________________ सिट्ठ ८१८-अभिधानराजेन्द्रः - भाग 7 सिणाण मेव शब्दं प्रमाणीकुर्वतः सकलवेदभापाण्याभ्युपगमोऽमपाय एवे-ति। | सिटि-स्त्री०(शिष्टि) "ष्टयानुष्ट्रष्टासंदष्टे'' ||812 // 34 // इति / ष्टस्य ठः / द्वा० 15 द्वा० / शिष्टसमयानुपालनार्थं ग्रॉथादो संबन्धाभिधानम्- प्रा० / "इत् कृपदौ' ||8/11128 / / इति ऋत इत्त्वम् / प्रा० / कोऽपि शिष्योऽल्पश्रुतः कंचिदाचार्य पूर्वगतसूनार्थधारकं चालभ्य | रचनायाम्, अष्ट० 22 अष्ट० / श्रुतसागरपारगतं शिरसा प्रणम्य विज्ञपयति स्म। यथा भगवन्निच्छामि श्रेष्ठिन्-पुं० नगरमुख्यव्यवहारिणि, कल्प०१ अधि०३ क्षण / युष्माकं श्रुतनिधीनामन्ते यथावस्थितं कालविभागं ज्ञातुमिति / तत सिढिर-त्रि०(शिथिर) "मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः" एवमुक्ते सति आचार्य आह-शृणु वत्स ! तावदित्यादि, तथा-तदा // 81 / 215 / / इति थस्य डः / शिथिले, प्रा० 1 पाद / द्वतीयप्राभृतवृत्तावपि संख्यास्थानविसदृशत्वमाश्रित्योक्तम्, तथा-इह स्कन्दिलाचार्य प्रवृत्तो दुःषमानुभावतो दुर्मिक्षाप्रवृत्त्या साधूनां सिटिल-त्रि०(शिथि(र)ल) "मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः" पठनगुणनादिकं सर्वमप्यनशत् ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः घा२।२१।। इति थस्य ढः हरिद्रादित्वाद्रस्य लः। प्रा०। मन्दवीर्ये, संघयोर्मेलापकोऽभवत् / तद्यथा-एको वलभ्याम्, एको मथुरायाम्। आचा० 1 श्रु०५ अ० 3 उ० / श्लथ, भ०१ श०१ उ०। तत्र च सूत्रार्थसंघटने परस्परवाचनाभेदो जातः / विस्मृतयोर्हि | सिढिलत्तया-स्त्री०(शिथिलता) शैथिल्ये, भ०१६ श सूत्रार्थयोः स्मृत्वा संघटते भवत्यवश्यं वाचनाभेदोन काचिदनुपपत्तिः। | शिथिलत्वच-स्त्री० श्लथचमणि, भ० 16 श० 4 उ० / अधि० ग० 1 सिटिलीकय-त्रि०(श्लिष्टीकृत) सूत्रबद्धाग्नितप्तलोहशलाका-कलापसृष्ट-न० एकीभूते, स्था० 3 ठा० 3 उ० / कृषादित्वादृत्त इः / प्रा० वन्निधत्ते, भ०६ 201 उ०। 1 पाद। शिथिलीकृत-त्रि० मन्दपिपाकीकृते, भ०६ श०३ उ० / पं० सू० श्लिष्ट-न० मिलिते, स्था०३ ठा०३ उ० ! सिणाण-न०(स्नान) सोत्तमाङ्गशौचे, आचा०२ श्रु०१ चू०२ अ०१ सिद्वत्त-न०(शिष्टत्व) शिष्टभावे, वक्तुः शिष्टत्वसूचने , अभिमतसिद्धान्तो- उ० / स्नानं / देशस्नानं सर्वस्नानञ्च देशस्नानं-हस्तपादमुखतार्थतायां वक्तुः शिष्टतासूचकत्वे च / स० 35 सम० दशमे प्रक्षालनम्। सर्वस्नानं शिरसा स्नातत्वे सत्यागम प्रसिद्धया। षो०६ सत्यवचनातिशये, रा०। विव०। स्नानंच देशसर्वभेदभिन्नं देशस्नानमधिष्ठानशौचातिरेकेणाक्षिसिट्ठगिहत्थ-पुं०(शिष्टगृहस्थ) वेदस्मृत्याद्यनुसारिणि गृहस्थे, पञ्चा० पक्ष्मप्रक्षालनमपि / सवंस्नानं प्रतीतम् ! "राइभत्ते सिणाणे य गंध१३ विव०। मल्ले य