________________ सावज्जायरिय 792 - अमिधानराजेन्द्रः - भाग 7 साविक्ख मतित्थयरसासणस्स काले / एयं च गोयमा ! सावजायरिएणं | ज्झायसयासे सालिभद्दइन्भदासचेडी वयणेणं दो मासयसुवण्णकएवचंतो पावियं / महा०५ अन कमेण सय बुद्धो जाओ। पडिबोहिऊण पचसयचोरसहिओ सिद्धो अ। सावण-त्रि०(श्रावण) श्रवणे पयोजककर्तरि, षो०११ विव०। आव०॥ इत्थेव तिंदुगुजाणे पंचसयसमणअज्जियासहस्सपरिवुडो पढमसिण्हवो श्रोत्रेन्द्रियजे ज्ञाने, नपुं०। द्वा० 26 द्वा०। श्रवणयुक्तपौर्णमासीघटिते जमाली ठिओ, ढेकेणकुंभयारेण पढमं निअसालासंठिआ भगवओधूआ मासे, पुं। ज्यो०१पाहुन पियदसणा अज्जा साडिया एगदेस अंगारं छोण, कयमाणे किय' मिति सावणमास-पुं०(श्रावणमास) त्रिंशद्रात्रिन्दिवात्मके कर्ममासे, ज्यो० वीरवयणं पडिवण्णं पडिवञ्जाविया तीएयसेससाहुणी साहुणोपडिबोहिया १पाहुन सामी चव अल्लीणा एगो चेव जमाली विप्पडिवन्नो ठिओ / इत्थेव सावणसंवच्छर-पुं०(सावनसंवत्सर) ऋतुसंवत्सरे, स्था०५ ठा०३ तिंदुगुजाणे केसीउमारसमणो गणहरो भगवया गोयम-सामिणा कुट्ठओ उन जाणाओ आगंतूण परुप्परं संवायं च का पंचजामं धम्म कारिओ। सावतेय-न०(स्वापतेय) शुद्धे द्रव्यजाते, सूत्र०२ श्रु० 10 // इत्थेव एणं वासारत समणो भयवं महावीरो ठिओखंडपडिमाए सक्केण य सावत्थिया-स्त्री०(श्रावस्तिका) उडुपाटिकगणस्य प्रथमशाखायाम्, पूइओ चितं च तवोकम्ममकासी। इत्थेव जियसत्तू धारणीपुत्तो कल्प०२ अधि०८ क्षण। खंदगायरिओ उप्पपणो। जो पंचसयसीस-सहिओ पालगेणं कुंभयार कडनयरे जतेण पीलिओ। इत्थेव जिय-सत्तुरायपुत्तो भद्दो नाम पव्वइत्ता सावत्थी-स्त्री०(श्रावस्ती) कुणालजनपदप्रधाननगर्याम्, प्रज्ञा०१ पद। पडिमं पडिवन्नो विहरंतो वेरजे संपत्तो चारिउ त्ति काऊण गहिओ भ०। ज्ञा०। एकं श्रावस्त्याम् / कल्प०१ अधि०६ क्षण / प्रव० / उत्त०। रायपुरिसेहिं तत्थ य गोखीरंदाउं कक्कडदज्झेहिं वेदिओ मुक्को सिद्धो अ ज्ञा०ा आव०॥ भ० स्था०। आ०का आ०म०) जहा रायगिहाइसु तहा इत्थ वि नयरीए बंभदत्तहिंडी जाया / इत्थेव "दुहसरितारणवत्थी, सावत्थी सयलसुक्ख पसवत्थी। खुडगकुमारो अजिय-सेणायरियसीसो जणणी मयहरिया आयरियउवनमिऊण संभवजिणं, तीसे कप्पेमि कप्पलयं // 1 // " ज्झायनिमित्तं वारस वरिसाणि दव्वओ सामण्णो ठिओ, नट्टविहीए सुनु अत्थि इहेव दाहिणद्धभारहे वासे अगणिज्जगुणविसए कुणालाविसए गाइयं, सुठु वाइयं दिव्वाइं गीयं सोउं जुवरायसत्थवाहभजा सव्वम्मि सावत्थीनाम नयरी, संपइ काले महचित्तिरूढा जत्थ अज्ज वि तेहिं सम पडिबुद्धो, एवमाईणं अणेगेसिं संविहाणगरयणाणं उप्पत्ती एसा घणगहणवणमहिट्टियं सिरिसंभवनाहपडिमाविभूसियं गयणग्गलग्गसिहरं नयरी रोहणगिरिभूमि