________________ साहारमाण 802 - अभिधानराजेन्द्रः - भाग 7 साहु दालए अचलितो, छट्ठी एसाऽवि एसणा। अथ वर्तयितुं संह्रियमाणं यो दापपेत् तस्य वचनतः स परिवेषकस्तस्मात्स्थानात् मनागप्यचलितो दद्यात्, एतत्संह्रियमाणमुच्यते एषाऽपि षष्ठी एषणा द्रष्टव्या / व्य०६ उ०। साहाविय-त्रि०(स्वाभाविक) अकृत्रिमे, आव० 4 अ० / विशे०। / दर्श० / सहजे, ज्ञा० 1 श्रु०१ अ०। साहिऊण-अव्य०(साधयित्वा) साधन कृत्वेत्यर्थे, दर्श० 4 तत्त्व०। साहित-त्रि०(साधयत्) प्रतिपादति, सूत्र० 1 श्रु०१ अ० 2 उ० / प्रश्न०। साहिगरण-त्रि०(साधिकरण) साहाधिकरणेन साधिकरणः / युद्धार्थमुपस्थिते, स्था० 5 ठा० 2 उ० / कलहयति, स्था० 6 ठा० 3 उ०। सह अधिकरणेन वर्तते इति साधिकरणः / कषायभावशुभभावाधिकरणसहिते, नि० चू० 10 उ०। साहिगरणि(ण)-त्रि०(साधिकरणिन्) सह भावनाऽधिकरणे न शरीरादिना वर्तते इति समासान्तविधेः साधिकरणी / शरीरादिसहिते, 'साहिगरणी जीवे' साधिकरणी-संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदैव सहचारित्वात्साधिकरणत्वमुपदिश्यते शस्त्रावधिकरणापेक्षया तु स्वस्वामिभावस्य तदविरतिरूपस्य सह वर्त्तित्वाज्जीवः साधिकरणीत्युच्यते / भ० 16 श०१ उ०। साहित्थलव--पुं०(स्वामीष्टार्थलव) स्वाभिमतार्थलेशप्राप्तौ, प्रति० / साहिय-त्रि०(स्वाहित) सुष्टु आहित-उपलब्धः स्वाहितः / स्वजातज्ञानादौ, "अयंस अवरे धम्मे, णायपुत्तेण साहिए।" आचा० १श्रु०८ अ०८ उ०। साहिज-न०(साहाय्य) सहायकृत्यकरणे, व्य०३ उ०। साहिया-स्त्री०(साहिका) गृहपङ्क्तौ, बृ० 1 उ०३ प्रक० / साही स्त्री०(साही) गृहपतौ, नि० चू० 3 उ० / आव०। *साही-पारसीकः शब्दः / राजनि, नि० चू० 10 उ० / साहीण-त्रि०(स्वाधीन) अपरायत्ते, दश० 2 अ०। तं० / आचा० / स्वायत्ते, ज्ञा० 1 श्रु०६ अ०। साहीणभोगचागि(ण)-पुं०(स्वाधीनभोगत्यागिन्) स्वजनक्रियमाणम द्याङ्गनारागाधनास्वादने, व्य०२ उ०। साहु-न०(साधु)"ख-घ-थ-ध-भाम्"॥११८७॥ इतिधस्य हः / प्रा०। शोभने, सूत्र०२ श्रु०१ अ०। आचा० / औ० / निर्दोषे, द्वा०११ द्वा० / पुं० सम्यग्ज्ञानदर्शनचारित्रैर्मोक्षं साधयतीति साधुः / दर्श० 1 तत्त्व। साधयति सम्यग्दर्शनादियोगैरपवर्गमिति साधुः / दश० 1 अ० / साधयति-पोषयति विशिष्टक्रिया-भिरपवर्गमिति साधुः / उत्त०१ अ० / विशे० / साधयति ज्ञानादिशक्तिभिर्मेक्षमिति साधुः / समतां च सर्वभूते ध्यायतीति निरुक्तन्यायात् साधुः / साहायको वा संयमकारिणं साधयतीति वा साधुः / दश०१ अ०। भ०। अभिलषितमर्थं साधयतीति साधुः / ऋवापाजात्यादिना उपप्रत्ययः / आ० म०१ अ० निर्वाणसाधकान् योगान् साधयतीति साधुः / आव० 4 अ०। निर्वाणसाधकयोगसाधनात्साधुः / दश०१० अ०॥ अष्टादश दोषाणां वर्जके, दर्श० 4 तत्त्व / सुयतौ, दर्श० 4 तत्त्व / यतौ, पञ्चा० 11 विव० / मुक्तिसाधके, विशे०। यथावस्थितयतौ, आचा०२ श्रु० 3 चू० / ध० 20 / मुनौ, पा० / सूत्र० / ज्ञानदर्शनचारित्रक्रियोपेते मोक्षमार्गव्यवस्थितसांधौ; सूत्र०२ श्रु०५ अ०। ज्ञानादि-क्रियाभिमुक्तिसाधनप्रवणे साधौ, चं० प्र० 1 पाहु० / श्रेष्ठे, सूत्र० 2 श्रु०२ अ०। आचा० / विशे०। भिक्षौ, सूत्र०१ श्रु०१३ अ०। सदाचारे, सूत्र० 1 श्रु० 3 अ०१ उ० / पारमार्थिकयतौ; पं०व०४ द्वार / ब्रह्मचर्यादिगुणान्विते, स्था० 10 ठा० 3 उ०।। सत्थुत्तगुणी साह, ण सेस इह णो पइण्णों इह हेऊ। अगुणत्ता इति णेओ, दिलुतो पुण सुवण्णं च // 1161 / / शास्त्रोक्तगुणी साधु; एवंभूत एव न शेषाः- शास्त्रबाह्या नोऽस्माकं प्रतिज्ञा; पक्ष इत्यर्थः / इह न शेषा इति अत्र हेतुः-साधकः अगुणत्वादिति ज्ञेयः; तद्गुणरहितत्यादित्यर्थः / दृष्टान्तः पुनः सुवर्णमिवात्र व्यतिरेकत इति गाथार्थः। सुवर्णगुणानाह - विसघाइरसायणमं-गलत्थविणए पयाहिणावत्ते। गुरुए अङझकुत्थो, अट्ट सुवण्णे गुणा हुंति / / 1192| विषघाति सुवर्ण तथा रसायनं वयस्तम्भनं मङ्गलार्थं मङ्गलप्रयोजन विनीतं कटक्रादियोग्यतया प्रदक्षिणावर्त्तमग्नितप्तं प्रकृत्या गुरु सारतया अदाॉ सारतयैव अकथनीयमत एवमष्टौ सुवर्णे गुणाः भवन्स्यसाधारणा इति गाथार्थः / दार्धान्तिकमधिकृत्याह - इअ(इ)ह मोहविसं घायइ, विज्जुवएसा, रसायणं होइ। गुणओ अमंगलत्थं, कुणइ विणीओ अ जोग त्ति // 1193|| इति मोहविषं घातयति, केषांचिद् वैद्योपदेशात्तथा रसायन भवत्यत एव, परिणतान्मुख्यं गुणतश्च मङ्गलार्थं करोति, प्रकृत्या विनीतश्च योग्य इति कृत्वैष गाथार्थः। मग्गणुसारिपयाहिण, गंभीरो गुरु अओ तहा होइ। कोहग्गिण्णा अडज्झो, अकृत्थी सुइसीलभावेणं / / 1194|| मार्गानुसारित्वं सर्वत्र प्रदक्षिणावर्त्तता गम्भीरश्वेतसा गुरुस्तथा भवति / क्रोधाग्निनाऽदाह्यो, ज्ञेयः अकुथनीयस्सदोचितेन शीलभावेनेति गाथार्थः। एवं दिलुतगुणा, सज्झम्मि चि एत्थ हो ति णायव्वा / ण हि साहम्माभावे, पायं जं होइ दिलुतो // 1195 / / एवं दृष्टान्तगुणा विषघातित्वादयः साध्येऽप्यत्र साधार्भवन्तिज्ञातव्याः, नहि साधाभावे एकान्तेनैव प्रायो यद् यस्माद्भवति दृष्टान्त इति गाथार्थः। चउकारणपरिसुद्धं, कसछेअत्ताहतालणाए अ। जं तं विसघाइरसा-इणाए गुण संजु होइ / / 1196|| चतुष्कारणपरिशुद्धं चैतद्भवति, कषेण छेदेन तापेन ताडनया चेति, यदेवंभूतं तद्विषधातिरसायनादिगुणसंयुक्तं भवति नान्यत्परीक्षणीयमिति गाथार्थः।