________________ सिणाण 816 - अभिधानराजेन्द्रः - भाग 7 सिणाय न्द्रियादयः घसासु-शुविरभूमिषु भिसुगासु च-तथा विधाभूमिराजीषु "सप्त स्नानानि प्रोक्तानि, स्वयमेव स्वयंभुवा / च, यांस्तु भिक्षुः स्नानजलोज्झमक्रिययो विकृतेन-प्रासुकोदकेनो- - द्रव्यभावविशुद्ध्यर्थ-मृषीणां ब्रह्मचारिणाम् / / 1 / / त्प्राचत्रति, तथा च तद्धिसधनाक्तसंयमपरित्याग इति सूत्रार्थः // 61 // आग्रेयं वारुणं ब्राह्मणं, वायव्यं विव्यमेव च। निगमयन्नाह 'तम्ह' त्ति सूत्रस् यस्मादेवमुक्तदोषप्रसुङ्गस्तस्मात् ते- पार्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् // 2 // साधवो न स्न्नानि शीतेन वोष्णेनोदकेन; प्रासुकेनाप्रासुकेन वेत्यर्थः, आग्नेयं भस्मना स्नान, सवगाह्यं तु वारुणम् / किंबिशिष्टास्त इत्याह-यावज्जीवम्-आजन्म व्रत घोरम् दुरनुचरम- आपोहिष्ठामत्यं ब्राह्मयं, वायव्वं तु गवां रजः ||3|| स्नानमाश्रित्य अधिष्ठातार:- अस्यैव कर्तार इति सूत्रार्थः // 62 / सूर्यदृष्ट तु यद् दृष्ट, तदिव्यमृषयो बिदुः। किंच- 'सिणाणं' ति सूत्रम्-स्नानं-पूर्वोक्तम् / अथवा-कल्कं- पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम् // 4 // " चन्दनकल्कादिलोभ्रं-गन्धद्रव्यं पद्मनानिच-कुकुमकेसराणि, चशब्दा- स्था० 5 ठा०३ उ० / आचा०। स्नात्यनेनेति, स्नानम्। दन्यच्चैवबिधं गात्रस्य उद्वर्तनार्थम्-उद्वर्तननिमित्तं नाचरन्ति कदाचि भन्घोदकादिके, उत्त० 21 अ० / सुगन्धिद्रव्यसमुदाये, आचा० 2 दपि, यावजीवमेव भावसाधव इति सूत्रार्थः // 63 / / दश०६ अ०२ उ०। श्रु०१ चू० 2 अ०१ उ०। "मलमइलपंकमइला, धूलीमइला न ते नरा मइला / सिणाय-पुं० [स्नात(क)]क्षालितसकलघातिकर्ममलत्वात्स्नात इव जे पापपंकमइला, ते मइला जीवलोयम्मि // 166 / / स्नातः स एव स्नातकः / ध०३ अधि० / घातिकर्ममलक्षालनावाप्तखणमित्तं सलिलेहि, सरीरदेहस्स सुद्धिजणगं जं। शुद्धस्नानस्वरूपे निर्ग्रन्थभेदे, स्था० 3 ठा०२ उ० / भ० / कामंगं ति णिसिद्ध, महेसिगं तं ननु सिणाणं / / 170|| सिणाते पंचविधे पण्णत्ते, तं जहा-अच्छवी 1 असबले 2 उक्तं च / / अकम्मंसे 3 संसुद्धणाणदंसणधरे अरहा जिणे केवली / "स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम् / अपरिस्सावी 5, 6 / (सू० 4454) तस्मात्काम परित्यज्व, नैव स्नान्ति दभे स्ताः" ||171 / / स्नात इव स्नातः स एव स्नातकः, सयोगोऽयोगो वा केवलीति / ध००१ अधि० 10 गुण / अधुनैत एव भेदत उच्यन्ते, तत्र पुलाक इत्यासेवापुलाकः पञ्चविधो, लब्धिपुलाकस्यैकविधत्वात्, तत्र स्खलितमिलितादिभिरतिचारैतथा-ज्ञाऽवाचि ज्ञनिमाश्रित्यात्मानम् असारं कुर्वन् ज्ञानपुलाकः, एवं कुद्दष्टिसंस्त"नोदकक्लिन्नगात्रोऽपि, स्नात इत्यभिधीयते / वादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिसेवनातवरणपुलाकः, यथोक्तस स्नातो यो दमस्नातः, स बाह्याभ्यन्तरः शुचिः // 171 // लिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्ग करणाद्वा लिङ्गपुलाकः, चित्तमन्तर्गतं