________________ साहरिय 500 - अभिधानराजेन्द्रः - भाग 7 साहारण साहरिय-त्रि०(संहृत) नीते, स०। तस्मादन्यत्र क्षिप्ते, ग०१ अधि०। प्रव० / स्था०। आचा०। पञ्चा०। दनानुचितं सचित्तेषु पृथिव्यादिषु अचित्तेषु या केषुचित्पात्रेषु निक्षिप्य तेन रिक्तीकृतपात्रकेणैव भक्तं ददत उत्पादनादोषे, ध०३ अधि०। पं० चूल (संहृतद्वारम् 'एसणा' शब्दे तृतीयभागे 56 पृष्ठे उक्तम्।) साहस-न०(साहस) अकार्यकरणे, सूत्र०१ श्रु०४ अ०१ उ०। *साहस्र-त्रि०। सहस्रमूल्ये, बृ०३ उ० साहसकारि(ण)-त्रि०(साहसकारिन्) साहसं कर्तुं शीलमस्येति साहसकारी। अकार्यकारिणि, सूत्र०१ श्रु०१० अ० (अत्रोदाहरणम् / .'आउक्खय' शब्दे द्वितीयभागे 27 पृष्ठे गतम्।) साहसविवञ्जिय-त्रि०(साध्वसविवर्जित) अविमृश्य प्रवृत्तिः साध्वसं तद्विवर्जितः। सम्मुखीभूय युद्धप्रदानलक्षणसाध्व सरहिते, व्य० 1 उ०। साहसिय-पुं०(साहसिक) सहसाऽविमर्शात्मकेन बलेन वर्तते इति साहसिकः / भाविनमर्थमविभाव्य प्रवर्तमाने, स्था० अवितर्कितकारिणि, ज्ञा०१ श्रु०२ अ०धैर्यवति, प्रश्न०३ आश्र० द्वार। सात्त्विके, औ०। अविमृश्य पापकर्मनिवृत्ते, दशा०६अ०।अकृत्यकरणपरे, दश० 6 अ०२उ०। असमीक्षितकारिणि,ज्ञा०१ श्रु०१८ अ०। सहसाऽवितर्य प्रवर्तत इति साहसिकः पुरुषः, तत्प्रवर्तितत्वात्साहसिकः / साहसिकप्रवर्तिते प्राणातिपाते, प्रश्न०१आश्र० द्वार। साहस्सिय-पुं०(साहसिक) सहस्रयोधिनि मल्ले, व्य०१ उ०। साहस्सी-स्त्री०(साहस्री) सहस्रे, भ०१श०१ उ०॥ साहा-स्त्री०(शाखा)"खघथधभाम्" ||/1187 // इत्यनेन खस्य हः। एकाचार्यसंततावेव पृथक् पृथगन्वये विवक्षिताद्यपुरुष–संततौ, यथा अस्मदीया वइरस्वामिनाम्नी 'वइरी शाखा विशे०। एकदेशे, कल्प० १अधि०६ क्षण / पल्लवे, आचा०२ श्रु०१चू०१ अ०७ उ०। वृक्षडाले, दश०४ अ० वृक्षभुजायाम्, दश०६ अ०२ उ०ा स्था०। स्थूलाः शाखाः सूक्ष्माः प्रशाखाः सम्म०३ काण्ड। उत्त०नि० चू०। वेदस्य ऋषिभेदादिन्नपाठे, आ० म०१ अ० "साहाहेउं सहीहेउं महामोहं पकुव्वइ" वशीकरणादिप्रयोगः श्लाघाहेतोः सखिहेतोर्मित्रनिमित्तमित्यर्थः / स० 30 समन *स्वाहा-अव्य०। देवतायै द्रव्यत्यागार्थ प्रयुज्यमाने शब्दे, प्रतिका *साहाणुसाह-पुं०। अयं पारसीकः शब्दः। राज्ञामपि राजनि, नि० चू० १उ०॥ साहाभंग-पुं०(शाखाभङ्ग) वृक्षडालैकदेशभङ्गे, दश० 4 अ० साहामय-पुं०(शाखामृग) वानरे, पाइ० ना० / साहारग-त्रि०(साधारक) साधारे, आ० म०१ अ०) साहारण-न०(साधारण) सामान्ये, आचा०२ श्रु०१चू०१ अ०१ उ० द्रव्यकारणे, "कारणं ति वा कारगं ति वा साहारणं ति वा एगट्ठा" आ० चू०१अ द्रव्या० आवाआ०म०।संकीर्णे, विशे०। आचा०स०) साधारणशरीरनामकर्मोदयवर्तिनि, प्रश्न०१ आश्र० द्वार / अनन्तकायिके, प्रव० ४द्वार। नि० चू०। उपकारे, स०३० समका (साधारणवनस्पतिकायिकानामपि किं सर्वकालशरीरावस्थामधिकृत्य किं प्रत्येकशरीरत्वमुत कस्मिश्चिदवस्थाविशेषेऽनन्तजीवत्वमपि संभवतीति 'अणन्तेजीव' शब्दे प्रथमभागे 264 पृष्ठे उक्तम्।) ('वणप्फई' शब्देऽपि षष्ठभागे उक्तम्।) सम्प्रति साधारणलक्षणमाह-- समयं वक्वंताणं,समयंतेसिं सरीरनिव्वत्ती। समयं आणुग्गहणं, समयं ऊसासनीसासो॥६५|| इक्कस्स उ जंगहणं, बहूण साहारणाण तं चेव। जं बहुयाणं गहणं, समासओ तं पि इक्कस्स ||6|| 'समयमि' त्यादिगाथाद्वयम्, समय-युगपद्व्युत्क्रान्तानाम्- उत्पनानां सतां तेषां-साधारणजीवानां समकम्-एककालं शरीरनिर्वृत्तिभवति, समकं च प्राणापानग्रहणं प्राणापानयोग्यपुद्गलोपादानम्, ततः समकम्-एककालं तदुत्तरकालभाविनावुचछासनिःश्वासौ, तथा एकस्य यत् आहारादिपुद्गलानां ग्रहणं तदेव बहूनामपि साधारणजीवानामवसेयम् / किमुक्तं भवति? यत् आहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहबोऽपितदेव गृह्णन्तीति,तथा च यदहूनां ग्रहणं तत्संक्षेपादेकत्र शरीरे समावेशात् एकस्यापि ग्रहणम्। सम्प्रत्युक्तार्थोपसंहारमाहसाहारणमाहारो, साहारणमाणुपाणगहणं च / साहारणजीवाणं, साहारणलक्खणं एयं // 97|| सर्वेषामप्येकशरीराश्रितानां जीवानामुक्तप्रकारेण यत् साधारणं साधारणः, सूत्रे नपुंसकतानिर्देशः आर्षत्वात् आहारः आहारयोग्यपुद्गलोपादानम्, यच्च साधारणं प्राणापानयोग्यपुद्गलोपादानम् उपलक्षणमेतत् यौ साधारणावुच्छ्रासनिःश्वासौ, या च साधारणा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम्। प्रज्ञा०१ पद। सम्प्रति पर्याप्तापर्याप्तभेदेन प्रत्येकसाधारणवनस्पतिजीवानांप्रमाणमाहपत्तेया पञ्जत्ता, पयरस्स असंखमागमित्ताउ। लोगाऽसंखापज्ज-त्तयाण साहारणमणंता / / 102|| एएहि सरीरेहिं, पच्चक्खं ते परूविया जीवा। सुहुमा आणागिज्झा, चक्खुप्फासंनते इंति॥१०३।। 'पत्तेया पज्जत्ता' इत्यादि। पर्याप्ताः प्रत्येकवनस्पतिजीवाः धनीकृतस्य सम्बन्धिनः प्रतरस्य असंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणा भवन्ति, अपर्याप्तानां पुनः प्रत्येकतरुजीवानामसंख्येया लोकाः परिमाणं, पर्याप्तानामपर्याप्तानां च साधारणजीवानाम् अनन्ता लोकाः। किमुक्तं भवति? असख्येयलोकाकाशप्रदेशप्रमाणा अपर्याप्ताः प्रत्येकतरवः, अनन्तलोकाकाश-प्रदेशप्रमाणाः पर्याप्ता अपर्याप्ताश्च साधारणजीवा इति / प्रज्ञा० १पद !