________________ सिंधु 806 - अभिधानराजेन्द्रः - भाग 7 सिंहसेण घटमुखप्रवृत्तिकेन यावत्प्रधातेन प्रपतति, सिन्धुमहानदी यतः प्रपतति | सिंधुसोवीर-पुं०(सिन्धुसौवीर) सिन्धुनद्या आसन्नाः सौवीराजनपदअत्र महती जिह्निका वाच्या, सिन्धुमहानदी यत्र प्रपतति तत्र सिन्धु- विशेषाः सिन्धुसौवीराः / वीतिभयनगरप्रधानेषु जनपदविशेषेषु, भ० प्रपातकुण्डं वाच्यम्, तन्मध्ये सिन्धुद्वीपो वाच्योऽर्थः स एव, यथा 13 श०६ उ० / दर्श०। प्रति० / स्था०। गङ्गादीपप्रभाणि गङ्गाद्वीपवर्णाभानि पद्मानि तथा सिन्धुद्वीपप्रभाणि सिंभ-न०(श्लेष्मन) श्लेष्मणि, बृ० 1 उ०२ प्रक० / कफे, तं०। सिन्धुद्वीपवर्णाभानि पद्मानि सिन्धुद्वीप इत्युच्यते / अत्र यावत्पर्यन्तं सूत्र वाच्यं तथाह-यावदधस्तमिस्त्रागुहाया इत्यादि, अत्र यावत्कर सिंभिय-त्रि०(श्लेष्मिक) श्लेष्मभवे, तं०1 णादिदम्- "तस्स णं सिन्धुप्पवायकुंडस्स दक्खिणिल्लेणं तोरणेणं सिंवली-स्त्री०(शाल्मली) बल्ल्यादिफलौ, दश० 5 अ० 1 उ० / सिंधुमहाणाई पवूढा समाणी उत्तरद्धभरहवासं एजेमाणी 2 सलिलासह- वज्रमयभीषणकण्टकाकुलायां नरकपालविकुर्वितायां शाल्मल्याम्, स्सेहिं आपूरेमाणी 2" इति संग्रहः / अधस्तमिस्रागुहाया वैताढ्य / सूत्र०१ श्रु०५ अ०१ उ० / वृक्षविशेषे, भ० 15 श०। पर्वतं दारयित्वा" देशदर्शना-देशस्मरणमिति दाहिणड्डभरहवासस्स सिंह-पुं०(सिंह) मृगराजे, स्था० 6 ठा० 3 उ० ! स्वनामख्याते बहुमज्झदेशभागं गन्ता' इति पदानि बोध्यानि, पश्चिमाभिमुखी वीरानगारे, यो हि गोशालकतेजोलेश्यया रुग्णस्य वीरजिनस्य आवृत्ता सती चतुर्दशभिः सलिलासहस्रैः समनापूर्णा जगतीमधो दुःखादिव दुःखित वनं गत्वा प्रारोदीत्, प्रैषि च रेवत्यन्तिके कुक्कुटदारयित्वा पश्चिमायां लवणसमुद्रं समुपसर्पति, शेषम्- उक्तातिरिक्तं भांसकाहरणाय ! प्रश्न०५ संव द्वार / ऋषभदेवस्य द्वानवतितमे पुत्रे, प्रवाहमुखमानादि तदेव- गङ्गामानसमानमेव ज्ञेयम् / जं० 4 वक्षः / कल्प०१ अधि०७ क्षण। जंबूदीवे णं दीदे चउद्दस महानईओ पुव्वावरेणं लवणसमुई सिंहकण्णी-स्त्री०(सिंहकर्णी) औषधिविशेषे, आचा०१ श्रु०१ अ०५ समप्पयंति तं० गंगा सिंधू०। स०१४ सम० / स्था०।। उ०। प्रज्ञा०। जंबूदीवे णं दीवे मंदरस्स दाहिणेणं- सिंधु महाणदिं पंच सिंहकेसर-पुं०(सिंहकेशर) सिंहस्य सटायाम्, सिंहसटासदृशेषु, जी० महानदीओ समति, तं जहा-सतह विभासा वितत्था, 3 प्रति० 4 अधि०। एरावई चंदभागा / स्था०५ ठा०३ उ० / जं०। सिंहगइ-पुं०(सिंहगति) अमृतगतेरमृतवाहनस्य च पश्चिमोत्तरदिग्व्यवसिन्धुनद्यधिष्ठात्र्यां देव्याम, जं०३ वक्ष० - स्थितलोकपालयोः, स्था० 4 ठा० 1 उ०। सिंधुकुंड-न०(सिन्धुकुण्ड) यतः सिन्धुमहानदी प्रवहति तत्रत्ये कुण्ड, सिंहगिरि-पुं०(सिंहगिरि) श्रीवज्रस्वामिना गुरौ, स्था० 4 ठा०३ उ०। जं०४ वक्ष०। आ० क० / ध० र०। सिंधुकूड-न०(सिन्धुकू ट) हिमवर्षधरपर्वतस्य सिन्धुदेव्यधिष्ठिते / सिंगुहा-स्त्री०(सिंहगुहा) वङ्कचूडपालिते चौरपल्लीविशिषे, विशे० / स्वनामख्याते कूटे, स्था० 2 ठा० 1 उ० / सिंहगुहावासिमुणि-पुं०(सिंहगुहावासिमुनि) सुस्थितार्ये, ती० 35 सिंधुणिक्खुड-न०(सिन्धुनिष्कुट) सिन्धुकूले, आ० म०१ अ०। कल्प०। सिंधुदत्त-पुं०(सिन्धुदत्त) ब्रह्मदत्तचक्रिभार्याया धनराज्याः पितरि, सिंहपुर-न०(सिंहपुर) सिंहस्थराजपालिते स्वनामख्याते नगरे, स्था० उत्त० 13 अ०। 10 ठा०३ उ० / काम्पिल्ये गङ्गामूले सिंहपुरे च विमलनाथः / ती० सिंधुदेवी-स्त्री०(सिन्धुदेवी) सिन्धुनद्यधिष्ठात्र्यां देव्याम्, आ० म०१ 43 कल्प० / सिंहपुरे स्तम्भतीर्थे पातालगङ्गाभिधः श्रीनेमिनाथः / अ०। जं०। ती० 43 कल्प०। सिंधदेवीकड-न०(सिन्धुदेवीकूट) क्षुद्रहिमवद्वर्षधरपर्वतस्य सिन्धु- | सिंहल-पं०(सिंहल) अनार्यदेशविशेषे. तदवासिनिजने च। त्रि०ाज्ञा० देव्यावासीभूते अष्टम कूटे, जं०४ वक्ष० / ('गंगा') शब्दे तृतीयभागे | १श्रु०१ अ० कल्प०। 782 पृष्ठे वक्तव्यता गता।) सिंहलदीव-पुं०(सिंहलद्वीप) जम्बूद्वीपे स्वनामख्याते भारतवर्षीये सिंधुप्पवायदह-पुं०(सिन्धुप्रपातहद) यतः सिन्धुः प्रपतति तस्मिन् | दक्षिणसमुद्रमध्यवर्तिनि भूखण्डे, आचा० 1 श्रु०६ अ०६ उ० / ती०। हृदविशेषे, स्था० 2 ठा०३ उ०। (अस्य गंगाप्रपातहदवद्वक्तव्यता।) | सिंहलय-पुं०(सिंहलक) सिंहलदेशोद्भवे मनुष्ये, जं० 3 वक्ष०ा आ० सिंधुर-पुं०(सिन्धुर) हस्तिनि, को०1 चू० / मानुष्यां सिंहली। रा०। सिंधुराय-पुं०(सिन्धुराज) संयुगनामनगरस्य स्वनामख्याते | सिंहविक्कमगइ-पुं०(सिंहविक्रमगति) अमितगत्यमितवाहनेन्द्रस्य राजनि, पिं०। लोकपाले, स्था० 4 ठा० 1 उ० / सिंधुवद्धण-न०(सिन्धुवर्धन) स्वनामख्याते नगरभेदे, आ० क० सिंहसेण-पुं०(सिंहसेन) सहसोद्दाहपूर्वभवजीवेषु प्रतिष्ठनगर- 4 अ०। राजे, यो हि श्यामाख्यायाः स्वभार्याया अर्थाय 500 सिंधुसेवण-पुं०(सिन्धुसेवन) वानीरनाम्याः ब्रह्मदत्तचक्रिभार्यायाः स्वराज्ञीर्दग्ध्वा नरकं गतः / स्था० 10 ठा०३ उ०। चम्पाया पितरि, उत्त० 13 अ०। नगर्याः स्वनामख्याते राजनि, यन्मन्त्री रोहगुप्तः धर्मवि