________________ सिंगार 808 - अमिधानराजेन्द्रः - भाग 7 सिंधु तैः सार्द्ध संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव, तथा | सिंघ-पुं०(सिंह) "हो घोऽनुस्वारात्' ||11 / 264 // इति हस्य घो मण्डनविलासविव्योकहास्यलीलारमणानि लिङ्गं यस्य स तथा, तत्र | वा। मृगाधिपे, प्रा० 1 पाद / मण्डनं कङ्कणादिभिः, विलासः कामगर्भो रम्यो नयना-दिविभ्रमः सिंघली-पुं० (देशी) म्लेच्छदेशविशेषे, त्रि० तद्वासिनि जने च / भ० 'विव्वोय' त्ति देशिपदम्, अङ्गजविकारार्थं हास्यं प्रतीतं लीला | श०३३ उ०। सकामगमनभाषितादिरमणीयचेष्टा, रमणं- क्रीडनमिति / उदाहरण सिंघाडग-न०(शृङ्गाटक) त्रिकोणे जलजफलविशेषे, स्था० 3 ठा०३ माह- "सिंगारी' इत्यादि- 'महुरगाहा' श्यामा / स्त्री मेखलादाम उ०। प्रज्ञा० / शृङ्गाटकाकृतिपथयुक्ते, त्रिकोणस्थाने, आ० म०१ रसनासूत्रं दर्शयति-प्रकटयति इत्यर्थः / कथंभूतमित्याह-रणन्मणि अ० / अनु० / ज्ञा० / स्था०। प्रश्न० / कल्प० / रा० / चन्द्रं सूर्य वा किङ्किणिस्वरमाधुन्मिधुरं, तथा विलासैः-सकामैश्चेष्टाविशेषैर्ललितं-- गहतो राहोः कृष्णपुद्गले, चं० प्र०२० पाहु० / भ० / कल्प० / मनोहारि, तथा शब्दोद्दामं किङ्किणीस्वनमुखरम्, किमिति तत्प्रकटयति औ०। दशा० / रा०। जं० / सू० प्र० आचा० / बृ० / आव०। इत्याह-यतो-हृदयोन्मादनकरम्-प्रबलस्मरदीपनं यूनामिति, शृङ्गार सिंघाण-न०(सिङ्घाण) नाशिकाश्रेष्मणि, स्था०६ ठा०३ उ०। स०। प्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस इति / अनु० / ज्ञा० / / ध०। तं० / उत्त० / नाशिकोद्भवे श्रेष्मणि, स्था० 5 ठा० 3 उ० / विपा० / प्रश्न० / मण्डनभूषणाटोपे, जं०१ वक्ष० / अलङ्कारादि कल्प० / ज्ञा०॥ तं०। कृतायां शोभायाम्, तद्योगाच्छृङ्गारम्।शृङ्गारमिव शृङ्गारम्। अतिशय सिंच-धा(सिच) क्षरणे, "सिचेः सिञ्च-सिम्पौ' ||४|६|इति शोभावति, भ०२ श०१ उ०। अलङ्कृते, रा०। नि० चू०। देवाना सेचतेः सिञ्चादेशः / सिंचई। सिञ्चति / प्रा०। आचा० / मेकान्तात्यन्तिकमनोज्ञत्वे प्रकृष्टरसास्पदत्वादिरूपे कामभेदे, पुनार्यो- | रन्योन्यरक्तयो रतिप्रकृतिः शृङ्गारः इति / स्था० 4 ठा०४ उ०। सिंदी-स्त्री०(सिन्दी) खर्जूर्याम्, आ० म०१ अ०। सिंगारकहाविरय-त्रि०(शृङ्गारकथाविरत) कामकथानिवृत्ते, पञ्चा० सिंदुवार-पुं०(सिन्दुवार) निर्गुण्डीवृक्षे, जं० 2 वक्ष० / प्रज्ञा०। ज्ञा०। आचा०। 