________________ सिणाय ८२०-अभिधानराजेन्द्रः - भाग 7 सिण्हाय ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थः 4 / निष्क्रियत्वात् सकल- शमितदर्शनः शमितं-ध्वस्तं दर्शन-मिथ्यादर्शन येन सशमितदर्शनः / योगनिरोधे अपरिश्रावीति पञ्चमः 5 / क्वचित्पुनः- अर्हन् जिन इति अथवा-सम्यक्प्रकारेण इतं-प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः पञ्चमः / स्था० 5 ठा०३ उ० / भ० / प्रव०। पं० भा० / 'सिणाए एतादृशः संयमी एतदर्थ--पूर्वोक्तमर्थम् अशरणादिकं 'सपेहाए' - ण' मित्यादौ 'नो उवसंतवेयए होजा खीणवेयए होज' त्ति-क्षपक- स्वपेक्षया--स्वबुद्ध्या 'पासे' इति–पश्येत हृदि अवधारयेत्, च-पुनः श्रेण्यामेव स्नातकत्वभावादिति / भ० 12 श० 5 उ० / "सुहझाण- गेद्धिं गृहिं रसलाम्पट्यं च-पुनः स्नेहं पुत्रकलत्रादिषु रागं छिन्द्यात् / जलविसुद्ध, कम्ममलाविक्खया सिणाउ त्ति / दुविहो य सो सजोगी, पुनः पूर्वसंस्तवः-पूर्वपरिचयः एकया ग्रामादिवासस्तं न स्मरेत्। उत्त० तहा अजोगी विणिट्ठिो // 14 // " ध० 20 3 अधि०७ लक्ष / 6 अ01 तथाविधभार्यादेशवशवर्तित्वेन स्वनामख्याते पुरुष, पिं०। ('मानपिंड' नमिऊणंऽरहंताणं, सिद्धाणं कम्मचकमुकाणं / शब्दे षष्ठे भागे अस्य कथा कथिता / ) सयणसिणेहविमुका-ण सव्वसाहूण भावेणं / नि० चू०१ उ०। सिणायग-पुं०(स्नातक) स्नाते, स्वार्थिककप्रत्ययविधानात् / हा०२ "रेवापयः किसलयानिच सल्लकीनां, विन्ध्योपकण्ठविपिनं स्वकुलं अष्ट०। जिनगृहे स्नपनं स्नात्रं तदपि प्रत्ययं पर्वसुवा, करणाशक्तेनापि च हित्वा। किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः, स्नेहो निबन्धप्रतिवर्षमेकैकं साडम्बरसमग्रसामग्रीमेलनादिपूर्वं कार्यम् / स्था० 4 नमनर्थपरंपरायाः" ||1|| सूत्र० 1 श्रु०२ अ०२ उ० / आ० चू०। ठा० 1 उ० / ध० / पर्वसु जिनगृहे स्नपनं कार्यम् / देवस्नातको सिणेहकाय-पुं०(स्नेहकाय) अप्कायविशेषे, भ०१श०६ उ०) देवश्रेष्ठः / सूत्र०२ श्रु०२ अ० / बोधिसत्त्वे, सूत्र०२ श्रु०६ अ०। घातिकर्ममलक्षालनावाप्तशुद्धज्ञानस्वरूपे निर्ग्रन्थभेदे, स्था० 5 ठा० सिणेइज्झवसाण-न०(स्नेहाध्यवसान) स्नेहहेत्वध्यवसानभेद, आ० 3 उ०। षट्कर्मभिरतेषु वेदाध्यापकेषु शौचाचारपरतया नित्यं स्नायिषु क०४ अ०। ब्रह्मचारिषु, "सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए माहणाणं सिणेहद-न०(स्नेहा) अभिष्व नाट्टै जीवभेदे, सूत्र०२ श्रु०६ अ०। // 29 // " सूत्र० 207 अ० / (अत्र दूषणम् 'अदृगकुमार' शब्दे सिणेहपयवजिय-न०(स्नेहपयोवर्जित) स्नेहेनघृतादिना पयसा क्षीरेण प्रथमभागे 555 पृष्ठे उक्तम्।) पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्वे