________________ साहारणकप्प 501 - अभिधानराजेन्द्रः - भाग 7 साहारमाण साहारणकप्प-पुं०(साधारणकल्प) शय्योपध्यादिसाधारणसामाचार्याम्, पं० भा०। एत्तो साहारणं वोच्छं। सेज्जुबहिसायआहा-रमेव सपाहार तह य अणुकंपा। आदिपणगं तु तुल्लं, भइयं अणुसासणाए तु // सेज्जुवहिसायआहा-र पसिद्धा एते हॉति चत्तारि। साहारणकप्पे पुण, मूलगुणा उत्तरगुणा य // साहरणं तु किं पुण, सेज्जादुप्पादगाण सव्वेसिं / सामण्णगुणा ते उ, तम्हा साहारणं जाण // आदिपणगं दुतुल्लं, जाणसु सेज्जाति जाव साहारं / ठियमट्ठियाण दोण्ह वि, एते खलु होति तुल्ला तु // अहवादिपणगमूलं,(गुण)पंचेते हॉति दोएहि तुल्ला तु / / समणाण व समणीण व, तम्हा साहारणं जाण // दारं। मइयमणुसासणंती, अणुकंपण सासण त्ति एगट्ठा। कोइ कदाइ अणिउणो, ण तरति अणुसासणं काउं / सुहमारियएणं, होति विसुद्धो य अंतरप्पा से / तस्स व हों ति वताई,पंच वि साहारणाई तु / / आणा तित्थकराणं, सामण्णा संजताणां सवेसिं। . सुहुमे वि तप्पमाए, अणुसासणयं कुणति जो तु / / तेसि अणुकंपया णि-च्छएण जम्हा उवट्ठिता हों ति। तेणऽणुसहिऽणुकंपा, एगट्ठा हो ति णायव्वा / / साहारकप्पो एसो / पं० भा०५ कल्प। इयाणिं साहरणकप्पो तत्थ गाहा-सेज्जोवहि, सो कहं भवइ, उच्यते- शय्योपध्याहारादिभिः आयत्तो / कहं सो साहारणो भवइ, उच्यते--- एवं ताणि आहाराईणि सोहयंताणं महव्वयाणि साहारणाणि भवंति सामान्यानीत्यर्थः / सव्वेसिं पि आहाराई सोहयंताणं संपत्ताणं संजयाणं ताणि विद्यन्ते स्वाध्याययोगयुक्तानाम् / अणुकंपत्ति वा अणुसासणं ति वा एगट्ठा / कयाइ कोइ अनिउणो न तरइ अणुसासिउं न सुहमारियाए सुत्तत्थतदुभयाणं अव्वोच्छित्तिं काउं वत्थपायाइसु वा संविभागं भावसुद्धो पुण तस्स वि साहारणाणि भवन्ति चेव / एस साहारणकप्पो। पं० चू० 5 कल्प०) साहारणगुणप्पसंसा-स्त्री०(साधारणगुणप्रशंसा) लोकलोको-स्तरयोः सामान्यानां गुणानां प्रशंसायाम्, ध० 1 अधि०। साहारणट्ठिय-त्रि०(साधारणस्थित) साधारणावग्रहस्थिते, व्य० 4 उ0] साहारणणाम-न०(साधारणनामन्) नामकर्मभेदे, कर्म०६ कर्म० / श्रा०। यदुदयादनन्तानां जीवानां साधारणमेकं शरीरं भवति तत्साधारणं नाम / कर्म० 1 कर्म० / प्रव० / ननु कथ-मनन्तजीवानामेकं शरीरमुत्पद्यते। तथाहि-य एव प्रथम-मुत्पत्तिभागतस्तेन तच्छरीरं मिथ्यादि तमनेनच सर्वात्मना क्रोडीकृतं, ततः कथं तत्रान्येषां जीवानामवकाशः न खलु देवदत्तशरीरं