________________ सालंबसेवि(ण) 778 - अभिधानराजेन्द्रः - भाग 7 सालिमद्द विणि, "काहं अछिति अदुवा अधीहं, तवोवहाणेसुय उज्जमिस्सं। गणं च / साला-स्त्री०(शाला) वृक्षस्कन्धे, ज्ञा०१श्रु०१ अशाखायाम, ज्ञा० णीती अणुसारविस्सं, सालंबसेवी समुवेति मोक्खं / / 1 / / '' / आ०चू० | १श्रु०४ अ० स्था०। सूत्रकारा०ा जंका जत्थ भंडं विक्षिणाइ सासाला। 3 अा अहवा-सकुट्टिमं गिहं। अकुट्टिमा साला। नि० चू०१२ उ०। अशीतितमे सालंबहत्थाभरण-त्रि०(सालम्बहस्ताभरण) सह आलम्बनेनप्रलम्बन महाग्रहे, स्था०। वर्तते सालम्बं तानि च हस्ताभरणानि यस्याधामुखं गमनवशादसौ . दो साला (सू०१०+) स्था०२ ठा०३ उ०। सालम्बहस्ताभरणः / हस्तयोः परिहिताभरणे, भ०३ श०२ उ०) सालाइयतंत-न०(शालाक्यतन्त्र) शलाकायाः कर्मशालाक्यं तत्प्रतिसालकोट्ठय-न०(सालकोष्टक) मेण्ढग्रामस्य बहिरुत्तरपूर्वदिग्भागे पादकं तन्त्रंशालाक्यतन्त्रम्। स्था०८ ठा०३ उ०। विपा०। आयुर्वेदाने स्वनामख्याते चैत्ये, भ०३श०२ उ० तद्धि ऊर्ध्वयतिगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानासालग-पुं०(शालक) अवष्टम्भसमन्विते आसनविशेषे, दश०६ अ०) मुपशमनार्थमिति। स्था०८ ३उ०! दीर्घशाखायाम, आव०१ अारसे, आचा०२ श्रु०१चू०७अ०२ उ०। सालाडवि-स्त्री०(शालाटवी) विजयचौरसेनापतिपालितायां चौरअद्धं भिन्नं बाहिरा छली सालं भण्णइ / नि० चू० 15 उ०। सालग पुण पल्ल्याम्, विपा०१श्रु०३ अ०! तस्स बाहिरा छल्ली। सालगं बाहिरा छल्ली भण्णति। नि० चू०१६ उ०। सालाहण-पुं०(सातवाहन)"सर्वत्र लवरामचन्द्रे" || 7|| इति वलुकि सति। "अतसी-सातवाहने लः" ||2|21|| इति तस्य सालगिह-न०(शालागृह) शालागृहबद्धे, तत्र अकुड्डा साला सकुटुंगिह। लः।सालाहणो। प्रा०। गोदावरीतटवर्त्यप्रतिष्ठाननगरराजे,बृ०६उ०। अस्सादिअवाहणाणं सालगिह। नि० चू०८ उ०। सालि-पुं०(शालि) कलमादिके धान्ये, स्था० 3 ठा० १उ०। आचा०) सालघरय-न०(सालगृहक) शालाः-शाखाः / अथवा-शालावृक्ष सूत्र०। प्रज्ञा०॥धा बृ०। रा०। षो०। ब्रीहिविशेषे, ज्ञा०१ श्रु०१ अ०। विशेषास्तत्प्रधानं गृहकम् / शालाप्रधाने गृहके,ज्ञा० 1 श्रु० 1 अ०॥ कलमशाल्यादिकूरे, व्य०६ उ० / भ० ज० आचा०ा तत्थ पुव्वण्हे ज्ञा० जी० पट्टशालाप्रधाने गृहे,रा०। साली चुप्पइ। अवरण्हे जेम्मति। आ० म०१ अ०। सालज्जा-स्त्री०(सालार्या) बहुशालकनामग्रामसमीपवर्तिशालवनोद्यान सालिउद्देस-पुं०(शाल्युद्देश) षष्ठशतस्य सप्तमोद्देशके, भ० 11 श० वास्तव्यायां व्यन्तर्याम, आ०म०१ अ०। ('वीर' शब्दे षष्ठभागे तत्कथा ११उन गता।) सालिंगणवट्टिय-त्रि०(सालिङ्ग नवर्तित) शरीरप्रमाणेनोपधानेन सालपरियाय-पुं०(सालपर्याय) सालस्येव पर्याया धर्माबहुलच्छाया वर्तमाने, सूत्र०१ श्रु०१ अ०३ उ०। “त्वासेव्यत्वादयो यस्य स सालपर्यायः / सालसधर्मिणि पुरुषजाते, सालिक्खेत्त-न०(शालिक्षेत्र) धान्यक्षेत्रे, कल्प०१अधि०१क्षण। स्था०४ ठा०४ उ०॥ सालिखंडण-न०(शालिखण्डन) शालिधान्यखण्डने, तत्कलायाम, सालभंजिया-स्त्री०(शालभज्जिका) स्तम्भपुत्रिकायाम, आ० म०१ कल्प०१ अधि०७ क्षण। अज्ञान सालिग्गाम-पुं०(शालिग्राम) मगधजनपदेषु स्वनामख्याते ग्रामे, आ० सालरुक्ख-पुं०(शालवृक्ष) "वृक्षक्षिप्तयोः रुक्ख-छूढो" क० 1 अ० आ० चू०। // 8 / 2 / 127 / इतिवृक्षस्य रुक्खाऽऽदेशः। प्रा० शालाख्ये वृक्षविशेषे, सालिपिट्ठ-न०(शालिपिष्ट) शालिचूर्णे, जं०१ वक्षः। भ०१४ श०८ उ० (अस्यभाविजन्मान्तरवृत्तम् 'वणप्फई' शब्दे षष्ठभागे सालिपिट्ठरासि-पुं०(सालिपिष्टराशि) शालिक्षोदपुजे,रा०) गतम्।) सालिवाहण-पुं०(शालिवाहन) स्वनामख्याते प्रतिष्ठानपुरराजे; विशे० साललट्ठिया-स्त्री०(शालयष्टिका) शालवृक्षस्तम्भे, भ०१४ श०८ उ०) ('अणणुओग' शब्दे प्रथमभागे 285 पृष्ठे उदाहरणम्।) (इह च यद्यपि शालवृक्षादावनेके जीवा भवन्ति तथापि प्रथमजीवापेक्षं सालिमंजिया-स्त्री०(शालिभजिका) पुत्तलिकायाम्, रा०| सूत्रत्रयमपि नेतव्यम्, एवंविधप्रश्नाश्च वनस्पतीनां जीवत्वमश्रद्दधानं सालिमद्द-पुं०(शालिभद्र) राजगृहे स्वमामख्याते गोभद्रश्रेष्ठिनः पुत्रे, श्रोतारमपेक्ष्य भगवता गौतमेन कृता इति वणप्फई' शब्देषष्ठभागेगतम् / ) स्था० / 'शालिभद्र' इति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत्, सालवण-न०(शालवन) बहुशालकनामग्रामसमीपवर्तिनि उद्याने, आ० सबहुमानं च साधवे पायसमदात्, राजगृहे गोभद्रः श्रेष्ठिनः पुत्रत्वेनोत्पन्नो 'म० 1 अ०। आ० चू०। देवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्यभोजनवसनकुसुमविलेपनभूषणासालवाहण-पुं०(शालवाहन) स्वनामख्याते महाराजे, कल्प०३ अधि० दिभिर्भोगाङ्गैरङ्गनानांद्वात्रिंशता सह सप्तभूमिकरम्यहऱ्यातलगतो ललति क्षण। व्य०। (शालवाहनचरित्रम् 'पणिहि' शब्दे पञ्चम–भागे 383 पृष्ठे स्म। वाणिजकोपनीतलक्षमूल्यबहुरत्नकम्बला गृहीताः, भद्रया शालिगतम्।) भद्रमात्रा वधूनां पादप्रोञ्छनीकृताश्चेति श्रवणाज्जातकुतूहले दर्शनार्थ गृहसालहिआ-स्त्री(देशी) 'मेना' इति ख्याते पक्षिविशेषे, पाइ० ना०२३६ मागते श्रेणिकमहाराजे जनन्याऽभिहितो; यथा त्वां स्वामी द्रष्टुमिच्छगाथा। तीत्यवतर प्रासादशृङ्गात्स्वामिनं पश्येति, वचनश्रवणादस्माकमप्यन्यः