतीत्यागमः, इह च कर्ममुक्तस्य तद्देशनियमेन दीहकालरयं जंतु, कम्मं से सिय मठ्ठहा / गतिनोपपद्यते इति मा भूदव्युत्पन्नविभ्रम इत्य-तस्तन्निरासेनेष्टार्थ- सियं धंतं ति सिद्धस्स, सिद्धत्तमुवजायई // 656|| सिद्धयर्थमिदमाह-- दीर्घः सन्तानापेक्षया अनादित्वात् स्थितिबन्धकालो यस्य लाउअ एरंडफले, अग्गी धूमे उसू धणुविमुक्के / तद्दीर्घकालं निसर्गनिर्मलजीवानुरञ्जनाद्रजः कम्मैव भण्यते गइपुव्वपओगेणं, एवं सिद्धाण वि गईओ ||657|| दीर्घकालं च तद्रजश्च दीर्गकालरजः यच्छन्दः सर्वनामत्वाअलाबु, एरण्डफलम्, अग्निधूमौ, इषुर्धनर्विमुक्तः, अमीषां यथा तथा | दुद्देशवचनं यत्कर्म इत्थं प्रकारं तुशब्दो भव्यकर्मवि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy