________________ सावगदिणकिरिया 785 - अभिधानराजेन्द्रः - भाग 7 सावगधम्म पत्ते भोअणसमए, बारस्सालोअणं कुजा॥१॥" (ध०1) "भोजनानन्तरं दोषरहितं नमस्करणं तदप्ययुक्तमेव / ध० २अधि०। (रात्रिकर्त्तव्यं वाम--कटिस्थो घटिकाद्वयम्।शयीत निद्राया हीनम्-यद्वा पदशतं,व्रजेत् 'सयण' शब्देऽस्मिन्नेव भागे उक्तम्।) // 3 // ' अथोत्तरार्द्धव्याख्या- 'संवरणे' त्यादि भोजनानन्तरं संवरणं ___ अथ निद्रान्ते किं कर्तव्यमित्याहप्रत्याख्यानं दिवसचरमं ग्रन्थिसहितादि वा, तस्य कृति करणे, सति निद्राक्षयेऽङ्गनाऽङ्गाना-मशौचादेर्विचिन्तनम्। संभवे देवगुरुवन्दन-पूर्वमित्यनुक्तमप्यवसेयं, यतो दिनकृत्ये- "देवं | इत्याहोरात्रिकी चर्या, श्रावकाणामुदीरिता॥६८|| गुरुं च वन्दित्ता, काउं संवरणं तदा" इति। तथा ततः-प्रत्याख्यान- ततः परिणतायां रात्रौ निद्रायाः क्षये-नाशे सत्यनादिभवाभ्यासकरणानन्तरं, शास्त्रार्थानां-शास्त्रप्रतिपादितभावानां चिन्तनं-स्मरणं रसोल्लसदुर्जयकामरागजयार्थम् अङ्गनाः स्त्रियस्तासामङ्गनानाविचारणं वा इदमित्थं भवति नवेति संप्रधारणमिति यावत, कथं? सार्द्ध शरीराणां यदशौचम्-अपावित्र्यं तस्य विचिन्तन-विशेषेण विचारणम्, सह कैः तज्ज्ञैः, तं शास्त्रार्थ जानन्तीति तज्ज्ञास्तैर्गीतार्थयतिभिः आदिशब्दात्- जम्बूस्वामीस्थूलभद्रादिमहर्षिसुश्राद्धादिदुष्पालनप्रवचनकुशलश्राद्धपुत्रैर्वेत्यर्थः' गुरुमुखाच्छुतान्यपिशास्त्रार्थरह-स्यानि शीलपालनपवित्रचरित्रकषायजयोपायभवस्थित्यत्यन्तदुःस्थतापरिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीति कृत्वा।। धर्ममनोरथानां ग्रहणम्; एषामपि चिन्तनमित्यर्थः, तद्विशेषतो गृहिधर्मों संम्प्रति संध्याविषयं यत्कर्तव्यं तदाह भवतीत्यन्वयः। ध०२ अधिक। सायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता। अनारिसामाइयडाइ, सड्डी कारण फासए। गुरोर्विश्रामणा चैव, स्वाध्यायकरणं तथा॥६६।। पोसह दुहओ पक्खं, एगराई न हावइ॥२३|| सार्य-संध्यासमयेऽन्तर्मुहूर्ताद पुनस्तृतीयवारमित्यर्थः, जिनाभ्य- | अगारी-गृहस्थःसामायिकाङ्गानिसामायिकस्य अङ्गानिसामायिकाचदिवपूजनं विशेषतो गृहिधर्मे इति संटङ्कः। एवमग्रेऽपि।अत्र चार्यं विशेषः- झानि निःशङ्कितनिःकाशितनिर्विचिकित्सितामूदृष्टि-प्रमुखाणि कायेन उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यम्, यदभाणिदिनकृत्ये- स्पृशति, कीदृशः सन् श्रद्धीश्रद्धावान् सन् पुनर्गृहस्थः उभयोः-शुक्ल"उस्सग्गेणं तु सड्ढो उ, सचित्ताहारवज्जओ। इक्कासणगभोई अ,बंभयारि कृष्णपक्षयोः पौषधं सेवते चतुर्दशीपूर्णिमास्यादिषु पौषधम्-आहारपौषतहेव य॥