________________ सावग(य) 783 - अभिधानराजेन्द्रः - भाग 7 सावग(य) विबुहजणनिदिएणं, किं संसाराऽणुबंधेणं // 362 / / तेऽपि च साध्वादयः कृताञ्जलिपुटारचितकरपटाञ्जलयः श्रद्धासंवेगतदत्र (सामण्यां) यन्न प्राप्तं तदर्थमेवोद्यमं करोमीति विबुधजन- पुलकितशरीराः-श्रद्धाप्रधानसंवेगतो रोमाञ्चितवपुषोऽवनामितोत्तनिन्दितेन किं संसारानुबन्धेन / इति निगदसिद्धो गाथात्रयार्थः / माङ्गाः सन्तस्तद्वन्दनं बहु मन्यन्ते शुभध्यानाः-प्रशस्ताध्यवसायाः। ___ इत्थं चिन्तनफलमाह इत्युभयोः फलमरह-- वेरग्गं कम्मक्खय-विसुद्धनाणं च चरणपरिणामो। तेसिं पणिहाणाओ, इयरेसिं पिय सुभाउ झाणाओ। थिरया आउय बोही, इय चिंताए गुणा हुंति॥३६३।। पुन्नं जिणेहि भणियं, नो संकमउ त्ति ते मेरा // 370 / / इत्थं चिन्तयतो वैराग्यं भवत्यनुभवसिद्धमवैतत्, तथा कर्मक्षयः तेषामाद्यानां वन्दननिवेदकानां प्रणिधानात्तथाविधकुशलचित्तातत्त्वचिन्तनेन, प्रतिपक्षत्वात् विशुद्धज्ञानं च निबन्धनहानः, चरणपरि- दितरेषामपिच वन्द्यमानानांशुभध्यानात्तच्छ्रवणप्रवृत्त्या पुण्यं जिनैर्भणिणामः प्रशस्ताध्यवसायत्वात्, स्थिरता धर्मे प्रतिपक्षा-सारदर्शनात्, तम्-अर्हद्विरुक्तं नच संक्रमत इति न निवेदकपुण्यं निवेद्यसंक्रमेण आयुरिति कदाचित्परभवायुष्कबन्धस्ततस्तच्छुभत्वात्सर्वं कल्याण यतश्चैवमतो मर्यादेयमवश्यं कार्येति। बोधिरित्थं तत्त्वभावनाभ्यासात् / एवं चिन्तायां क्रियमाणायां गुणा विपर्यये दोषमाहभवन्त्येवं चिन्तया वेति। जे पुणऽकयपणिहाणा, वंदित्ता नेव वा निवेयंति। गोसम्मि पुथ्वभणिओ, नवकारेणं विबोहमाईओ। पच्चक्खमुसावाई, पावा हु जिणेहि ते भणिया / / 371 / / इत्थ विही गमणम्मि य, समासओ संपक्खामि // 364 // ये पुनरनाभोगादितोऽकृतप्रणिधाना वन्दित्वा नैववा वन्दित्वा निवेदगोसे-प्रत्युषसि पूर्वभणितो नमस्कारेण विबोधादिः अत्र विधिः इति यन्ति अमुकस्थाने देवान्वन्दिता यूयमिति प्रत्यक्षमृषा-वादिनोऽकृतगमने च समासतः संप्रवक्ष्यामि विधिमिति। निवेदनात्पापा एव जिनैस्ते भणिता मृषावादित्वादेवेति। अहिगरण खामणं खलु, चेइयसाहूण वंदणं चेव। जे विय कयंजलिउडा, सद्धासंवेगपुलइयसरीरा। संदेसम्मि विमासा,जह गिहिगुणदोसविक्खाए।।३६५।। बहु मन्नंति न सम्म, वंदणगं ते वि पाव त्ति // 372 / / . अधिकरणक्षामणं खलु मा भूत्तत्र मरणादौ वैरानुबन्ध इति तथा येऽपि च साध्वादयो निवेदिते सति कृताञ्जलिपुटाः श्रद्धासंवेग चैत्यसाधूनामेव च वन्दनं नियमतः कुर्यात् गुणदर्शनात्, संदेशे विभाषा पुलकितशरीरा इति पूर्ववन्न बहु मन्यन्ते न सम्यक् वन्दनकं कुर्वन्ति (यतिगृहिगुणदोषापेक्षयेति) यतेः संदेशको नीयते न सावद्यो गृहस्थस्य तेऽपि पापा गुणवति स्थानेऽवज्ञाकरणादिति। इति चैत्यसाधूनां वन्दनं चेति यदुक्तं तद्विस्फा-रयति। क्वचिद्वेलाभावेऽपि विधिमाह-- साहूण सावगाण य, सामायारी विहारकालम्मि। जइ विन वंदणवेला, तेणाइभएण चेइए तह वि। जत्थ त्थि चेइयाई, वंदावंती तहिं संघं // 366|| ठूणं पणिहाणं, नवकारेणावि संघम्मि॥३७३|| साधूनां श्रावकाणां चोक्तशब्दार्थानां (2) सामाचारी-व्यवस्था कदा यद्यपि क्वचिच्छून्यादौ न वन्दनवेला स्तेनश्वापदादिभयेषु चैत्यानि विहरणकाले विरहणसमये, किं विशिष्टत्याह-यत्र स्थाने सन्ति चैत्यानि तथापि दृष्ट्वा अवलोकनिबन्धनमपि प्रणिधानं नमस्कारेणापि संघ इति वन्दयन्ति तत्र संघ चतुर्विधमपि प्रणिधानं कृत्वा स्वयमेव वन्दत इति। संघविषयं कार्यमिति। पढमं तओ य पच्छा, वंदंति सयं सिया ण वेल त्ति। तम्मि य कए समाणे, वंदवणागं निवेइयव्वं ति। पढम चिय पणिहाणं, करंति संघम्मि उवउत्ता / / 337 / / तयभावम्मि पमादा, दोसो भणिओ जिणिंदेहिं // 374 / / प्रथममिति--पूर्वमेव सङ्घ वन्दयन्ति ततः पश्चात्सङ्घवन्दऽनोत्तरकालं तस्मिन्नपि एवंभूते प्रणिधाने कृते सति वन्दनं निवेदयितव्यमेव वस्तुतः वन्दन्ते, स्वयम्, आत्मना आत्मनिमित्तमिति स्यान्न वेलेतिस्तेनादि- संपादितत्वात्, तदभावे-तथाविधप्रणिधानाकरणे प्रमादाद्धेतोर्दोषो भयसार्थगमनादौ तत्रापि प्रथममेव वन्दने प्रणिधानं कुर्वन्ति संघविषय- भणितो जिनेन्द्रैर्विभागायातशक्यकुशलाप्रवृत्तेरिति। मुपयुक्ताः संघं प्रत्येतद्वन्दनं संघोसयं वन्दत इति! उपसंहरन्नाहपच्छाकयपणिहाणा,विहरंता साहुमाइ दळूणं / एवं सामायारिं, नाऊण विहीइ जे पउंजंति। जंपति अमुगठाणे, देवे वंदाविया तुम्भे // 368|| ते हुंति इत्थ कुसला, सेसा सव्वे अकुसला उ॥३७५।। पश्चात्तदुत्तरकालं कृतप्रणिधानाः सन्तस्तदर्थस्य संपादितत्वाद्विहरन्तः एतामनन्तरोदितां सामाचारी-व्यवस्था ज्ञात्वा विधिना ये प्रयुञ्जते; सन्तः साध्वादीन्दृष्ट्वा साधुंसाध्वी श्रावकं श्राविकां वा जल्पन्तिव्यक्त यथावद् ये कुर्वन्तीत्यर्थः,ते भवन्त्यत्र विहरणविधौ कुशलाः शेषा च भणन्ति। किम् अमुकस्थाने-मथुरादौ देवान्वन्दिता यूयमिति। अकुशला एव-अनिपुणा एव; नचेयमयुक्ता संदिष्ट-वन्दनकथनतीर्थते विय कयंजलिउडा, सद्धासंवेगपुलइयसरीरा। स्नपनादिदर्शनादिति / श्रा०। (श्रावकदिनक्रिया 'सावगदिणकिरिया' अवणामिउत्तमंगा, तं बहु मन्नंति सुहझाणा // 366 / / शब्दे वक्ष्यते।)