दुष्ट, तीर्थस्नानैर्न शुध्यति। किश्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथा सूक्ष्मपुलाको नाम पञ्चम शतशोऽपि जलधौत-- सुराभाण्डमिवाशुचि'' ||175 / / इति / यकुशो द्विविधोऽपि पञ्चविधः, तत्र शरीरोपकरणभूषयोः ध० 201 अधि० 10 गुण / गृहस्थानां स्नानसंलोके न तिष्ठत्।। सञ्चिन्त्यकारी, आभोगवकुशः, सहसाकार। अनाभोगवकुशः प्रच्छन्नआचा०२ श्रु०१चू०१ अ०६ उ० स्नानं मनोमलत्यागो 'योगश्चे कारी संवृतवकुशः प्रकटकारी असंवृतवकुशः, मूलोत्तरगुणाश्रितं वा न्द्रियरोधनम् / अभेददर्शनं ज्ञानं, ध्यानं निर्विषयं मनः // 1 // न तु संवृतासंवृतत्वं किञ्चित्प्रमादी अक्षिमलाद्यपनयन्वा यथा सूक्ष्मवकुशो बाह्याविशुद्धिः "जं भग्गहा बाहिरियं विसोहिं, ण तं सुदिट्ठ कुसला नाम पञ्चम इति / कुशीलो द्विविधोऽपि पञ्चविधस्तत्र ज्ञानदर्शन वयंति।" जयघोषं प्रति विजयघोषः स्नाननिरूपणायाह- "द्रव्यतो चारित्रलिङ्गान्युपजीवन् प्रतिसेवनतो ज्ञानादिकुशीलो लिङ्गस्थाने भावतश्चैव, द्विधा स्नानमुदाहृतम् / बाह्यमाध्यात्मिकं चेति, तदन्यैः क्वचित् तपो दृश्यते तथाऽयं तपश्चरतीत्येवमनुमोद्यमानो हर्षङ्गच्छन् परिकीर्त्यते // 1 // " उत्त० 12 अ० 1 "पाओसिणाणादिसु णस्थि यथासूक्ष्मकुशीलः प्रतिसेवनयैवेति, कषायकुशीलोऽष्येवं नवरं क्रोधा दिना विद्यादिज्ञानं प्रयुञ्जानोज्ञानकुशीलो दर्शनग्रन्थं प्रयुञ्जानो मोक्खो; खारस्स लोणस्स असासएणं / ते मञ्जमंसं लसणं च मोचा, दर्शनतः, शापं ददचारित्रतः कषायैर्लिङ्गान्तरं कुर्वन् लिङ्गतो, मनसा अणत्थवासं परिक्रप्पयंति // 1 // " सूत्र०१ श्रु०७ अ०1 ('कुसील' कषायान् कुर्वन् यथासूक्ष्म। चूर्णिकाकारव्याख्या त्वेवं सम्यगाराधनशब्दे तृतीयभागे 610 पृष्ठ व्याख्यातैषा।)"दगेण जे सिद्धिमुदाहरंति, विपरीता प्रतिगता वा सेवना प्रतिसेवना। सा पञ्चसुज्ञादिषु येषां ते सायं च पायं उदगं फुसंता / दगस्स फासेण सिवा य सिद्धि, सिज्जं तु प्रतिसेवनाकुशीलाः कषायकुशीलास्तु / पञ्चसुज्ञानादिषु येषां पाणा बहवे दगंसि।" सूत्र०१ श्रु०७ अ०। ('उदग' शब्दे द्वितीयभागे कषायै-विराधना क्रियत इति / अन्तर्मुहूर्तयमाणाया निर्ग्रन्थाद्धायाः 766 पृष्ठे व्याख्यातैषा गाथा।) "न शक्यं निर्मलीकर्तु, गात्रं स्नान प्रथमे समये वर्तमान एकः शेषेषु द्वितीयः अन्तिमे तृतीयः शेषेषु शतैरपि अश्रान्तमेव स्रोतोभिरुगिरनवभिर्मलम् // 1 // " उत्त० 2 चतुर्थः सर्वेषु पञ्चम् इति विवक्षया भेद एषामिति / छविः-- शरीरं अ० / अपत्यार्थ मन्त्रौषधीभिः संस्कृतजलैर्मूलादिस्नाने, रागेमुक्तस्नाने तदभावात्काययोगनिरोधे सति अच्छविर्भवति अव्यथको वा 1, च। उत्त०१५ अ०। (ग्लानस्य स्नानं गिलाणं' शब्दे तृतीयभागे 858 निरतिचारत्वाद शबलः 2, क्षपितकर्मत्वादकांश इति 3 तृतीयः / पृष्ठे गतम्। ज्ञानान्तरेणासंपृक्तत्वात्संशुद्धज्ञानदर्शनधरः पूजार्हत्वादर्हन् नास्य सप्त स्नानानि लौकिकैः पुनरिदं सप्तधोक्तम् / यदाह- रहा-रहस्यमस्तीत्यरहा वा, जितकषायत्वात् जिनः, केवलं परिपूर्ण