________________ साहम्मिउग्गह 796 - अभिधानराजेन्द्रः - भाग 7 साहम्मिय सु चतुरो मासान् यावदिति साधर्मिकावग्रहः / अवग्रहभेदे, भ०१६ श० 2 उ० प्रति०। आचा सहम्मिणी-स्वी० (साधर्मिणी) संयत्याम, बृ०३ उ०। साहम्मिय-पुं०(साधर्मिक) समानेन धर्मेण चरतीति साधर्मिकः। भ० 16 श०२ उ०। समानो धर्मः सधर्मस्तेन चरतीति साधर्मिकः। स्था० 10 ठा०३ उ० प्रतिपन्नैकप्रवचने, प्रव०७२ द्वार। लिङ्गप्रवचनाभ्यां समानधार्मिक, प्रति०।साम्भोगिके,आचा०२श्रु०१चू०१अ०६ उ०। व्य०। नि० चू० / स्था०। प्रश्न० समानधर्मयुक्ते साधौ, स्था० 6 ठा०३ उ०। पञ्चा० / बृ०। प्रव०। व्य०। साहम्मियाण अट्ठा, चउव्विहो लिंगओ जह कुटुंबी। मंगलसासयमत्तीएँ, जंवा कयं तत्थ आदेसो // 66 // साधम्मिकाणामर्थाय कृतं न कल्पते / स च चतुर्विधस्तत्र लिङ्गतः साधम्भिकस्तीर्थकरो यथा कुटुम्बी। ततस्तन्निमितं कृतं कल्पते। अन्यच भगवतां मङ्गलनिमित्तं शाश्वतो मोक्षस्तन्निमित्तं च भक्त्या यत् क्रियते समवसरणमायतनं वा तत्रादेशोऽनुज्ञावस्थानस्येति भावः। व्य०६ उ०) सम्प्रति साधर्मिकस्य द्वादशकं निक्षेपमाहनाम ठवणा दविए, खेत्ते काले य पवयणे लिंगे। दसणनाणचरित्ते, अभिग्गहे भावणाओ य॥१३८|| 'नाम' ति–नाम्नि साधर्मिकः, / 1 / स्थापनायां साधर्मिकः / 2 / द्रव्ये द्रव्यविषयः साधर्मिकः / 3 / क्षेत्रसाधर्मिकः / 4 / कालसाधर्मिकः / / प्रवचनसाधर्मिकः / 6 / लिङ्गसाधर्मिकः / 7 / दर्शनसार्मिकः / / ज्ञानसाधर्मिकः / / / चारित्रसाधर्मिकः।१०अभिग्रहसा-धर्मिकः।११। 'भावणाओ य' त्ति-भावनातश्च साधर्मिको भवति / / 12 / / पिं०) तत्र नामस्थापनाद्रव्यसाधर्मिमकप्रतिपादनार्थमाहनामम्मि सरिसनामो, ठवणाए कट्ठकम्ममादीसुं। दव्वम्मि उजो भविओ, साहम्मिसरीरगं चेव // 13|| नाम्निनामविषये साधम्मिको यः सदृशनामा यथा देवदत्तो देवदत्तस्य। स्थापनायां साधर्मिकः काष्ठकादिषु स्थाप्यमानः, यथा-वास्त्रकर्षिरादिशब्दात्-पुस्तकाक्ष वराटकादिपरिग्रहः, द्रव्ये द्रव्यरूपतया साधर्मिको यो भव्यो भावी स च त्रिप्रकारः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च / आमीषां च भावना द्रव्यभिक्षुवद्भावनीया। यच्च साधर्मिकशरीरं व्यपगतजीवितं सिद्धशिलातलादिगतं तत् द्रव्यसाधम्मिकः, द्रव्यता, चास्य भूतभावत्वात्। क्षेत्रकालप्रवचनलिङ्गसाधर्मिमकानाहखेत्ते समाणदेसी, कालम्मि उ एक्ककालसंभूतो पवयणसंघेगयरो, लिंगे रयहरणमुहपुत्ती॥१४|| क्षेत्रे क्षेत्रतः साधम्मिकः समानदेशी यथा सौराष्ट्रः सौराष्ट्रस्य। काले | कालतः साधम्मिकः एककालसंभूतो यथा वर्षाजातो वर्षाजातस्य, प्रवचनमिति प्रवचनतः साधम्मिकः संघमध्ये एकतरः श्रमणः श्रमणी श्रावकः श्राविका चेति लिङ्गेलिङ्गतः साधम्मिकः ‘रजोहरणमुहपोत्ति' त्ति रजोहरणमुखपोत्तिकायुक्तः। संप्रति दर्शनादिसाधम्मिकानाहदसणणाणे चरणे, तिग पण पण तिविह होइ उ चरित्ते। * दवाइओ अभिग्गह, अह भावणमो अणिचाई।।१५।। दर्शनसाधम्मिकः 'तिग' त्ति-त्रिविधस्तद्यथा-क्षायिकदर्शनिनः क्षायिकदर्शनी औपशमिकदर्शनिनः औपशमिकदर्शनी क्षायोपशमिकदर्शनिनः क्षायोपशमिकदर्शनी। अन्ये पुनराहुरेवं त्रिविधस्तद्यथासम्यग्दृष्टः सम्यग्दृष्टिः मिथ्यादृष्टर्मिथ्यादृष्टिः मिश्रस्य मिश्रः। ज्ञानतः साधर्मिकः, 'पण' त्ति पञ्चविधः, तद्यथा-आमिनिबोधिकज्ञानी आभिनिबोधिक ज्ञानिनः, एवं श्रुतावधिमनः पर्यायके वलेष्वपि भावनीयम्। चरणतः साधर्मिकः 'पण' त्ति-पञ्चप्रकारः सामायिकचारित्रिणः सामायिकचारित्री / एवं छेदोपस्थापनपरिहारविशुद्धिसंपराययथाख्यातेष्वपि वाच्यम्। 'तिविहो होइ चरित्ते' इति-त्रिविधःत्रिप्रकारो भवति चारित्रं चारित्रतः साधर्मिकः। तद्यथा-क्षायिकचारित्री क्षायिकचारित्रिण इत्यादि 'दव्वादीउ अभिग्गह' त्ति-अभिग्रहतः साधम्मिको द्रव्यादौ-वेदितव्यः, तद्यथा-द्रव्याभिग्रही द्रव्याभिग्रहिणः / एवं क्षेत्रे काले भावे अपि भाव्यम्।तुशब्दोऽनुक्तसमुचयार्थः / तेनषष्ठादिक्षपणाभिग्रही षष्ठादिक्षपणाभिग्रहिण इत्याद्यपि द्रष्टव्यम् / भावनातः साधर्मिकोऽनित्यत्वादी, यथा-एकोऽप्यनित्यत्वभावनां भावयत्यपरोऽप्यनित्यत्वमिति भावनासाधम्मिकः एवं शेषास्वपि भावनासु द्रष्टव्यम् / तदेवमुक्तः साधम्मिकस्य द्वादशको निक्षेपः। संप्रति यदुक्तं लिङ्गे भवन्ति भङ्गाश्चत्वार इति तदेतत् व्याचिख्यासुराहसाहम्मिएहि कहिए-हिं लिंगाई होइ चऊमंगा। नाम ठवणा दविए, भावें विहारे य चत्तारि।।१६|| साधमिकेषु कथितेषु सत्सु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्यालिङ्गादौ प्रवचनादिभिः सह भवति प्रत्येकं चतुर्भङ्गी। गाथायां पुंस्त्वमार्षत्वात्। विहारे च ये चत्वारो भेदाः प्रागुक्तास्ते इमे, तद्यथानामविहारः स्थापनाविहारो द्रव्यविहारो भावविहारश्व। तत्र लिङ्गादिषु प्रवचनादिभिः सह प्रत्येकं चतुर्भङ्गीमाविर्भावयिषुः प्रथमतो लिङ्गप्रवचनेन चतुर्भङ्गीसूचामाहलिंगेण उसाहम्मी, नो पवयणओ उ निण्हगा सवे / पवयणसाहम्मी पुण, लिंगे दस हो ति ससिहागा॥१७॥ लिङ्गेन-रजोहरणादिना साधर्मिको नो-नैव प्रक्चनतः इत्येको भङ्गः / के ते इत्याह- सर्वे निवास्तेषां संघबाह्यत्वात्, रजोहरणादिलिङ्गोपेतत्वाच, तथा प्रवचनतः साधर्मिकोनपुनः लिने लिङ्गतः एष द्वितीयः। के ते एवंभूता इत्याह-दश भवन्ति सशिखाकाः अमुण्डितशिरस्काः श्रावका इतिगम्यते। श्रावका हिदर्शनव्रतादिप्रतिमाभेदेन एकादशविधा भवन्ति, तत्र