________________ सिंहसेण 810- अभिधानराजेन्द्रः - भाग 7 सिक्खा चाराय 'सकुण्डलं वा वयणं न वत्ति' समस्यां ददौ / आचा०१ श्रु० 4 अ० 2 उ० / स्वनामख्याते आचार्यो, यो वादे पराजितेन रिष्टामात्येन दह्यमानोऽमशनं प्रतिपद्य स्वर्गतः / संथा० / सिक्क-त्रि०(सेक्य) सेवनीये, आव०६ अ०। सिक्कग-न०(शिक्षक) आकाशे दध्यादिभाजनावलम्बनाय दवरकमयेऽवलम्बनके, उपा० 2 अ० नि० चू० / रा०/ आव० / जे भिक्खू सिकगं वा सिक्कगणंतगं वा सयमेव करेइ करतं वा साइज्जइ / / 11 / / नि० चू०२ उ०। अन्यपूथिकैः कारयति-- जे भिक्खू सिकगं वा सिक्कगणंतगं वा अण्णउत्थिएण वा गारथिएण वा करेति करतं वा साइडइ / / 13 / / जे भिक्खू सिक्कगं इत्यादि, सिक्कगयंसि जारिसं वा परिव्वायगस्स सिक्कगणंतओ उपोणओ उच्छाडण भण्णति जारिसं कावालिस्स भोयगग्गुलियाणं / नि० चू०१ उ०।। सिक्कयणतय-न०(शिक्ककानन्तक) शिक्ककपिधाने, नि० चू०१ उ०। सिक्ख-पुं०(शैक्ष) नवतरदीक्षिते, शिक्षाहे च / प्रव० 66 द्वार / सिक्खग-पुं०(शैक्षक) नूतनप्रव्रजिते, दश० 1 अ01 सूत्र०। ग्रंथो पुटवुद्दिट्ठो, दुविहो सिस्सोय होती णायथ्यो। पटवावण सिक्खावण, पगयं सिक्खावणाए उ / / 127 / / ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनम् तत्र पूर्वभवे सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति, शिष्यः आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो द्विविधो द्विप्रकारो ज्ञातव्यो भवति / तद्यथाप्रव्रज्यया, शिक्षया च / यस्य प्रव्रज्या दीयते शिक्षा वा यो ग्राह्यते स द्विप्रकारोऽपि शिष्यः / इह पुनः शिक्षा शिष्येण प्रकृतम्-अधिकारो यः / शिक्षां गृह्णाति शैक्षकस्तच्छिक्षयेह प्रस्ताव इत्यर्थः / यथाप्रतिज्ञातमधिकृत्याह - सो सिक्खगो य दुविहो, गहणे आसेवणा य णायव्यो / गहणम्मि होति तिविहो, सुत्ते अत्थे तदुभए य // 30 // सूत्र०१ श्रु०१४ अ०। ('सो सिक्खगो य दुविहो' इत्यादि, व्याख्या 'सिस्स' शब्दे वक्ष्यते।) सिक्खमाण-त्रि०(शिक्षमाण) शिक्षां कुवणि, सम्यग्यासेव माने, सूत्र० 170 14 अ०। सिक्खा स्त्री०(शिक्षा) अभ्यासे, सूत्र०१ श्रु०५ अ० 1 उ०। आव०। ज्ञा० / व्यापारणे, आचा०१ श्रु०२ अ०३ उ०। आसेवने, आचा० 1 श्रु०८ अ०८ उ० / उद्यमेन ग्रहणे, सूत्र० 1201 अ०। अथ शिक्षापदद्वारमाह - पव्वइयस्स य सिक्खा, गयण्हते सिलिपती य दिलुतो / तइयं च आउरम्मी, चउत्थगं अंधलो थेरो // 31 // प्रव्रजितस्य च सतोऽस्य शिक्षा दातव्या, सा च द्विधा-ग्रहणशिक्षा, | आसेवनाशिक्षा च / तत्र ग्रहणशिक्षा सूत्राध्ययनरूपा, आसेवना शिक्षा प्रक्षपणादिका। तत्र कोऽपि प्रव्रजितः सन्नासेवनाशिक्षा सम्यगभ्यस्यति, न