________________ साहु 804 - अभिधानराजेन्द्रः - भाग 7 साहुसामग्गी कम्मं निव्वाहि होउ ति, ताहे तत्थ अकाले वचंतस्स तस्स ते चेव | साहुदासी-स्त्री०(साधुदासी) मथुरानगरीवास्तव्यस्य जिनदासस्य दोसा / अथवा ताणि धम्मसड्डियआ ओसक्कणदोसे उस्सकणदोसे वा श्रावकस्य भार्यायाम्, आ० चू० 1 अ० / कल्प० / करेज्जा ठवियगदोसा वा / अहवा आयरियाणं निमित्तं पए वा उस्सूरे | साहुधम्म-पु०(साधुधर्म) श्रमणसंबन्धिचारित्रधर्मे, पञ्चा० 11 विव० / उवक्खडेजा, एते एवमाइया अलसे दोसा / घसिरो-बहुभक्खगो, (सच क्षान्त्यादिको दशविधः 'अणगारधम्म' शब्दे प्रथमभागे 276 सोवि ण पट्टवेयव्वो, सो पढमं चेव अप्पणो अट्ठाए हिंडइ गज्जत्तं, जाव पृष्ठे दर्शितः।) सो अप्पणो पजत्तं हिंडइ ताव फिडिआ वेला / अहवा तत्थेव पढम साहुभाव-पुं०(साधुभाव) मालवदेशमण्डले 1185 संवत्सरे श्रीनेमि. वचइ पच्छा तत्थ य ण चेव वेला होइ, ते चेवोस्सकणादिआ दोसा नाथस्य मन्दिरनिर्माणकारके, स्वनामख्याते गृहपतौ, ती० 4 कल्प० / अहवा तत्थ सङ्घकुले पभूयं गेण्हइ ताहे उग्गमदोसा न सुज्झंति / सुविरो ताव सुवइ जाव फिडिआ भिक्खावेला। अहवा पढमं तत्थ गंतुं साहुमग्ग-पुं०(साधुमार्ग) मुनिपथे, ठा० 1 अधिका अवेलाए पच्छा सुयइते चेव दोसा / खमओ जइ अप्पणो हिंडइ ताहे साहुमाइ-पुं०(साध्वादि) निर्ग्रन्थशक्यादौ, पञ्चा० 13 विव० / आयरिआ परितावणादि पावंति / अह खमओ आयरिआणं गेण्हइ साहुमाणि(ण)-त्रि०(साधुमानिन) आत्मोत्कर्षायाऽसदनुष्ठानमानिनि, ततो अप्पणो परितावणादि पावइ / कोहिल्लो पुव्वलाभाओ फिडितो सूत्र०१ श्रु० 13 अ०। सकोहिओ संतो भणइअम्हे अण्णतो लभामः, तं पि तुज्झ पचएण न साहुया-स्त्री०(साधुता) साधुभावे, उत्त० 2 अ०। गेण्हामो, अहवा थेवं लब्भइ तत्थ भंडइ, अहवा ऊणं पाणेण वा तेमणेण वा तत्थ वि रूसति / माणिओ जइ न अब्भुट्ठिजति तो पुणो साहुरंग-पुं०(साधुरंग) जिनचन्द्रसूरिशिष्यपुण्यप्रधानशिष्यसुमतिन एइ० को विसेसो सावगाणं ति ? माइल्लो भद्दगं अप्पसागरि# सागरशिष्यविद्याविशारदशिष्ये, अष्ट० 32 अष्ट० / भोचा पंतं आणेति। लोभिल्लो जत्तिअंलभति तं सव्वं गेहति, एसणं साहुरक्खिय-पुं०(साधुरक्षित) स्वनामख्याते स्थविरे, एष मित्रवाचक. वा लोभेणं पेल्लेज्जा / कोऊहल्लिलो जत्थ नडादि पेच्छइ तत्थ क्षमाश्रमणानामादेशः / साधुरक्षितक्षमाश्रमणाः पुनरेवं बुवते / व्य० पेच्छंतो अच्छइ / पडिबद्धो जो सुत्तत्थेसु अल्लिओ तो सो ताव 1 उ०। अच्छइ जाव कालवेला जाया। एए दोसा तम्हा एरिसं साहुं वेयावच्चं साहुरयण-पुं०(साधुरत्न) सोमसुन्दरगुरूणां शिष्ये, ग० 3 अधि० / न कारेजा / ओघ०। सका येन सोमप्रभसूरिविरचितयतिजीतकल्पस्य वृत्तिः कृता / पञ्चा० साहुकार-पुं०(साधुकार) साधु कृतं तत्सुष्टु कृतमिति विद्वद्भ्यः 1 विव०| प्रशंसायाम्, आ० भ०१ अ० / पिं० / नं०। साहुली स्त्री०-(देशी) वृक्षशाखायाम् नि० चू० 1 उ०॥ साहुजणाचरिय-न०(साधुजनाचरित) साधुजनैरासेविते, प्रश्न० 4 | साहुलूसय-त्रि०(साधुलूषक) साधुमोषके, सूत्र०१ श्रु०३ अ०१ उ०। संव० द्वार। साहुवग्ग-पुं०(साधुवर्ग) साधूनां वृन्दे, ठा० 1 अधि०। साहुजीवि(ण)-पुं०(साधुजीविन्) साधु-शोभनं परोपकारपूर्वकं जीवितुं साहुवयण-न०(साधुवचन) असत्यसत्यामृषावचनपरित्यागे, संथा०। शीलमस्य स साधुजीवी / सूत्र० 2 श्रु०५ अ०साधुना विधिना उद्घाटापौरुषीत्यादिके विभ्रमकारिणि, ध० 2 अधि० / जीवितुं शीलं यस्य स साधुजीवी। सूत्र० 1 श्रु०३ अ०३ उ० ! सूत्रोक्ते साहुवसण-न०(साधुव्यसन) दुष्टराज्यादिजनितायां शिष्टजनानामाअमणव्यापारे, पं० व०२ द्वार / पदि, नि० चू०६ उ०। साहुजोणिय-पुं०(साधुयोनिक) साधुपक्षके, नि० चू० 1 उ० / साहुवाय-पुं०(साधुवाद) वर्णवादे, स्था० 10 ठा० 3 उ०। आ० साहुणिक्खेवण-न०(साधुनिक्षेपण) साधर्मिकाणामशिवा-दिकारणै म० / द्वी०। निक्षिप्तधारक, नि० चू० 15 उ०।। साहुसक्खिय-न०(साधुसाक्षिक) साधवो-मुनयस्ते सातिशयज्ञानवन्त साहुणी-स्वी०(साध्वी) रत्नत्रयधारिण्यां श्रमण्याम्, ध०२ अधि० / इतरे वा विरतिप्रतिपत्तिसमकालसमयसमीपवर्तिनः साक्षिणो यत्र तपस्विन्याम्, पञ्चा०२ विव० / आ० चू० / तथा साध्वी श्राद्धानामग्रे तत्तथा / साधून साक्षिणः कृत्वा कृते, पा०। व्याख्यानं न करोतीत्यक्षराणि कुत्र ग्रन्थे सन्तीति। अत्र दशवैकालिक साहुसचेट्टा-स्त्री०(साधुसन्चेष्टा) साधूनां विनयादिरूपायां सचेष्टायाम्, वृत्तिप्रमुखग्रन्थमध्ये यतिः केवलश्राद्धी सभाग्रे व्याख्यानं न करोति षो० 12 विव०॥ रागहेतुत्वादित्युक्तमस्ति, एतदनुसारेण साध्व्यपि केवलश्राद्ध सभाग्रे व्याख्यानं न करोति रागहेतुत्वादिति ज्ञायते / ही० 3 प्रका० / साहुसमिक्खा-स्त्री०(साधुसमीक्षा) साध्वी चासौ समीक्षा च साधु समीक्षा / यथावस्थिततत्त्वपरिच्छित्तौ, समतायाञ्च / सूत्र०१ श्रु० साहुदंसण-न०(साधुदर्शन) मुनिजनावलोकने, पञ्चा० 7 विव० / 6 अ०। साहुदंसणभाव-पुं०(साधुदर्शनभाव) मुनिजनावलोकनाध्यवसाये० / साहुसामग्गी-स्त्री०(साधुसामग्री) साधूनां ज्ञानादिरूपायां सामध्याम, पञ्चा०७ विव०। द्वा०1