१॥" यश्चैकभक्तं कर्तुं न शक्नोति स दिवसस्याष्टमे भागेऽन्त- धादिकं कुर्यात् एकरात्रिमपिएकदिनमपि न हापयेत्-न हानि कुर्यादिमुहूर्तद्वयलक्षणे यामिनीमुखादौ तु रजनीभोजनमहादोषप्रसङ्गादन्त- त्यर्थः / रात्रिग्रहणं दिवाव्याकुलतायां रात्रौ अपि पौषधं कुर्यात्। चेत् एवं मुहूर्तादर्वागेव वैकालिकं करोति, यतो दिनकृत्य एव-"अह न सक्केइ नस्यात् तदा चतुर्दशी अष्टमी उद्दिष्टा महाकल्याणकपूर्णिमा चतुर्मासकत्रकाउंजो, एगभत्तंजओ गिही। दिवसस्सऽहमे भागे, तओ भुंजे सुसावओ यस्य दिवसे पौषधं कुर्यात्। सामायिकाङ्गत्वेनैव सिद्धे भेदेनोपादानमा||१॥" वैकालिकानन्तरं च यथाशक्ति दिवसचरमं सूर्योद्मान्तं दरख्यापनार्थम्। उत्त०५ अ०) मुख्यवृत्त्या दिवसे सति द्वितीयपदे रात्रवपि करोति, कृत्वा च संध्यायाम् | सावगधम्म-पुं०(श्रावकधर्म) श्रावकाणामुक्तशब्दार्थानां दुर्गतिअर्द्ध-बिम्बदर्शनादर्वाग् पुनरपि यथाविधि जिनं पूजयति। सा च दीप- गर्तनिपतज्जन्तुधरणप्रवणपरिणामस्तत्पूर्वकमनुष्ठानं श्रावकधर्मः। पञ्चा० धूपरूपावसेयेति भावः, तथा प्रतिक्रमणस्य सामायिकम् 1, चतु- 1 विव० आव०। सम्यक्त्वमूलेऽणुव्रतशिक्षाव्रतगुणवतरूपे गृहिधर्मे विंशतिस्तवो 2, वन्दनकम् 3, प्रतिक्रमणम् 4, कार्योत्सर्गः 5, अणुव्रताद्युपासकप्रतिमागतक्रियासाध्ये,लका धo S0 / पञ्चाo प्रत्याख्यानं 6 चेति षड्विधावश्यक-क्रियालक्षणस्य कारिताकरणम्, साम्प्रतं द्वादशविधं श्रावकधर्ममुपन्यस्यन्नाहविशेषतो गृहिधर्म इति संबन्धः / अयं भावः-संध्यायां जिनपूजनानन्तरं पञ्चेवऽणुय्वयाई,गुणव्वयाई च हुंति तिन्नेव / श्रावकः साधुपाचे पौषधशालादौ वा गत्वा प्रतिक्रमणं करोति / सिक्खावयाई चउरो, सावगधम्मो दुवालसहा॥६॥ प्रतिक्रमणशब्दवावश्यकविशेषवाच्यपि। अत्र सामान्येन सामायिकादि पञ्चेति सङ्ख्या एवकारोऽवधारणे। पञ्चैव न चत्वारि षड्वा / अणूनि च षडविधावश्यकक्रियायां रूढः, अध्ययनविशेषवाचिनोऽपि प्रतिक्रमण- तानि व्रतानि चाणुव्रतानि महाव्रतापेक्षयाचाणुत्वमिति; स्थूरप्रणातिशब्दस्य नोआगमतो भावनिक्षेपमपेक्ष्य षडावश्यकरूपज्ञानक्रियासमु- पातादिविनिवृत्तिरूपाणीत्यर्थः / गुणव्रतानि च भवन्ति त्रीण्येव न दायप्रवृत्तेरविरोधात्। क्रियारूप एकदेशे आगमस्याऽभावान्नो आगमत्वं न्यूनाधिकानि वा / अणुव्रतानामेवोत्तरगुणभूतानि व्रतानि गुणव्रतानि नोशब्दस्य देशनिषेधार्थत्वात्, उक्तं च-"किरिआगमोण होइ,तस्स दिग्वतभोगोपभोगपरिमाणकरणानर्थदण्डविरतिलक्षणानि, एतानि च णिसेधम्मि नो त्ति सद्दो त्ति" / तत्र सामायिकमातरौद्रध्यानपरिहारेण भवन्ति त्रीण्येव। शिक्षापदानि च शिक्षाव्रतानि वा, तत्र शिक्षाअभ्यासःस धर्मध्यानकरणेन शत्रुमित्रकाञ्चनादिषु समता, तच्चपूर्वमुक्तं चतुर्विशति- च चारित्रनिबन्धनविशिष्टक्रियाकलापविषयस्तस्य पदानिस्थानानि * स्तवः चतुर्विशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं गुणकीर्तनं, तस्य च तद्विषयाणि वा व्रतानि शिक्षाव्रतानि। एतानिच चत्वारि सामायिकदेशाकार्योत्सर्गमनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः, अयमपि पूर्वमुक्तः।। वकाशिकपोषधोपवासातिथिसंविभागाख्यानि / एवं श्रावकधर्मो वन्दनं वन्दनायोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यकविशुद्ध द्वात्रिंश- द्वादशधाद्वादशप्रकार इति गाथासमासार्थः /