10 विव०। सिंदुवारकुसुम-न०(सिन्दुवारकुसुम) निर्गुण्डीपुष्पे, पञ्चा०५ विव०। सिंगारमइ-स्त्री०(शृङ्गारमति) मूलपिण्डे उदाहृतस्य सिन्धुराजस्य भार्यायाम, पिं० / ('भूलकम्म' शब्दे षष्ठभागे व्याख्यातैषा / ) सिंदूर-न०(सिन्दूर) "इत एद् वा" ||8/1/85 / / पक्षे इकार एव सेन्दूर / सिन्दूरं / वर्णकद्रव्यविशेष प्रा० 1 पाद / सिंगारमंजरी-स्त्री०(शृङ्गारमज्जरी) शीतलराजस्य भगिन्यां विक्रमसिंहस्य भार्यायाम, प्रव० 2 द्वार / सिंधव-न०(सैन्धव) "इत् सैन्धव-शनैश्चरे'' ||8/1 / 146 / / इति ऐत इद् वा / प्रा० / सिन्धुदेशोद्भवे लवणे, अश्वे, पुं०। सूत्र०१ श्रु०५ सिंगाररस-पुं०(शृङ्गाररस) मन्मथदीपके, दश०३ अ०। अ०१ उ०। स्था० आचा०। सिंगाररसोवेय-त्रि०(शृङ्गाररसोपेत) कामोत्कोचके, ज्ञा०१ श्रु० / | सिंधु-पुं०(सिन्धु) वीतिभयनगरप्रतिबद्धे जनपदभेदे, प्रज्ञा०१ पद / 6 अ०। सूत्र०। आ० म० / आ० क० / स्त्री० / जम्बूद्वीपे मन्दरस्य दक्षिणेन सिंगारागार-न०(शृङ्गारागार) शृङ्गारस्य रसविशेषस्यागार-मिवागारम् / पश्चिमलवणसमुद्रगामिन्यां महानद्याम्, स्था० 8 ठा०३ उ० / पाइ० शृङ्गाररसोपेते, ज्ञा० 1 श्रु० 1 अ०। ना०। आ० चू० / स० (अस्याः सिन्धुमहानद्या वक्तव्यता गङ्गाया शृङ्गाराकार-त्रि० शृङ्गारो मण्डनभूषणादिस्तत्प्रधान आकारः इव / गंगामहानदीवक्तव्यता 'गंगा' शब्दे तृतीयभागे 782 पृष्ठे गता।) आकृतिर्यस्येति तथा / मण्डनप्रधानाकृतिसहिते, ज्ञा० 1 श्रु०१ एवं सिंधूए वि णेअवं० जाव तस्स णं पउमहहस्स अ०। भ० / जी०। औ०। पञ्चस्थिमिल्लेणं तोरणेणं सिंधूए आवत्तणकूडे दाहिणाभिमुही सिंधुप्पवायकुंड सिंधुद्दीवो अट्ठो सो चेवंजाव अहे तिमिससिंगारागारचारवेसा-त्रि०(शृङ्गारागारचारुवेषा) शृङ्गारो मण्डनभूषणा गुहाए वेअपव्वयं दालइत्ता पचत्थिमाभिमुही आवत्ता समाणा टोपस्तत्प्रधान आकारो यासांतास्तथा चारुवेषा मनोहरवेषाः मनोहर चोद्दससलिला अहे जगई पञ्चत्थिमेणं लवणसमुई 0 जाव नेपथ्याः पश्चात् कर्मधारयः। अथवा-शृङ्गारस्य प्रथमरसस्यागारमिव समप्पेइ सेसं तं चेव त्ति / (सू०७४४) गृहमिव चारवेषो यासांतास्त-था। जं०१ वक्ष कृतसुन्दरवेषायाम, अथ गङ्गानद्या आयामादीन्यत्रावतारयति एवं सिन्धु' इत्यादि। एवं रा० / प्रश्न० / सू० प्र० / विशे० / चं० प्र०। औ०। सिन्ध्वा अपि स्वयं नेतव्यं यावत्तस्य पद्मद्रहस्य पाश्चात्येन तोरणेन सिंगारिय--पुं०(शृङ्गारिक) शृङ्गारिरसवति, उपा० 8 अ०। सिन्धुमहानदी निर्गता सती पश्चिमाभिमुखी पञ्चयोजनशतानि पर्वतेन सिंगि(ण)-पुं०(शृङ्गिन) शृङ्गमस्येति शृङ्गी / विषाणिनि पशौ, अनु०। गत्वा सिन्ध्वावर्तनकूटे आवृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यआ०म०। धिकानि त्रींश्चैकोनविंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा महता