देवदत्त इव सकलशरीरेण सहान्योन्यानुगमपुरस्सरमन्येऽपि जीवाः प्रादुस्सन्ति तथा दर्शनात् / अपिचसत्यवकाशे येनैव तच्छरीरं निष्पाद्यान्योन्यानुगमनेन क्रोडीकृतं स एव तत्र प्रधान इति तस्यैव पर्याप्तापर्याप्तव्यवस्था प्राणापानादियोग्यपुद्गलोपादानं वा भवेन्न शेषाणामिति / तदेतदसम्यक जिनवचनपरिज्ञानाभावात्, तेह्यनन्ता अपिजीवास्तथाविधकर्मोदयसार्थ्यतः समकमेवोत्पत्तिदेशमधितिष्ठन्ति, समकमेव तच्छरीराश्रिताः पर्याप्ति निर्वर्त्तयितुमारभते, समकमेव च पर्याप्ता भवन्ति, समकमेव च प्राणापानादियोग्यान्पुद्गलानाददते। यच्चैकस्य पुद्गलाभ्यवहरणं तदन्येषामनन्तानामपि साधारणम् / यच्चानन्तानन्त-तद्विवक्षितस्यापि जीवस्य ततो न काचिदनुपपत्तिरिति। पं० सं०३ द्वार / साहारणसरीर-न०(साधारणशरीर) अनेकजीवसामान्ये शरीरे, भ० 2 श०१ उ०। सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाह - से किं तं साहारणसरीरबादरवणस्सइकाइया ? साहारणसरीरबादरवणस्सइकाइया अणेगविहां पन्नता, तं जहा"अवए पणए सेवा-ले लोहिणी मिहत्थु हुत्थिभागा (य) अस्सकन्नि सीहकनी, सिउंढि तत्तो मुसुंढी य // 42 // रुरु कुण्डरिया जीर, छीरविराली तहेव किट्टीया ! हालिद सिगबेरे य, आतूलुगा भू (मू) लए इय ||4|| कंबयं कन्नुक्कड, सुमत्तओ वलइ तहेव महसिंगी। नीरुह सप्पसुयंधा, छिन्नराहा चेव बीयरुहा // 45 // पाढामियवालुंकी, महुररसा चेव रायवत्ती य / पउमा माढरि दंती-चंडि किट्ठी त्ति या अवरा // 46|| मॉसपण्णि मुग्गपण्णी, जीवियरसहे य रेणुया चेव / काओली खीरकाओली, तहा भंगी नही इय // 47|| किमिरासि मद्द मुच्छा, णंगलई पेलुगा इय / किण्हपउले य हटे, हरतणुया चेव लोयाणी // 48|| कण्हे कंदे वजे, सूरणकंदे तहेव खज्जूरे / एए अणंतजीवा, जे यावन्ने तहाविहा ||4|| 'से किं तमि' त्यादि / अथ कि ते साधारणशरीर-बादरवनस्पतिकायिकाः, सूरिराह-साधारणशरीरबादरवनस्पतिकायिका अनेकविधाः प्रज्ञप्तास्तद्यथा- 'अवए' त्यादि, एतेच केचिदतिप्रसिद्धत्वात् केचिद्देशविशेषतः स्वयमवगन्तव्याः 'जे यावन्ने तहाविहा' इति। येऽपि चान्ये उक्तव्यतिरिक्तास्तथा प्रकारा-उक्तप्रकारास्तेऽप्यनन्तजीवा ज्ञातव्याः / प्रज्ञा० 1 पद / जी० / स०। (पृथ्व्यादीनां साधारणशरीरवत्त्वं 'पुढवीकाइय' शब्दे पञ्चमभागे गतम् / ) साहारमाण-त्रि०(संहियमाण) स्वस्थानादचलति तेन ह्रियमाणे, व्य० / अह साहारमाणं तु, पट्टेउं जो उ दावए।