________________ साहम्मिय 766 - अभिधानराजेन्द्रः - भाग 7 साहरित्तए णे-स्नात्रादौ, न च ज्ञानगुणास्ते भवेयुः श्रमणाः, सुयगुणपसत्थ इयरे' कुसंसर्गाद्यकृत्यस्य निषेधनं वारणा, एतयोश्च सततं क्रियमाणयोर्हि त्ति-इतरे इति अदृष्टानां परामर्शः, ते अदृष्टाः 'सुयगुणे' ति-श्रुतगुणा कस्यचित्प्रमादबहुलस्य नियमस्खलितादौ युक्तम्, कि श्राद्धकुलोत्पअपि सन्तः ‘पसत्थ त्ति-प्रशस्तश्रुतगुणा गृह्यन्ते, तदनेन 'सुयगुणपसत्थ नस्य तवेत्थं प्रवर्तितुमित्यादिवाक्यैः सोपालम्भं प्रेरणं चोदना, तथा त्ति-भावितम्, 'इयरे' त्ति-इतरे इत्यदृष्टानां परामर्थः ते अदृष्टाः श्रुतगुणा तत्रैवाऽसकृत्स्खलितादौ धिगते जन्मेत्यादि निष्ठुरवाक्यैर्गाढतरप्रेरणा इत्ययमनन्तरगाथोपन्यस्तभङ्गकः एकः सूचित इति 'समणुनियरे य प्रतिचोदना / उक्तं च-- "पम्हुढे सारणा वुत्ता, अणायारस्स वारणा। * सव्वेऽवि' सर्वेऽपि चैते भूतादिगुणभेदभिन्नाः साधवः समनोज्ञा इतरे च- चुकाणं चोअणा होइ, निट्ठरं पडिचोअणा // 1 / / '' ति / एतच्च भाव असमनोज्ञा इति च, साम्भोगिका असाम्भोगिकाश्चेत्यर्थः / ओघ०। वात्सल्यम्। यतो दिनकृत्ये “साहम्भिआण बच्छलं, एअं अन्न विआहि। साहम्मिअणुववूहण-न०(साधर्मिकानुपबृंहण) सम्यग्दृष्टिः साधुः धम्मट्ठाणेसु सीअंतं, सव्वभावेण चोअणा // 1 // " साधर्मिकाणां साध्वी श्रावकः श्राविका च एतेषां कुशलमार्गप्रवृत्तानामतिचारे, श्रा०। वात्सल्यमेतदन्तरोक्तं द्रव्यवात्सल्यम्,अन्यदिति भाववात्सल्यमिति साहम्मियचेइय-न०(साधर्मिकचैत्य) चारित्तकसाध्वादीनां प्रति तदर्थः / / 5 / / इत्थं च तेषां प्रतिपत्तिरेव श्रेयसी नतु तैः सह कलहादि, कतिरूपे चैत्ये, जीता यतः "विवायं कलहं चेव सव्वहा परिवज्जए! साहम्मिएहिं सद्धिंतु, जओ साहम्भियत्तविणय-पुं०(साधर्मिकत्वविनय) सम्मक्त्वग्रहणे, व्य०१० एअं विआहिअं // 1 // " जो किर पहणइ साहम्मिम्मि कोवेण दंसणं यम्मि / आसायणं तु सो कुण-इ निक्किवो लोगबंधूणं / / 2 / / " इति साधर्मिकवात्सल्यद्वारम्। ध०२अधि०। (साधर्मिकस्य वैयावृत्त्यकरणसाहम्मियपीइ-स्त्री०(साधर्मिकप्रीति) समानधर्मजनविषयप्रेम- | फलम् 'महाणिज्जर' शब्दे षष्ठभागे गतम्।) जन्यवात्सल्ये, कार्ये कारणोपचारात् सामानधर्मकापुराने, पञ्चा०३ साहम्मियवेयावच्च-न०(साधर्मिकवैयावृत्त्य) साध्व्याः साधो विव०। वैयावृत्त्ये, औ० साहम्मियवग्ग-पुं०(साधर्मिकवर्ग) स्वजनातिरिक्तसमान साहम्मिया-स्त्री०(साधर्मिकी) सधर्मिण्यां संयभ्याम्, बृ०३ उम 'धार्मिकजने, पञ्चा०६ विव०] साहय-त्रि०(संहृत) संक्षिप्ते, त० आ० म०| साहम्मियवच्छल्ल-न०(साधर्मिकवात्सल्य) साधर्मिकाणां निम-- साहयसोणंद-न०(संहतसौनन्द) ऊर्वीकृते उद्खलादिकाष्ठे,जी०। न्त्रणभोजने,ध०।