ति। पासहियजिणबिंबमंडियदेवउलियाअलंकरियं जिणभवणं ति चिट्ठइ "सावस्थिमहातित्थ-स्स कप्पमेयं पदंतु विबुहवरा। पायारपरियरियं। तस्स चेइयस्स दुवारे अदूर-सामंते विल्लिरउल्लिसिहरं जिणपवयणभत्तीए, इय भणइ जिणप्पहो सूरी // 1 // " अतुल्लपलवसिणिद्धच्छाओ महल्लसाहाभिरामो रेत्तण्णो अ पायवो दीसइ / तस्स य जिणभवणस्स पउल्लीए जे कयाडसपुडा आसि ते इति श्रीश्रावस्तीकल्पः। ती०३६ कल्प०। माणिभद्दजक्खाणुभावाओ सूरिए अत्थमिते सयमेव लग्गति म्ह, उदिए सावयगुण-पुं०(श्रावकगुण) अक्षुद्रत्वादिषु श्राद्धगुणेषु, "धम्म-रयणस्स यदिणयरे सयमेव उग्घडंति म्ह। कलिकालदुल्ललिअवसेण अल्लावदीण जुग्गो, अक्खुद्दो रूववं, पगयसोम्भो। लोगप्पिओ अकूरा, भीरू असढो सुरत्ताणस्स मल्लिक्केण हेव्व-सनामेणं वहडाइच्च' नगराओ आगतूण सुदक्खिन्नो // 1 // " लजालुओ दयालू, मज्झत्थो सोमदिद्विगुणरागी। पायारभित्तिकवाडाइ बिंबाणि अभग्गाणि, मंदप्पभावा हि भवंति दूसमाए सक्कह सुपक्कजुत्तो, सुदीहदंसी विसेसन्नू // 2 // ' ध० 20 1 अधि० अहिट्ठायगा / तहा तस्सेव चेइयस्स सिहरे जत्तागयसंघेणं कीरमाणे १गुण ण्हवणाइम--हूसवे आगंतूण एगो चित्तगो ठविस्सइ / न य कस्स वि भयं सावसलोणी-स्त्री० [स(शि)लावण्य ] सर्वांशैलावण्ययुक्तायाम्, जाणइ। जातमंगलपईवकए सट्ठाणमुवगच्छइ त्ति इत्थेवनयरीए उच्चाय "सावसलोणी गारडी, नवखी कवि विसगंठि। भडपञ्चलिओ सो मरइ, यणं चिट्ठइ जत्थ समुद्दवंसीया करा दल्लनरिंदकुल संभूया रायाणो छत्त जासु न लग्गइ कठि।।१।।" सर्वसलावण्या काऽपि नवीना विषग्रन्थिः भत्ता अज विनियदेवयस्स पुरखमहग्घमुलं पल्लाणीयं अलंकियं विभूसियं यस्य कण्ठे न लगति स भटः कामुकः प्रत्युत सम्मुखं मियत इत्यर्थः / महाउरंगमं ढोअंति। "अंगुलीविजा'' य इत्थेव बुद्धेण संपयासिया प्रत्युतेत्यस्य स्थानेऽनेन पचलियाऽऽदेशः। प्रा० ढुं०४ पाद। महप्पभावा। इत्थेव निप्पखंति नाणाविहा साली। जेसिं सव्वसालिजाईणं सावसेस-त्रि०(सावशेष) अनस्तमिते, कल्प०३ अधि०६ क्षण। प्रश्रा इक्विक्के कणम्मि निखिप्पमाणे आसिहं भरिज्जइ महंतं खोरयं / इत्थेव सावा-स्त्री०(शाया) भुजपरिसर्विणीविशेषे, जी०२ प्रतिका भयवं संभवसामिणो चवणजम्मणके वलनाणुप्पत्तिकालाणगाई सावासग-पुं०(स्वावासक) स्वनीडे, सूत्र०१ श्रु०१४ अ०॥ सुरासुरनरभवणमणरंजणाई अकारि। कोसंवीपुरीए उप्पन्नोजियसत्तुनि- | सावित-त्रि०(श्रावयत्) इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रवणवसचिवकासपुत्तो, जस्स कुच्छि-संभूओ कठिनो महरिसी, जणयम्मि पथमानयति, भ०६श० 33 उ०। विवन्ने विजाअहिजणत्थं एयं नयरिं समागओ पिउमि तइंददत्तउव- | साविक्ख-पुं० (सापेक्ष) सह अपेक्षा गच्छस्येति गम्यते ये