________________ सासायण० 795 - अभिधानराजेन्द्रः - भांग 7 साहम्मिउग्गह पृषोदरादित्वाद्यशब्दलोपः, कृद्दुलमिति कर्तर्यनट् / सति ह्यस्मिन् | साहटु-अव्य०(संहृत्य) शरीराभिमुखमाक्षिप्येत्यर्थे, आचा०२ श्रु० परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुबीजभूतऔपशमिकसम्य- 1 चू० 3 अ० 1 उ०। विपा०ा दश०। विधायेत्यर्थे, उपा० २अ०। क्त्वलाभो जघन्यतः समयमात्रेण उत्कर्षतः षड्भिरावलिकाभिर- अपनीयेत्यर्थे, सूत्र० 1 श्रु०६ अ० द्वावपिपादौ क्रमौ जिनमुद्रया पच्छतीति, ततः सह आसादनेन वर्तते इति सासादनः, सम्यग्- | व्यवस्थाप्येत्यर्थे, पञ्चा० 18 विव० / जिनमुद्रया संहतौ कृत्वेत्यर्थे , अविपर्यस्ता दृष्टिर्जिनप्रणीतवस्तुप्रतिपत्तिर्यस्यस सम्यग्दृष्टिः सासादन- दशा०७ अ० श्वासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिस्तस्य गुणस्थानं सासादन- साहट्ठ-त्रि०(संहृष्ट) उघुषिते, 'साहट्ठरोमकूवेहिं' संहृष्टरोमकूपैसम्यग्दृष्टिगुणस्थानं,सास्वादनमितिवा पाठः। तत्रसह सम्यक्त्वलक्षण- रुधुषितरोमभिरित्यर्थः। सा रसास्वादनेन वर्तत इति सास्वादनः। यथाहि-भुक्तक्षीरान्नविषयव्य- साहण्ण-न०(साधन) साध्यन्ते मोक्षादयोऽनेनेति साधनम / ज्ञानलीकचित्तः पुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति,तथैषोऽपि / दर्शनाचारित्रादिके, (विशे०) करणे, ध० 3 अधिक कारणे, आव० मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरिव्यलीकचित्तः सम्यक्त्वमुद्रमन् 4 अ०। उपकरणे, उत्त०२३ अाआ० म०ा निष्पादने, संथा०। प्रमाणे, तद्रसमास्वादयति। ततः स चासौसम्यग्दृष्टिश्च तस्य गुणस्थानं सास्वा विशेष साध्यतेऽनेनेति साधनम्। साधकतम-करणे, पा०) दनसम्यग्दृष्टिगुणस्थानम् / गुणस्थानभेदे, (कर्म०) आन्तौहूर्ति-- साहणण-न०(संहनन) संघाते, संयोगे, भ०१२०५ उ०| क्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्यतः समयशे साहणणाबंध-पुं०(संहननबंध) संहननमक्यवानां संघातमनन्तषायामुत्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाविभीषिको मेतद्रूपो यो बन्धः स संहननबन्धः / दीर्घत्वादि चेह प्राकृतशैलीत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति, तदुदये चासौ सास्वादनसम्य प्रभवमिति / भ०८ श०६ उ०। अलिपनबन्धभेदे, भ०८ श०६ उ० गदृष्टि-गुणस्थाने वर्त्तते। उपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं ('बंधण' शब्दे पञ्चमभागे 1225 पृष्ठे व्याख्यातमेतत्।) याति तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति / साहणणाभेदाणुवाय-पुं०(संहननभेदानुपात) दीर्घः प्राकृतत्वाकर्म०२ कर्मा दर्शा पं० सं० ०आव० स०। त्संहननं संघातो भेदश्च वियोजनम्- तयोरनुपातोयोगः संहनन-- सासिउ-अव्य०(सासितुम्) उपदेष्टुमित्यर्थे, सूत्र०१ श्रु०१ अ०२ उ० भेदानुपातः / सर्वपुद्गलद्रव्यैः सह परमाणूनां संयोगे, भ० 12 श० सासित-त्रि०(शासयत्) शिक्षयति, औ०। 