________________ संखय 56 - अभिधानराजेन्द्रः - भाग 7 संखय कृणति करूणं सबाष्पं, रूज निहन्तुं न शक्तोऽसौ / / 1 / / भवति? बहुजनप्रवृत्तिदर्शनान्नैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत्, माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि। 'पण्डितः' प्राग्वत्, आशुशीघ्रमुचितकर्त्तव्येषु यतितव्यमिति प्रज्ञानप्रन्ति ते यदि रूज, स्वजनबलं किं वृथा वहसि ? ||2|| बुद्धिरस्येति-आशुप्रज्ञः, किमिति आशुप्रज्ञः? यतो घूर्णयन्तीति घोरा:रोगहरणेऽप्यशक्ताः, प्रत्युतधर्मस्य ते तु विघ्नकराः। निरनुकम्पाः, सततमपि प्राणिनां प्राणापहारित्वात्, क एते? 'मुहूर्ताः' मरणाच न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम्? / / 3 / / कालविशेषाः, कदाचिच्छारीरबलाद्घोरा अप्यमीन प्रभविष्यन्तीत्यत तस्मात् स्वजनस्यार्थे, यदिहाकार्य करोषि निर्जज्ज !! आह- 'अबलं' बलविरहितं न मृत्युदायिनो मुहूर्तान् प्रति सामर्थ्यवत्, भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ||4|| किं तत् ?शरीरम्, एवं तर्हि किं कृत्यमित्याह? 'भारण्डपक्खीव तस्मात् स्वजनस्योपरि, सङ्ग परिहाय निर्वृतो भूत्वा / चरऽप्पमत्तो' इतिपतत्यनेनति पक्षः सोऽस्यास्तीतिपक्षी। भारण्डश्चासौ धर्म कुरूष्व यत्ना-द्यत्परलोकस्य पथ्यदनम्॥५॥" पक्षी च भारण्डपक्षी स यद्वदप्रमत्तश्वरति तथा त्वमपि प्रमादरहितश्चरइति सूत्रार्थः। विहितानुष्ठानमासेवस्व, अन्यथा हियथाऽस्य भारण्डपक्षिणः पक्ष्यन्तइत्थं तावत् स्वकृतकर्मभ्यः स्वजनान्न मुक्तिरित्युक्तम् : अधुना तु रेण सहान्तर्वर्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः मृत्युः, तथा तवापि संयमजीविताभ्रंश एव प्रमाद्यत इति सूत्राऽर्थः। स्यादत आह अमुमेवार्थ स्पष्टयन्नाहवित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्थ। चरे पयाइं परिसंकमाणो, दीवप्पणढे व अणंतमोहे, नेयाउयं दठुमदठुमेव / / 5 / / जं किंचि पासं इह मन्नमाणो। वित्तेण-द्रविणेन त्राण-स्वकृतकर्मणो रक्षणं न लभते-न प्राप्रोति इति। लाभंतरे जीविय बूहइत्ता, पच्छा परिण्णायमलावधंसी।।७।। कीदृक् ?प्रमत्तः-मद्यादिप्रमादवशगः, क्व? 'इमम्मि' त्ति अस्मिन्ननु चरेत्-गच्छेत् पदानि-पादविक्षेपरूपाणि परिशङ्कमानः- अपाये भूयमानतया प्रत्यक्ष एव लोके जन्मनि, 'अदुवे' त्ति अथवा परत्रेति विगणयन, किमित्येवमत आह- 'यत्किञ्चिद्' गृहस्थसंस्तवाद्यल्पमपि परभवे, कथ पुनरिहापि जन्मनि न त्राणाय? अत्रोच्यते वृद्धसम्प्रदायः पाशमिव पार्श संयमप्रवृत्ति प्रति स्वातन्त्र्योपरोधितया, मन्यमानो“एगो किल राया इदमहाईए कम्हि ऊसवे अत्तपुरे निग्गच्छते घोसणं जानानः, यद्वा चरेदिति-संयमाध्वनि यायात्, किं कुर्वन् ?