पुनर्ग्रहणशिक्षाम् तत्राचार्यैः स्नातेन गजेन श्लीपदेन च दृष्टान्तः क्रियते, तृतीयं च उदाहरणम् आतुरविषयम्, चतुर्थः अन्धस्थविरविषयं कर्तव्यमिति गाथासमासार्थः। अथ विस्तरार्थोऽभिधीयते / तत्रासौ गुरुभिरादिष्टः सौम्य ! गृहाण त्वमेनां ग्रहणशिक्षाम, अधीष्व विधिवद्यथाक्रममाचारादि श्रुतम् / स प्राह-- पव्वइओ इह समणो, निक्खित्तपरिग्गही निरारंभो / इति दिक्खिये मेगमणो, धम्मधुराए दढो होमि // 342 // समितीसु मावणासु य, गुत्तीपडिलेहविणयमाईसु / लोगविरुद्धेसु य बहु-विहेसु लोगुत्तरेसु च // 343 / / मखविरयस्स य सयं, संजमजोगेसु उज्जयमइस्स / किं मज्झं पढिएणं, भण्णइ सुण ताव चेव बे नाए // 344|| भदन्त ! प्रव्रजितोऽहं श्रमणः- तपस्वी निक्षिप्तपरिग्रहो निरारम्भश्च संजात इत्यतो दीक्षिते गाथायां मकारोऽलाक्षणिकः एकाग्रमना धर्मधुरायां-धर्मचिन्तायां दृढो-निष्कम्पो भवामि। किंच-समितिष्वीर्यादिषु भावनासु द्वादशसुपञ्चविंशति संख्याकासु वा गुप्तिषुमनोगुप्तयादिषु प्रत्युपेक्षणायां विनये अभ्युत्थानादिरूपे आदिशब्दाद्वैयावृत्त्यादिषु व्यापारे षु युक्तस्य प्रयत्नवतः / तथा लोकविरुद्धेषु जुगुप्सितकुलभिक्षाग्रहणादिषु बहुविधेषुनानाप्रकारेषु लोकोत्तरविरुद्धेषु नवनीतचलितावग्रहणादिषु चशब्दादुभयविरुद्धेषु य। मद्यादिषु विरतस्य-प्रतिनिवृत्तस्य संयमयोगेषु च आवश्यकव्यापारेषु उद्यतमवेः एवंविधस्य मम किं पठितेनपाठन कार्य; न किंचिदिति भावः / भण्यते गुरुभिस्त्रोरम्-वत्स ! यदर्थं भवान् प्रव्रजितः स एवार्थो नश्यतीति / तथाचात्र शृणु तावदनुज्ञाते द्वे निदर्शने / ते एव यथाक्रममाह - जह ण्हाउं तिनगओ, बहुअतरं रेणुयं छुभइ अंगे। सुतु वि उज्जममाणो, तह अन्नाणी मलं चिणइ // 345 / / जं सिलयइ निदायति, तं लगयति चेलणेहि भूमीए / एवमसंजमपंके, चरणसय लाइ अमुणंतो // 346|| यथा गजः सरसि नद्यादौ मलापतयनार्थं स्नात्वा तीर्णः सन् बहुतरान् रेणून करेण गृहीत्वा स्वकीये अङ्गे क्षिपति तथा स्वाभाव्यात्, तथा सुष्ठपि अतिशयेनाप्युद्यच्छमानः- उद्यम कर्वाणोऽज्ञानीजीवो मलंकर्मरजोमललक्षणं चिनोत्ति / एवं त्वमपि कर्ममलनिर्यातनार्थं प्रव्रजितः परं श्रुताध्ययनमन्तरेण प्रवचनविरुद्धानि समाचरन् प्रत्युत भूयस्तरेण कर्मरजसाऽऽत्मनं गुण्डयिष्यसि / तथा श्लीपदनाम्नारोगेण यस्य पादौ शूनौ शिलावन्महाप्रमाणौ भवतः स एवंविधः श्लीपदी तथा क्षेत्रं निदायति; निहिणतीत्यर्थः, स च यदल्पमात्रं सस्यं निदायति तद्भयस्तरं चलनाभ्यांप्रादाभ्यामाक्रम्य भूमौ लगयतिमर्दयतिच,एवं श्रुत-पाठविना 'अमुणंतो' अजानन् 'चरणसयं' ति-चरणसस्यम-संयमपङ्केपृथिव्याधुपमईकर्दमेन लगयित्वा च सकलमपि मर्दयति।