वर्जितं भक्तम् / घृतपयोवर्जिते भक्ते, ओघ०। भगवतः स्नपने, ध० 2 अधि० 1 (सविस्तरपूजावसरे च नित्यं सिणेहपरूवणा-स्त्री०(स्नेहप्ररूपणा) कर्मपुद्गलानां संबन्धजनकस्नेहविशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व भगवतः स्नात्रं प्ररूपणायाम, पं० सं०५ द्वार / विधेयमिति 'चेइय' शब्दे तृतीयभागे 1287 पृष्ठे गतम् / ) सिणेहपाण-न०(स्नेहपान) द्रव्यविशेषपक्वघृतादिपाने भैषज्यविषये, सिणिद्ध-त्रि०(स्निग्ध) आर्द्र, आचा०२ श्रु०२ चू०१ अ०१ उ०। ज्ञा०१ श्रु०१३ अ०। स्था० / घने, औ०। अरूक्षे, ज्ञा०१ श्रु०६ अ०1शुभकान्तौ, रा०। सिणेहराग-पुं०(स्नेहराग) सिणेहरागो नाम यो यस्मिन् विषये मूञ्छितसिणेह-पुं०(स्नेह) स्वजनादिषु प्रेमणि, उत्त० 1 अ० / सूत्र० / स्तस्य तद्विषयमूर्खायाम्, आ० चू०१०। (अत्रोदाहरणं, राग' शब्दे स्निग्धभावे, सूत्र०२ श्रु०३ अ० स्था०1"छेदणे भेदणे चेव, घंसणे षष्ठे भागे समुपदर्शितम्।) पीसणे तहा / अभिघाते सिणेहे य, कारे स्वारेत्ति यावरे // 1 // " नि० सिणेहविगह-स्त्री०(स्नेहविकृति) स्नेहरूपासु विकृतिषु, स्था० 4 चू०१ उ० तैलघृतादौ, स्था० 10 ठा०३ उ०। मात्रादिसंबन्धहेतौ, ठा०१ उ०। औ० / जले, कल्प०३ अधि०६ क्षण ! रागस्नेहयोः कः प्रतिविशेषइत्युच्यते, रूपाधाक्षेपजनितः प्रीतिविशेषो रागः, सामान्य-तस्त्वप- | सिणेहसुहुम-न०(स्नेहसूक्ष्म) अवश्यायहिममिहिकाकरकह-रतनुरूपे त्यादिगोचरः स्नेहः / आव०१ अ०। सूक्ष्मभेदे, स्था० 8 ठा०३ उ०। माया पिया पहुसा भाया, भला पुत्ता य ओरसा। से किं तं सिणेहसुहमे सिणेहसुहुमे पंचविहे पण्णत्ते, तं नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा // 3 // जहा-उस्साहिमए मिहिया करए हरतणुए जे छउमत्थेणं० जाव पडिलेहियव्वे भवइ से तं सिणेहसुहुमे / (सू० 454) पण्डितः इति विचारयेदिति अध्याहारः कर्तव्यः इतीति, किम् एते मम त्राणायमम रक्षायै न अलं - न समर्थाः / कथंभूतस्य मम, कल्प०३ अधि० 6 क्षण / दश०) स्वकर्मणा पीड्यमानस्य / एते के माता पिता स्नुसापुत्रबधू भ्राता सिहाययन-न०(स्नेहायतन) जलाऽऽवाहनस्थाने, कल्प०३ अधि० सहोदरः भार्या--पत्नी पुत्राः पुत्रत्वेन मानिताः च-पुनः औरसाः ६क्षण। स्वयमुत्पादिताः, एते सर्वेऽपि स्वकर्मसमुद्भूतदुःखाद् रक्षणाय न सिण्ह-पुं०(शिश्न) "सूक्ष्म-श्न-ष्ण-स्न-ह-ह-क्ष्णां ग्रहः" समर्थाः भवन्तीत्यर्थः। ||8/2175 / / इति / संयुक्तस्य श्नस्य ग्रहः / पुरुषचिह्ने, प्रा०। एअमटुं सपेहाए, पासे समियदंसणे। सिण्हाय-पुं०(स्नानीय) स्नानकरणयोग्यजलाधारे, उत्त०१२ अ०) छिंदे गेहिं सिणेहं च, न कंखे पुव्वसंथवं // 4|| त्रि०ा शुचिभूते, उत्त० 12 अ० /