________________ साहु 803 - अभिधानराजेन्द्रः - भाग 7 साहु इअरम्मि कसाईआ, विसिट्ठलेसा तहेगसारत्तं / अवगारिणि अणुकंपा-बसणे अइनिचलं चित्तं // 1197 / / इतरस्मिन् साधौ कषादयो यथासंख्यमेते, यदुत-विशिष्टकषःलेश्या, तथैकसारत्वं छेदः, अपकारिण्यनुकम्पा तापः, व्यसने अतिनिश्चलं चित्तं ताडना, एषा परीक्षेति गाथार्थः / तं कसिणगुणोवेअं, होइ सुवर्ण न सेसयं जुत्ती / ण वि णामरूवमित्ते-णाएवमगुणो हवइ साहू ||1198 // तत् कृत्स्नगुणोपेतं सद्भवति सुवर्ण तात्त्विकं, न शेषकम् 'युक्तिरिति' युक्तिसुवर्णं , नापि नामरूपमात्रेण बाह्येन एवंगुणेन युक्तं सुवर्ण भवति / एवमगुणः सन्नुपेक्षणीयो भवति साधुरिति गाथार्थः / जुत्तीसुवण्णयं पुण, सुवण्णवण्णं तु जइ वि कीरित्ता(जा)। ण हु होइ तं सुवण्णं, सेसेहि गुणेहि संतेहिं ||119ll युक्तिसुवर्णकं पुनः अतात्त्विक, सुवर्णवर्णमेव यद्यपि क्रियते कथंचित्तथापि न भवति, तत्सुवर्ण-शेषैर्गुणैर्विषधातित्वादिः सद्भिरिति गाथार्थः। प्रस्तुतमधिकृत्याह - जे इह सुत्ते भणिआ, साहुगुणा तेहि होइ सो साहू / वण्णेणं जच्चसुव-प्रणयं च संते गुणणिहिम्मि // 1200|| य इह शास्त्रे भणिता मूलगुणादयः साधगुणास्तैर्भवत्यसौ साधुः वर्णेन सता जात्यसुवर्णं च सति गुणनिधौ विषघातित्वादिरूप इति गाथार्थः। दा तिकमधिकृत्याहजो साहू गुणरहिओ, भिक्खं हिंडइ ण होइ सो साहू / / वण्णेणं जुत्तिसुव-प्रणयं च ऽसंते गुणणिहिम्मि // 1201 // यः साधुर्गुणरहितः सन् भिक्षामटति न भवत्यसौ साधुः, एवं वर्णेन सता केवलेन, युक्तिसुवर्णवद् असति गुणनिधौ विषधातित्वादिरूप इति गाथार्थः। उद्दिट्टकडं मुंजइ, छकायपमहणो घरं कुणइ / पचक्खं च जलगए, जो पिअइ कहण्णु सो साहू // 1202 / / उद्दिश्य कृतं भुङ्क्ते आकुट्टिकया, षट्कायप्रमर्दनो निरपेक्षतया, गृहं करोति, देवव्याजेन प्रत्यक्षं च जलगतान् प्राणिनो यः पिबत्याकुट्टिकया एव; कथं त्वसौ साधुर्भवति; नैवेति गाथार्थः / अण्णे उ कसाईआ, किर एए इत्थ हों ति णायव्वा / एआहि परिक्खाहि, साहुपरिक्खेह कायव्वा // 1203| अन्ये त्वाचार्याः इत्थमभिदधति-कषादयः प्रागुक्ताः किल एते / उद्दिष्टभोक्तृत्वादयः अत्र-साध्वधिकारे भवन्ति-ज्ञातव्वा यथाक्रमम्। किमुक्तं भवति-एताभिः परीक्षाभिर्भावसाराभिः साधुपरीक्षा इह-- साधुप्रक्रमे कर्तव्येति गाथार्थः / निगमयन्नातम्हा जे इह सत्थे, साहुगुणा तेहि होइ सो साहु / अचंतसुपरिसुद्धेहिं, मोक्खसिद्धि त्ति काऊणं // 1204 / / तस्माद्य इह शास्त्र भणिताः साधुगुणाः प्रतिदिनक्रियादयस्तैः करणभूतैर्भवत्यसो भावसाधुः, नान्यथा / अत्यन्तसुपरि-शुद्धेस्तैरपि न द्रव्यमात्ररूपैर्मोक्षसिद्धिरिति कृत्वा भावमन्तरेण तदनुपपत्तेरिति गाथार्थः। पं०व०४ द्वार। कृत्स्न-संयमप्रधानविदुषि, प्रति०। नि० चू०। ज्ञानादीनि साधयतीति साधुः / साधयति शान्तिमिति साधु / दश० 1 अ० / आचार्या विशिष्टाः सूत्रार्थदेशका अपरे तूपाध्यायाः सूत्रपाठकाः, अन्येत्वेतद्विशिष्टाः सामान्यसाधव एवेति / विशे० / सकललोकाविगीते शिष्टाचाररते, ध० 1 अधि०। जिअलोअबंधुलोआ, सॉहूँ सिंधुणो पारगा महाभागा / नाणाइएहि सिवसु-क्खसाहगा साहुणो सरणं / द०प०। "नैवास्ति राजराज-स्य तत्सुखं नैव देवराजस्य / यत्सुखमिहैव साधो-र्लोकव्यवहाररहितस्ये" ति। स्था०१० ठा०३ उ01 विहरंता दुविधा गच्छवासिणो, गच्छणिग्गता य / गच्छवासिणो उदुबद्धे मासे न विहरंति, गच्छणिग्गता जिणकप्पिया पडिवण्णगा अहालंदिया सुद्धपरिहारिया या नि० चू०२० उ०। आव०। आलयविहारभाषाचड्क्रमणस्थानबिनयकर्मभिर्जायते यथैष साधुरिति / दर्श० 4 तत्त्व / साधूणं पडिचोयणकोहणादाहिं कम्मबंधणे त्ति इच्चेवमादि। आ० चू०४ अ०। सामन्नविसेसोमय-भेया वत्तव्वया बहुविह ति। अहवा नामाईणं, इच्छइ को के नओ साहुं // 3568|| सोउं सहहिऊण य, नाऊण य तं जिणोवएसेणं / तं सव्वनयविसुद्धं, ति सव्वनयसम्मयं जं तु // 3566 चरणगुणसुहिओ होइ, साहू एस किरियानओ नाम / चरणगुणसुट्टियं जं, चरणनया बिति साहु त्ति // 3600 / सो जेण भावसाहू, सध्वनया जं च भावमिच्छंति / नाण-किरियानओभय-जुत्तो य जओ सया साहू // 3601 / / एता अपि गतार्थाः, नवरं 'अहवा नामाईणमित्यादि' अथवा, नामस्थापना-द्रव्य-भावसाधूनां मध्ये को नयः कं साधुमिच्छति ? इत्यादिकां वक्तव्यतां श्रुत्वा श्रद्धाय ज्ञात्वा चावबुध्येत्यर्थः / 'एस किरियानओ नाम' ति एष ज्ञानाविनाभूतक्रियालक्षणो नयोनीतिपक्षः; स्थितपक्ष इत्यर्थः, यस्माचरणनयाश्चरणवृत्तयः परममुनयश्वरणगुणसुस्थितमेव साधु ब्रुवते, नापरं, स च येन यस्माद् भावसाधुरिह गृह्यते / सर्वनयाश्च यस्माद् भावसाधुमिच्छन्ति, ज्ञानक्रियानयोभयुक्तश्च यतः सर्वदैव भावसाधुरुच्यते, तस्माज्ज्ञानक्रियासुस्थितः साधुरित्ययं सम्यक्पक्ष इति / विशे०। इदानीं योऽसौ आचार्यादीनां वैयावृत्त्यकरः श्राद्धकुलेषु प्रविशति स एभिर्दोषविरहितो नियाक्तव्यः--- अलसं घसिरं सुविरं, खमगं कोहॅमाणमायलोहिल्लं / कोहलपडिबद्धं, वेयावचं न कारिज्जा ।।१३३।।(भां०) अलसो--आलसितो सो वेयावचं न कारेयव्वो, जदि कारवे असमाचारी, सो आलस्सेण ताव अच्छइजाव फिडिओ देसकालो, ताहे पच्छा सड्याणि जं किंचि देति तेण आयरिआईणं विराहणा! अहवा सो अइप्पए वच्चइ