वीयणे" / अनाचरित्तम्, दश०३ अ०। जीत०। स्नानं द्रव्यसिट्ठजन-पुं०(शिष्टजन) विशिष्टभव्यलोके, षो०८ विव०। भावसंयोजितम्, स्नानं वा विलेपनं चन्दनकुङ्कुमादिभिः / षो०६ सिट्ठाऽऽयार-पुं०(शिष्टाऽऽचार) शिष्टचरिते, ध० तथा शिष्यन्तेस्म विव० / अभ्यङ्गपूर्वकेऽङ्गप्रक्षालने, तचायतनयाऽत्र संसक्तभूभ्यां शिष्टाः वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षा मनुजविशेषास्तेषामा संपातिमसत्त्वाकुले वा काले वस्त्रापूतजलेन वा यत् कृतम् / आचा० चारश्चरितम् / यथा 1 श्रु०६ अ०४ उ०। स्नानं तैलाभ्यङ्गादिपूर्वकं देवपूजार्थ करणेन "लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः / नियमभङ्गः लौकिककारणे च यतना रक्ष्या। ध०२ अधि०। कृतज्ञतासु दाक्षिण्यं, सदाचारः प्रकीर्तितः // 1 // साम्प्रतं स्नानप्रतिपादकं सप्तदशस्थानमाहसर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु / वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए। आपद्यदैन्यमत्यन्तं, तद्वत्संपदि नम्रता ||2|| वुकंतो होइ आयारो, जढो हवइ संजमो // 60|| प्रस्तावे मितभाषित्व-मविसंवादनं तथा। संतिमे सुहुमा पाणा, घसासु भिलुगासु अ / प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् // 3 // जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए // 61|| असद्व्ययपरित्यागः, स्थाने चैव क्रिया सदा। तम्हा ते न सिणायंति, सीएण उसिणेण वा / प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् // 4 // जावजीवं वयं घोर, असिणाणमहिटगा // 6 // लोकाचारामुवृत्तिश्च, सर्वत्रोचितपालनम् / सिणाणं अदुवा ककं, लुद्धं पउमगाणि अ। प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि // 5 // " गायस्सुय्वट्टणट्ठाए, नायरंति कथाइ वि / / 3 / / इत्यादि / तस्य प्रशंसा--प्रसंशनं पुरस्कार इत्यर्थः, यथा- "गुणेषु 'वाहिओ व त्ति सूत्रम्, व्याधिमान् वाव्याधिग्रस्तः अरोगी वायत्नः क्रियतां किमाटीपेः प्रयोजनम् / विक्रीयन्ते न घण्टाभिर्गावः रोगविप्रमुक्तो वा स्नानम्- अङ्गप्रक्षालनं यस्तु प्रार्थयते-सेवत क्षीरविविजिताः॥१॥" तथा--"शुद्धाः प्रसिद्धिमायान्ति, लघवोऽ- इत्यर्थः, तेनेत्थंभूतेन व्युत्क्रान्तो भवति, आचारो-बाह्यतपोरूपः पीह नेतरे / तमस्यपि विलोक्यन्ते, दन्तिदन्ता न दन्तिनः // 1 // " अस्नानपरीषहानतिसहनात्, 'जढः' परित्यक्तो भवति संयम:इति / / ध० 1 अधि०। माणिरक्षणादिकः, अप्कायादिविराधनादति सूत्रार्थः // 60 // सिट्ठाऽऽयारपसंसा-स्त्री०(शिष्टाचारप्रशंसा) शिष्टाचारपुरस्कारे, ध० प्रासुकस्नानेन कथं संयमपरित्याग इत्याह- 'संतिमे' त्ति सूत्रम्, 1 अधि०। सन्ति एते-प्रत्यक्षोपलभ्यमानस्वरूपाः सुक्ष्मः-श्लक्ष्णाः 'प्राणिनोदी /