________________ सालिभद्द 776 - अभिधानराजेन्द्रः - भाग 7 सावग(य) स्वामीति भावयन् वैराग्यमुपजगाम। वर्धमानस्वामिसमीपे च प्रवद्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषू / पन्नवानिति सोऽयमिह संभाव्यते, केवलमनु तरोपपातिकाङ्गेनाधीत इति / स्था० 10 ठा० 3 उ०। ती०। कपिलमहर्षेः स्वगृहे भोजयितरि श्रावस्तीवास्तव्ये व्यवहारिणि, उत्त०८ अ० (कविल शब्दे तृतीयभागे 387 पृष्ठे कथा उक्ता।) सालिमसेल-पुं०(शालिभसेल) व्रीहिकणिकशूके, उपा०२ अ०॥ सालिया-स्त्री०(शाटिका) परिधानवस्त्रे, विशे०। आव०। शालिका-स्त्री०(सम्मूर्छजक्षुद्रजन्तुविशेष, आचा०१ श्रु०१ अ० ६उ। सालिसच्छियामच्छ-पुं०(शालिसाक्षिकामत्स्य) मत्स्यभेदे, भ० १श० 2 उ० सालिसय-त्रि०(सदृशक) समाने, रा०। स्था०। ज्ञा०। सालिसीस-पुं०(शालिशीर्ष) स्वनामख्याते ग्रामे, स्था०। ग्रामाक सन्निवेशात् शालिशीर्षग्रामे उद्याने प्रतिमास्थस्य स्वामिनो माघमासे तिपृष्ठभवापमानिता अन्तःपुरि मृत्वा व्यन्तरीभूत्वा तापसीरूपं कृत्वा जलभृतजटाभिरन्यदुःसहं शीतोपसर्ग चक्रे, कल्प०१ अधि०६क्षण। सालुज्जाण-पुं०(शालोद्यान) बहुशालकग्रामादहिरुद्याने आ० चू० १अ० सालुय-पुं०(शालूक) उत्पलकन्दे, भ०११श०२ उ०। (शालकोद्देशकः 'वणप्फई' शब्दे उक्तः) सालेइया(सालिही)पिया-पुं०[शा(सा)लेयिकापितृ स्वनामख्याते गृहपती, उपा०। एवं खलु जंबू! तेण कालेणं तेणं समएणं सावत्थीणयरी कोट्ठए चेइए जियसत्तू राया, तत्थणं सावत्थीए णयरीप सालिपियाणाम गाहावई परिवसइ / अड्डे दित्ते चत्तारि हिरण्णकोडीओ णिहाणपउत्ताओ चत्तारि हिरण्णकोडीओ दुडिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दस गोसाहस्सिएणं वएणं 1 फग्गुणी भारीया सामी समोसढो जहा आणंदो तहेव गिहिधम्मपडिवज्जइ, जहा कामदेवो तहाजेट्टपुत्तंठवेत्ता पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपण्णत्तिं उवसंपञ्जित्ता णं विरइ / नवरं निरुवसग्ग्गाओ एक्कारस्स वि उपासगपडिमाओतहेव भाणियव्वाओ एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववण्णे। चत्तारिपलिओवमाइं ठिई महाविदेहे वासे सिज्झि-हिति॥५६|| दसण्ह वि ओवमाइं संवच्छरे वट्टमाणाणं चिंता उववण्णा। दसण्ह वि वीसं वासाइसमणोवासयपरियाओ / एवं खलु जंबू ! समणेणंजाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दसमस्स अज्झयणस्स अयमढे पण्णत्ते / (सू०५७) 'सालिहीपिय' त्ति साले यिकापितृनाम्नः श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगामिनो वक्तव्यतानिबद्धंसालेयिकापितॄनामकं दंशममिति। दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मे गताश्चतुःपल्योपमस्थितयो देवा जाता महाविदेहे च सेत्स्यन्तीति। स्था० 10 ठा०३ उ०। साव-पुं०(साप)नावात्पः।।१।१७।। इति पस्य लुक्न / प्रा०ा पो वः॥१।२३१|| इति पस्य वः। आक्रोशे,प्रा०१ पाद! सावइत्ता-स्त्री०(श्रावयित्वा) श्रावणं कृत्वेत्यर्थे, "नामगं साइत्ता' स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त ! शक्रोदेवराजो भवन्तं वन्दे नमस्यामि चेत्येवम् / भ०१६ श०२ उ०॥ *श्रावयितृ-त्रि० श्रवणं कारयितरि, सूत्र०२ श्रु०३ अ० सावएज-न०(स्वापतेय) धने, जी०३ प्रति०४ अधि० / द्रव्ये, भ० 8 श०५ उ० आचा०। सावकंख-न०(सावकार) सह अवकाङ्क्षया वर्तत इति सावकाक्षम्। घटिट्याद्यनन्तरमहं भोजनं विधास्थामीति वाञ्छासहितेऽनशने,उत्त०३० अ०। सावग(य)-पुं०(श्रावक) शृणोति जिनवचनमिति श्रावकः। "अवाप्तदृष्ट्यादिविशुद्धसम्पत्-परं समाचारमनुप्रभातम्। शृणोति यः साधुजनादतन्द्रस्ते श्रावकं प्राहुरमी जिनेन्द्राः ।।१॥"इति। अथवा-श्रन्तिपचन्ति तत्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः,तथा वपन्ति गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वाः, तथा किरन्ति क्लिष्टकर्मरजो विक्षिपन्तीति काः, ततः कर्मधारये श्रावका इति भवति / जिनवचनश्रद्दधाने, स्था०४ ठा०४ उ० (एकविंशतिगुणयुक्तएव श्रावको भवतीति 'धम्मरयण' शब्दे चतुर्थभागे 2727 पृष्ठे उक्तम्।) शृणोति साधुसमीपे साधुसामाचारीमिति श्रावकः / ग०२ अधिo) श्रावकधर्मस्य प्रक्रान्तत्वात्तस्य श्रावकानुष्ठातृकत्वा च्छ्रावकशब्दार्थमेव प्रतिपादयतिसंपत्तदंसंणाई, पइदियहं जइ जणा सुणेई य। सामायारिं परमं, जो खलुत्तं सावकं बिन्ति // 2 // संप्राप्तं दर्शनादि येनासौ संप्राप्तदर्शनादिः / दर्शनग्रहणात्सम्यग्दृष्टिरादिशब्दाद्-अणुव्रतादिपरिग्रहः अनेन मिथ्यादृष्टयुदासः। स इत्थंभूतः प्रतिदिवसं-प्रत्यहं यतिजनात्साधुलोकात् शृणोत्येव किं सामाचारी परमाम् / तत्र समाचरणं समाचारः- शिष्टाचरित; क्रियाकलापः तस्य भावः ‘गुणवचनब्राह्मणादिभ्यः कर्मणि ष्यमिति ष्यञ् सामाचार्य पुनः स्त्रीत्वविवक्षायाम्- "षिद्गौरादिभ्यश्चे" ति डीए / यस्येति चेत्यकारलोपः / "हलस्तद्धितस्ये" त्यनेन तद्धि-तयकारलोपः परगमनं सामाचारी तां सामाचारी परमां प्रधानां, साधुश्रावकसंबद्धामित्यर्थः / यः खलु य एव शृणोति तं श्रावकं ब्रुवते-तं श्रावक प्रतिपादयन्ति भगवन्तः-तीर्थङ्करगणधराः / ततश्चायं पिण्डार्थः / अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात्साधूनामगारिणां च सामाचारी श्रुणोतीति श्रावकः इति। श्रा०।