साधर्मिकाणां वात्सल्यमपि प्रतिवर्ष यथाशक्ति कार्य, "साहयसोणंदमसलदप्पण" संहृतसौनन्दं नामऊर्कीकृतमुखलासर्वेषां तत्करणाशक्तेनाप्यकव्यादीनामवश्यं तत् कार्य समानधर्माणो कृतिकाष्ठम्-तच्च मध्ये तनुउभयोः पार्श्वयोबृहत् मुशलं प्रतीतम् दर्पणहि प्रायेण दुष्प्राणाः, यतः "सर्वेः सर्वे मिथः सर्व-सबन्धालब्धपूर्विणः। शब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते। जी० 3 प्रति० 4 साधर्मिकादिसंबन्धलब्धारस्तु मिताः क्वचित्" ||1|| तेषां महत्पुण्य अधि० लभ्यसंगमानां प्रतिपत्तेस्तु फलमतुलमेव यतः। "एगत्थ सव्वधम्मो, साहर-धा०(संवृ) संवरणे,"संदृगेः साहर-साहट्टी" ||शा इति साहम्मियवच्छल्ल तु एगत्थ / बुद्धितुलाए तुलिआ, दो वि अतुल्लाइँ संवृणोतेः साहरादेशः। संवृणोति। प्रा०। नयने, स्था० 3 ठा०३ उ०। भणिआई // 1 // " साधर्मिकवात्सल्येनैव च राज्ञामतिथिसांवभाग आचाo व्रताराधन राजपिण्डस्य मुनीनामकल्पत्वादिति तद्विधिस्त्ववम्-सात साहरग-पुं०(साहरक) रूपके, नि००२उ०! सामर्थ्य प्रत्यहमेकद्व्यादिसाधर्मिकाणामन्यथा तु स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे साधर्मिकजनानां सविनयं निमन्त्रणं भोजन साहरण-न०(संहरण) देवेन-नयने, भ०६।०३१ उ०। वेलायां स्वयं पादप्रक्षालनादिप्रतिपतिपुरस्सरं विशिष्टासनेषु संनिवेश्य साहरमाण-त्रि०(संहरत्) अन्यत्र नयति, भ०५ श०४ उ01 प्रवरभाजनेषु माताव्यञ्जनसहितविशिष्टभोजनताम्बूलव-स्वाभरणादि- साहरावित्तए-अव्य०(संहर्तुम्) मोचयितुमित्यर्थे, कल्प० १अधि० दानम्। आपन्निमग्नानां च स्वधनव्ययेनाऽभ्युद्धरणम् / अन्तरायदोषाच 2 क्षण। विभवक्षये पुनः पूर्वभूमिकापापणम्। उक्तमपि-"न क्रयं दीयुद्धरणं, न साहरिज्जमाण-त्रि०(संह्रियमाण) नीयमाने, ज०१ वक्ष० जी०। कयं साहिम्मिआणवच्छल्लं / हिअयम्मि वीअराओ, न धारिओ हारिओ | आचा०ा यत्करादिकं शीतलीकरणार्थं पटहादिषु विस्तारित जब्भो।।१॥" धर्मे च विषीदनां तेन तेन प्रक्वारेण स्थैर्यारोपणं, प्रमाद्यता तत्पुनर्भाजने क्षिप्यमाणं संहियमाणमुच्यते। औ०। 'चस्मारणवारणचोदनप्रतिचोदनादिकरणम् / यतः-सारणा वारणा चेव साहरिजमाणचरय-पुं०(संहियमाणचरक) संहियमाणस्यैव पिण्डस्य चाअणा पडि-चाअणा / सावरणावि दायव्वा, सावयस्स हिआवहाह तथाविधाभिग्रहविशेषाद्। भिक्षाचरे, औ० // 11 // एतदर्थो यथा विस्मृतस्य धमकृत्यस्य ज्ञापनं स्मारणा, तथा | साहरित्तए-अव्य०(संहर्तुम्) प्रवेशयितुमित्यर्थे, भ० 5 श० 4 उ०