4 उ०। सासु-त्रि०(सासु) असवः-प्राणाः सहासवो यस्य येन वा तत्सासु! साहणय-न०(साधनक) प्रकृष्टोपकारकेषु ज्ञानदर्शनसंयमतपस्सु, सचित्ते, व्य०६ उ०! आचा०१ श्रु०५ अ०१ उ०) *अश्रु-स्त्री०। श्वशुरस्य स्त्रियाम्, 'घरे सासुयाए कहियं' आ० म०१ साहणी-स्त्री०(साधनी) प्रत्यये डीन वा' ||331 / / इति स्त्रियां अ०। 'अत्ता सासू' पाइ० ना०२५३ गाथा। डीवी। साहणी। पक्षे-टाप्साहणा। निष्पादयन्त्याम,प्रा०३पाद। सासेरा (देशी) अचेतनायां यन्त्रमय्यां नर्तक्याम्, बृ०६ उ०। साहण्णंत-त्रि०(संहन्यमान) संघातमापद्यमाने, स्था० 2 ठा० ३उ०। साहइत्ता-अव्य०(साधयित्वा) सम्यगाराध्येत्यर्थे, सूत्र०१ श्रु०१४अ० | साहत्थ-पुं०(स्वहस्त) साक्षादर्थे ,उपा०७ अ०। साहंजणी-स्त्री०(शाखाञ्जनी) स्वनामख्याते नगरीभेदे, यत्र साहत्थिया-स्त्री०(स्वाहस्तिका) स्वहस्तेन निर्वृत्ता स्वाहस्तिका / सुभद्रासार्थवाहपुत्रः सनत्कुमार आसीत्।स्था० 10 ठा०३ उ०) स्वहस्तगृहीतजीवादिना जीवं मारयतः क्रियाभेदे, स्था०५ ठा०२ उ०। साहकुमरसिंह-पुं०(साहकुमरसिंह) नासिक्यपुरमहादुर्गब्रह्मगिरि- आवा स्थितजिनप्रासादस्योद्धारकारके ईश्वरपुत्रमाणिक्यपुत्रे परम-श्रावके, साहत्थिया किरिया दुविहा पन्नत्ता,तं जहा-जीवसाहत्थिया ती० 27 कल्पन चेव, अजीवसाहत्थियाचेव। (सू०६०+) स्था०२ ठा०१७०। साहग-त्रि०(साधक) सिद्धिजनके, बृ०३ उ०) साहम्म-न०(साधर्म्य) समानः-तुल्यः साध्यसामान्यान्वित; समानः साहगतम-न०(साधकतम) क्रियां प्रति करणे, "साधकतमं करणम्"।। धर्मो यस्यासौ सधर्मा / साधर्म्य दृष्टान्तापेक्षया, सधर्म तस्य भावः आ०म०१अ०॥ साधर्म्यम्। सम्म०३ काण्ड। सादृश्ये, स्था०१ ठा०। विशेगा साहज-न०(साहाय्य) सहायतायाम् आ०म०१ अ०। 'अणगारे साहम्मता-स्त्री०(सधर्मता) समानधर्मतायाम्, नि० चू०५ उ०। रससाहिज्जे दिण्णे।' अन्त०१ श्रु०३ वर्ग 8 अण साहम्मभाव-पुं०(साधर्म्यभाव) सादृश्यसद्भावे, पञ्चा० 14 विव०॥ साहट्ट-धा०(संवृ) संवरणे, "संवृगेः साहर-साहट्टी" |2|| साहम्मिउग्गह-पुं० (साधर्मिकांवग्रह) समानेन धर्मेण संवृणोतेः साहर-साहट्ट इत्यादेशौ। साहट्टइ। संवरइ। संवृणोति। प्रा० चरन्तीति साधर्मिकाः, साधर्मापेक्षया साधव एव तेषाम-४ पाद। वग्रहस्तदाभाव्यपञ्चक्रोशपरिमाणक्षेत्रमृतुबद्ध मासमेकं वर्षा