________________ साहुसामग्गी 507- अमिधानराजेन्द्रः - भाग 7 सिंगार मभिलापस्य भावतो गुरुपारतन्त्र्यहेतुत्वात् तस्य च मोहापकर्षद्वारा- सिउंठा-स्त्री०(असिकुण्ठा) साधारणशरीरवनस्पतिभेदे, प्रज्ञा० 1 पद। ऽतिचारशोधकत्वात् / तदाह- "अत एवागमज्ञोऽपि, दीक्षादानादिषु | जी०। ध्रुवम् / क्षमाश्रमणहस्तेनेत्याहसर्वेषु कर्मसु // 1 // " सिं-एतस्य-एतद्-डस्"वेदंतदेतदोडसाऽऽम्भ्यां सेसिमी, / / 8 / 3 / 81|| यस्तु नान्यगुणान् वेद, न वा स्वगुणदोषवित् / इति आमा सहितस्य एतस्य स्थाने सिमादेशः / सिं गुणा। सिं सीलं / स एवैतन्नाद्रियते, न त्वासन्नमहोदयः // 28 // तेषां शीलम् / प्रा०३ पाद। यस्त्विति- व्यक्तः। सिंग-न०(शृङ्ग) "मसृणमृगाङ्कतृत्युशृङ्गधृष्ट वा" ||8/1 / 130 / / इति गुणवदहुमानाधः, कुर्यात्प्रवचनोन्नतिम् / ऋत उत्त्वम् / प्रव० / विषाणे, विशे० अनु०। आचा० आ० चू०। अन्येषां दर्शनोत्पत्ते-स्तस्य स्यादुन्नतिः परा // 26 // प्रश्न०। आ० म०। गुणवदिति-गुणवतां-ज्ञानादिगुणशालिनां बहुमानात् यः प्रवचन | सिंगक्खोड-न०(शृङ्गोट) शृङ्गप्रदेशे, ध०३ अधि० / ओघ०। स्योन्नति- बहुजनश्लाघां कुर्यात् तस्य स्वतोऽन्येषां दर्शनोत्पत्तेः सिंगणाइय-न०(शृङ्गनादित) सर्वेषु कार्येषु शृङ्गभूते कार्ये, "कज्जेसु परा-तीर्थकरत्वादिलक्षणा उन्नतिः स्यात्। कारणानुरूपत्वात्कार्यस्य। | सिंगभूतं कजं तु सिंगणाइयं होइ'' | पं० भा० 3 कल्प०। 60 / तदाह- "यस्तून्नतौ यथाशक्ति, सोऽपि सम्यक्त्वहेतुताम् / अन्येषां | पं० चू०।। प्रतिपद्येह, तदेवाप्नोत्यनुत्तमम् / / 1 / / प्रक्षीणतीव्रसंक्लेशं, प्रशमादि- | सिंगधम-त्रि०(शृङ्गधम) शृङ्ग धमति शृङ्गधमः / शृङ्गवादके, 'सिंग गुणान्वितम् / निमित्तं सर्वसौख्यानां, तथा सिद्धिसुखावहम् / / 2 / / " धमति / अण्णया वा तेणोवासेण चोरा गावीओ हरंति तेण समावतिए यस्तु शासनमालिन्ये-ऽनाभोगेनापि वर्तते / धंतं चोरओ कुट्ठो आगओ' त्ति / नि० चू० 1 उ० / बध्नाति स तु मिथ्यात्वं, महानर्थनिबन्धनम् // 30 // | सिंगपाय-न०(शृङ्गपात्र) शृङ्गमये पात्रे, आचा० 2 श्रु०१ चू० 6 अ० यस्त्विति-यस्तु शासनमालिन्ये-लोकविरुद्धगुणवन्निन्दादिना प्रवचनोपघाते अनाभोगेनाप्यज्ञानेनापि वर्तते. स तु शासनमालिन्यो- | सिंगमेय-पुं०(शृङ्गभेद) महिषादिविषाणच्छेदे, ज्ञा० 1 श्रु०२ अ०। त्पादनावसर एव मिथ्यात्वोदयात् महानर्थनिबन्धन-दुरन्तसंसारका- | विषाणविशेषे च / ओघ०। न्तारपरिभ्रमणकारणं मिथ्यात्वं बध्नाति / यदाह- "यः शासनस्य | सिंगमाल-पं० पङमाल) दमजातिविशेषे. जं०२ वक्ष० / मालिन्येऽनाभोगेनापि वर्तते / स तन्मिथ्यात्वहेतुत्यादन्येषां प्राणिनां सिंगरीडी-स्त्री०(शृङ्गरीटी) चतुरिन्द्रियजीवभेदे, उत्त० 36 अ०! ध्रुवम् // 1 // बध्नात्यपि तदेवालं, परं संसारकारणम् / विपाकदारुणं घोरं, सर्वानर्थनिबन्धनम् / / 2 / / " सिंगवंदण-न०(शृङ्गवन्दन) शृङ्गेन उत्तभाडैकदेशेन वन्दनम् इति शृङ्गवन्दनम्। शिरसा वन्दने, आव० 3 अ०। आ० म० / आ० चू० / स्वेच्छाचारे च बालानां, मालिन्यं मार्गबाधया। "सिंग पुण कुंभगणिवातो'' कुम्भकशब्देनेह ललाटमुच्यते तस्य गुणानां तेन सामग्न्यं, गुणवत्पारतन्त्र्यतः // 31 / / वामपार्श्वयोर्निपातो हस्ताभ्यां स्पर्शनं तद्युक्तं वन्दनं शृङ्गमुच्यते / स्वेच्छेति-बालानाम्-अज्ञानिनां स्वेच्छाचारे च सति / मार्गस्य एतदुक्तं भवति-अहो कायं इत्याद्यावर्तान् कुर्वन् कराभ्यां ललाटस्य बाधया "अप्रधानपुरुषोऽयं जैनानां मार्ग'' इत्येवं जनप्रवादरूपया मध्यदेशं स्पृशति / किं तु वामपार्श्व दक्षिणपाल वा न स्पृशतीति / मालिन्यं भवति मार्गस्य / तेन हेतुना गुणवत्पारतन्त्र्यत एव गुणानां बृ०३ उ०। ज्ञानादीनां सामग्यं पूर्णत्वं भवति। सिंगवेर-न०(शृङ्गवेर) आर्द्रके, उत्त० 36 अ० सूत्र० / जी० / इत्थं विज्ञाय मतिमान, यतिीतार्थसङ्गकृत् / प्रज्ञा०। आचा०। विधा शुद्ध्याचरन् धर्म, परमानन्दमश्नुते // 32 // सिंगार-पुं०(शृङ्गार) कृपादित्वादित्त्वम्। प्रा०१पाद। शृङ्ग सर्वरसेभ्यः इत्थमिति-स्पष्टः / इति साधुसामा यद्वात्रिंशिका / दा० 26 द्वा०। परमप्रकर्षकोटिलक्षणमियर्ति-गच्छतीति। कमनीय-कामिनीदर्शनादिसाहेमाण-त्रि०(साधयत्) प्रतिपादयति, ज्ञा० 1 श्रु० 13 अ० / संभवे रतिप्रकर्षात्मके सर्वरसप्रधाने रसविशेषे, अनु०। नि० चू०। शृङ्गाररसं लक्षणतस्त्वाहसाहेल्लता-न०(साहित्य) सहिततायाम्, दशा० 4 अ० ! सिंगारो नाम रसो, रतिसंजोगामिलाससंजणणो / साहोहासिय न०(साध्ववभाषित) संयतेन याचिते, पञ्चा० 13 विव०।। मंडणविलासविव्वो-अहासलीलारमणलिंगो॥४॥ सिआ-अव्य०(स्यात्) "स्याद्भव्यचैत्यचौर्यसमेषु यात्"८२।१०७॥ सिंगारो रसो जहा - इति संयुक्तस्य यात्पूर्व इद् / प्रा० / कदाचिदर्थे, कल्प०३ अधि०६ महुरविलाससललिअं, हियउम्मादणकरं जुवाणाणं / क्षण। सामा सहुद्दाम, दाएती मेहलादामं / / 5 / / सिआल-पुं०(शृगाल) "इत्कुषादौ" // 81 / 128|| इति ऋत इत्त्वम्। शृङ्गारो नाम रसः किं विशिष्ट इत्याह- 'रती' त्यादि, रतिजम्बूके, प्रा०२ पाद। शब्देनेह रतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते,