________________ साविक्ख 763 - अभिधानराजेन्द्रः - भाग 7 सासयजत्ता षां ते सापेक्षाः / गच्छवासिषु, व्य०१ उ० / गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां परिपालयति स सापेक्षः। ध०३ अधि०। आचार्यस्य शिष्यैः प्रातीच्छिकैश्च सर्व कर्त्तव्यं तेच तथा कुर्वन्तः सापेक्षा उच्यन्ते। व्य०४ उ०। सावि(न)-पुं०(स्वापिन्) स्वप्नशीले, बृ० 1 उ०२ प्रक०। सास-पुं०(श्वास) प्राणने, अतिशयत ऊर्ध्वश्वासरूपे रोगभेदे, ज्ञा० १श्रु०१३ अ० जी०। जं०। विपा०1 *शश्य-न० / "लुप्त य-र-व-श-प-सां श-प-सां दीर्घः" ||8/143 // इत्यादेः स्वरस्य दीर्घः / श्य इत्यस्य यलोपे 'सासम् / धान्यवनस्पती, प्रा०१पाद। सासंत-त्री०(शासत्) शिक्षां ददति, उत्त०१ अ०। आज्ञापयति, उत्त० १अ०॥ सासचउक्क-न०(श्वासचतुष्क) उच्छासोद्योतातपपराघातसमूहे, कर्म० 5 कर्म०। सासग-पुं०(शश्यक) रत्नविशेषे, कल्प०१ अधि० 3 क्षण। सासण-न०(शासन) शास्यन्तेऽनेन जीवा इति शासनम् / द्वादशाङ्गे, आव०१ अ०। प्रवचने, प्रश्न०५ संव० द्वार। सम्मका आज्ञायाम्, जं० 3 वक्ष० / प्रव० / सूत्र० / बृ० / प्रतिपादने, नं0 1 शिक्षणे, अनु० / ज्ञा० / शिष्यते प्रतिपाद्यते इति शासनम् / शिक्षणीये, प्रश्न०१ संव० द्वार। सूत्र०। सासणगरिहा-स्त्री०(शासनगर्हा) प्रवचननिन्दायाम, पञ्चा०७ विव०। सासणमालिण्ण-न०(शासनमालिन्य) जिनप्रवचनस्य लोकविरुद्धा चरणोपघाते, हा० 23 अष्ट० / ('पभावणा' शब्दे पञ्चमभागे 438 पृष्ठे विस्तरो गतः।) सासणसुरी-स्त्री०(शासनसुरी) प्रवचनदेवतायाम्, पञ्चा० 8 विव० सासणाम-न०(श्वासनामन्)उच्छासनामनि, कर्म० 5 कर्मा सासय-त्रि०(शाश्वत) शश्वद् भवतीति शाश्वतम्, सूत्र०१ श्रु०५१० 2 उ० शश्वद्भावाच्छाश्वतम्। सततोपयोगे,विशे० आ० म० नं०। आचा० / नित्ये, सूत्र०२ श्रु०१ अ०। आव० 1 विशे० / ध्रुवे,विशे०। अनादौ, स्था० 5 वा० 3 उ०। सूत्र० / ज्ञा० / प्रतिक्षणसत्तालिङ्गत्वादवस्थिते, स्था०५ ठा०३ उ०। सूत्र०। प्रव०। आ-चा० शश्वद्भवनस्वभावे, जी०३ प्रति०४ अधि० / अविनाशिनि, सूत्र० 1 श्रु०१ अ० 1 उ०। शश्वद्भाविनि, प्रज्ञा० 36 पद / शश्वद् भवनस्वभावे, नं० प्रतिक्षणं सद्भावात् (भ० 2 श० 130 / ) अनादिनिधने, स्था० 1 ठा० 3 उ०। दशा अपुनरागामिनि, दश० 6 अ०४उ०। साद्यपर्थवसिते, प्रश्र० 4 संव० द्वार / सर्वकालभाविनि, आ० म०१ अ० सदाभाविनि, स०आ०म०। सूत्र०। द्रव्यार्थतयाऽविच्छेदेन प्रवृत्ते, स० जीवाः शाश्वता अशाश्वता वा ? जीवा णं भंते ! किं सासया, असासया य? गोयमा ! जीवा सिय सासया, सिय असासया।से केणतुणं भंते ! एवं वुचइजीवा सिया सासया, सिया असासया ? गोयमा ! दव्वट्ठयाए सासया, भावट्ठयाए असासया। से ते णटेणं गोयमा! एवं वुचइ० जाव सिय असासया। नेरझ्याणं मंते ! किं सासया असासया। एवं जहा जीवा तहा नेरइया वि एवं० जाव वेमाणिया० जाव सिय सासया सिय असासया। (सू०२७४४) 'दव्वट्ठयाए' ति-जीवद्रव्यत्वेनेत्यर्थः / 'भावट्ठयाए' त्ति-नारकादिपर्यायत्वेनेत्यर्थः / भ०७ श०२ उ०। पूर्वकृतकर्मणश्च वेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे संतियुज्यत इति तच्छाश्वतत्वसूत्राणि, तत्र च नेरइयाणं भंते! किंसासया असासया? गोयमा! सियसासया सिय असासया। से केणटेणं भंते ! एवं वुच्चइ नेरइया सिया सासया सिय असासया? गोयमा ! अव्वोच्छित्तिणय-याए सासया वोच्छित्तिणयट्ठयाए असासया, से तेणटेणं जाव सिय सासया सिय असासया एवं० जाव वेमाणिया 0 जाव सिय असासया / सेवं भंते ! सेवं मंते ! त्ति। (सू०२९०) 'अव्वोच्छित्तिणयट्ठयाए' त्ति अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थो-द्रव्यमव्यवच्छित्तिनयार्थस्तद्भावस्तथा तया अव्यवच्छित्तिनयार्थतया द्रव्यमाश्रित्य शाश्वता इत्यर्थः, 'वोच्छित्तिणयट्ठायाए' त्ति व्यवच्छित्तिप्रधानो यो नयस्तस्ययोऽर्थः-पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया पर्यायानाश्रित्य अशाश्वता नारका इति। भ०७ श०३ उ०ा निर्वाणे, जी०१ प्रति०। औ०। जन्ममरणादिरहितत्वात्। सिद्धे, स्था०२ ठा० 1 उ०ा त्रिकाले फलदायकत्वात् ब्रह्मचर्ये, उत्त०१६ अ०॥ *स्वाशय-पुं० / स्वकीये आशये, स्वदर्शनाभ्युपगमे, सूत्र० १श्रु० 1 अ०३ उ०। शोभनाध्यवसाये, ध० 2 अधि०। *स्वाश्रय-पुं० / स्व-आत्मीय उत्पत्तिप्रत्ययो यासु ताः स्वाश्रयाः। अविनष्टयोनिषु, आचा० २श्रु०१ अ०१ उ०) *स्वासक-पुं०। दर्पणाकारे अश्वालङ्कारविशेष, जं०३ वक्षः। सासयचेइय-न०(शाश्वतचैत्य) नन्दीश्वरादिव्यवस्थिते चैत्ये, जीता सासयजत्ता-स्त्री०(शाश्वतयात्रा) नन्दीश्वरादिषु वैमानिकदेवैः कृतायां तीर्थयात्रायाम, ध० / अष्टाहिकास्वपि चैत्राश्विनाष्टाहिके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति / यदाहुः"दो सासथजत्ताओ, तत्थेगा होइ चित्तमासम्मि। अट्ठाहिआहिमहिमा, वीआ पुण अस्सिए मासे / / 1 / /