________________ सासयजत्ता 764 - अभिधानराजेन्द्रः - भाग 7 सासायण० एआओ दो विसासय-जत्ताओं करिति सव्वदेवा वि। सहासादनेन वर्तत इति सासादनम् / यद्वा-सास्वादनं तत्र सह सम्यक् नन्दीसरंमि खयरा, अहवा निअएसु ठाणेसु // 2 // त्वलक्षणरसास्वादनेन वर्त्तत इति सास्वादनम्, यथाहि-भुक्ततह चउमासियतियगं, पज्जोसवणा य तह य इअछक्कं / क्षीरान्नविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति, जिणजम्मदिक्ख केवल-निव्वाणाइस्सऽसासइया / / 3 / / " तथाऽत्रापि गुणस्थाने मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरिव्यलीकअत्र जीवाभिगमे त्वेवम्- "तत्थ णं बहवे भवणवइवाणमंतर- चित्तस्य पुरुषस्य सम्यक्त्वमुद्वमतस्तद्रसास्वादो भवतीति इदं सास्याजोइसवेमाणिआ देवा तिहिं चउमासिं तिहिं चउमासिएहिं पञ्जोसवणाए दनमुच्यते इति / कर्म० ४कर्म०। पं०सं० / आ० चूछ। तत्त्वश्रद्धानरअट्ठाहिओ तहा महिमाओ करिति "इति। ध०२ अधि०। सास्वादनेन सह वर्तते इति सास्वादनम्। क्वणद्-घण्टालालनन्यायेन सासयट्ठाण-न०(शाश्वतस्थान) मोक्षे, प्रव०१द्वार। प्रायः परित्यक्त-सम्यक्त्वे, आव०४अग सासयदुक्खधम्म-पुं०(शाश्वतदुःखधर्म) शश्वद्भवतीति शाश्वतं सासादनसम्यक्त्वमाहयावदायुस्तच्च तद् दुःखं च शाश्वतदुःखम् तद्धर्मः स्वभावो यस्मिन् स उवसमसम्मा पढमा-णाओ मिच्छत्तसंकमणकालो। तथा। नरके, सूत्र०१ श्रु०१ अ० 1 उ०। सासायणछावलितो, भूमिगपत्तोव पवडंतो।।१२।। सासयवुड्वि-स्त्री०(स्वाशयवृद्धि) कुशलपरिणामवर्द्धने, ध०२अधि०। मिथ्यात्वसंक्रमणकाले मिथ्यात्वसंक्रमणाभिमुख उपशमसम्यक्-त्वात् (स्वाशयवृद्धिश्चैत्यनिर्माणे 'चेइय' शब्दे तृतीयभागे 1263 पृष्ठे उक्ता।) प्रपतन्जघन्यत एकसामायिक उत्कर्षतः षडावलिकः सासादनो भवति / सासयसुह-न०(शास्वतसुख) शाश्वतं-नित्यं च तत्सुखम्, निर्वाण- किंरूपः स इत्याह-भूमिमप्राप्त इव प्रपतन्यथा मालात्प्रपतन् भूमिमजनितानन्दे, हा०१अष्ट। प्राप्तोऽपान्तराले वर्तते तथोपशमसम्यक्त्वात्प्रपतन् मिथ्यात्वमद्याप्यसासयसोक्ख-न०(शाश्वतसौख्य) निर्वाणसाते, जी० 1 प्रति०। प्राप्तोऽपान्तराले वर्तमानः सासादन इति। नित्यसुखे, पञ्चा०७ विव०। अथ कथं ससम्यग्दृष्टिरुपशमसम्यक्त्वतः प्रच्यवमानत्वात्, उच्यतेसासया-स्त्री०(शाश्वती) अविनश्वर्याम्, औ० च्यवनेऽप्यव्यक्तमुपशमगुणवेदनाद्।अत्रैव दृष्टान्तमाहसासयाणंतय-न०(शाश्वतानन्तक) अक्षये जीवादिद्रव्ये, स्था० 10 ठा० | आसादेउं व गुलं, ओहीरंतो न सुतु जा मुयति। ३उ०। सं आयं आदें तो, सासादो वावि सासाणो।।१२६|| सासयाऽसासय-त्रि०(शाश्वताऽशाश्वत) शाश्वतं-नित्यं सर्ववस्तुजातं यथा कश्चित्पुरुषो गुडमास्वाद्य तदनन्तरमोहीरति निद्रायते, न पुनः द्रव्यास्तिकनयाश्रयादशाश्वतं वा नित्यं प्रतिक्षणविनाशरूपं पर्यायनया सुष्टु अद्यापीति / स च निद्रायमाणोऽव्यक्तमास्वादितगुडमाधुर्यमनुश्रयणात्, द्रव्यास्तिकपर्यायास्तिकनयाश्रयणेन नित्यानित्ये, सूत्र०१ भवति। एवम् उपशमसम्यक्त्वात् प्रच्यवमानो मिथ्यात्वमद्याप्यप्राप्तोऽश्रु०१२ अ०। व्यक्तमुपशमगुणं चेदयत इति सम्यग्दृष्टिः। संप्रति सासादनशब्दव्युत्पसासयासाऽसयाणुओग-पुं०(शाश्वताऽशाश्वतानुयोग) शाश्वतं च त्तिमाह- स्वमात्मीयम्, आयं स्वायं यत्र “सासादो वावि सासाणो" अशाश्वतं च शाश्वताऽशाश्वतम् / तदनुयोगः / द्रव्यानुयोगभेदे, तत्र सास्वादो व्यक्तोपशमगुणस्तत्सहित इति कृत्वा सास्वादनः / सह जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्यायाप्राप्तितोऽशाश्व आस्वादनं यस्य स तथेति व्युत्पत्तेः। वृ०१ उ०१प्रक०। तमित्येवमतो द्रव्यानुयोगे, स्था० 10 ठा०३ उ०। सासायणगुणट्ठाण-न०(सास्वादनगुणस्थान) द्वितीयगुणस्थाने, कर्म० सासवणाल-न०(सर्षपनाल) सर्षपभर्जिकायाम्, आतु०) सर्षपकन्द 2 कर्म| . ल्याम्, आचा०२ श्रु०१चू०१ अ०८ उ01 सासायण-पुं० [सास्वाद(शात)(साद)न] निरुक्तविधिना वर्ण-लोपः सासायणभाव-पुं०(सास्वादनभाव) सास्वादनसम्यग्दृष्टित्वे, कर्म० सहेषत्तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनम् / अथापि 4 कर्म०। मिथ्यात्वोदयाभावादनन्तामुबन्ध्युदयकलुषितत्वश्रद्दधानरसास्वाद सासायणसम्मत्त-न०(सास्वादनसम्यक्त्य) सम्यक्त्वभेदे, ध०॥ मात्राञ्चिते सम्यक्त्वे, औसमन्ताच्छातयन्ति मुक्तिमार्गाद् झंशयन्ती सास्वादनं च पूर्वोक्तौपशमिकसम्यक्त्वात्पततो जघन्यतः समये त्याशातनम् / अनन्तानुबन्धकषायवेदने, सहाशातनेन वर्तत इति उत्कर्षतश्च षडावलिकायामवशिष्टायामनन्तानुबन्ध्युदयात्तद्वमने साशातनम् / सम्यक्त्वभेदे, विशे० सासादनं तत्र आयमौपशमिक तदास्वादनरूपम्। यतः-'"उवसमसम्मत्ताओ, चयओ मिच्छं अपावसम्यक्त्वलक्षणं सादयतिअपनयति आसादनम् अनन्तानुबन्धिकषाय माणस्स। सासायणसम्मत्तं, तयंतरालम्भि छावलिअं॥१॥" इति। ध० वेदनम् / अत्र पृषोदरादित्वाद्यशब्दलोपः (3-2-155) रम्यादिभ्यः 2 अधिक कर्तव्यनद प्रत्ययः (5-3-126) सति हि अस्मिन्परमानन्दरूपानन्त- सासायणसम्मदिहिगुणट्ठाण-न० [सास्वा(सा)दनसम्यग्दृष्टिसुखदो निःश्रेयसतरुबीजभूतो ग्रन्थिसंभवौप-शमिकसम्यक्त्वलाभो | गुणस्थान] कर्म०। आयम्-औपशमिकसम्यक्त्वलाभलक्षणं जघन्यतः समयमात्रेणोत्कर्षतः षड्भिरावलिकाभिरपच्छतीति / ततः सादयति अपनयतीत्यासादनम् अनन्तानुबन्धिकषायवेदनम्