पदानिघोसावेइ-जहा सव्वे पुरिसा नयरातो निग्गच्छतु / तत्थ पुरोहियपुत्तो स्थानानि, धर्मस्येति गम्यते, तानि च मूलगुणादीनि परिशङ्कमानो-मा रायवल्लभो वेसाधरमणु-पविट्टो घोसिएऽविण णिग्गतो। सो रायपुरिसेहि ममेह प्रवर्तमानस्य मूलगुणेषु मालिन्यं स्खलना वा भविष्यतीति गहितो। तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइतो / दप्पायमाणो परिभावयन् प्रवर्तेत / 'जं किंचि' ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि विवदंतोरायसगासमुवणीतो। राइणा वि वज्झो आणत्तो। पच्छापुरोहिओ प्रमादपदं मूलगुणादिमालिन्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं उवट्टितो भणति-सवरसं पि य देमि मा मारिजउ, तोऽवि ण भुक्को, मन्यमानः, तदयमुभयत्राभिप्रायः-यथा भारण्डपक्षी अपरसाधारणान्तसूलाए भिन्नो।" उत्त० 4 अ०। (द्वीपशब्दवक्तव्यता 'दीव' शब्दे चतुर्थभागे वर्तिचरणतया पदानि परिशङ्कमान एव चरति यत्किञ्चिद्दवरकादिकमपि 2541 पृष्ठे गता।) श्रुतज्ञानात्मकात् दृष्ट्वाऽपि वित्तादिव्यासक्तितस्त पाशं मन्यमानः तथाऽप्रमत्तश्चरेत्। ननु यदि परिशङ्कमानश्वरेत्तर्हि सर्वथा दावरणोदयादद्रष्टेव भवति, तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति, जीवितनिरपेक्षेणैव प्रवर्तितव्यं, तत्सापेक्षतायां हि कदाचित्कथकिन्तुकथञ्चित् त्राणहेतुं सम्यग्दर्शनादिकमप्यवाप्तमुपहन्तीति सूत्रार्थः। शिदुक्तदोषसम्भव इत्याशङ्कयाह- 'लाभंतरे' त्यादि वृत्तार्द्धम्। लम्भनं एवं धनादिकमेव सकलकल्याणकारि भविष्यतीत्याशङ्कायां तस्य लाभ:-अपूर्वार्थप्राप्तिः-अन्तरं-विशेषः, लाभश्चासावन्तर चलाभान्तरं कुगतिहेतुत्वं कर्मणश्चाबन्ध्यत्वमुपदर्थ्य यत्कृत्यं तदाह- (सूत्रम्) तस्मिन सतीत्यर्थः / किमुक्तं भवति ?याव-द्विशिष्टविशिष्टतरसुत्तेसु आवी पडिबुद्धजीवी, नो विस्ससे पंडिय आसुपन्ने। सम्यग्ज्ञानदर्शनचारित्रावाप्तिरितः सम्भवति तावदिदं जीवितं - धोरा मुहुत्ता अबलं सरीरं, भारंडपक्खीव चरऽप्पमत्ती // 6|| प्राणधारणात्मक 'हयित्वाअन्नपानोपयोगादिना वृद्धिं नीत्या, तदभावे सुप्तेषु-द्रव्यतः शयानेषु भावतस्तु-धर्मा प्रत्याजाग्रत्सु, चः पादपूरणे, प्रायस्तदुपक्रमणसम्भवादित्थमुक्तम्,'खुहा पिवासा य वाही य' त्ति चशब्दःसमाहारेतरेतरयोगसमुच्चयावधारणपादपूरणाधिकवचना- वचनात् क्षुदादीनामप्युपक्रमणकारणत्वेनाभिधानाद, इह च बृंहयित्वेव दिष्विति वचनात, अपिः सम्भावने, ततोऽयमर्थः-सुप्तेष्वप्यास्ता जागृत्सु बृहयित्वेति व्याख्येयम्, अन्यथा ह्यसंस्कृतं जीवितमिति विरूध्यत च (उत्त० 4 अ०) (पडिबुद्धजीवी इत्यस्य व्याख्या पडिबुद्धजीवि' [ण] इति भावनीयम्। ततः किमित्याह-पश्चाद्-लाभविशेषप्राप्त्युत्तरकालं शब्दे पञ्चमभागे 321 पृष्ठ गता) (अगडदत्तस्य कथा 'अगडदत्तशब्दे 'परिण्णाय' ति सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वत्सम्य - प्रथमभागे 155 पृष्ट गता।), न विश्वस्यात्, प्रमादेष्विति गम्यते, किमुक्तं / ग्दर्शनादिविशेषहेतुः, तथा च नातो निर्जरा। न हि चरया च्याधिना